SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्न: 189 ___यज्ञस्य शिरोऽच्छिद्यत । ते. देवावश्विनाब्रुवन् भिषजीवै स्थ इमं यज्ञस्य शिर प्रतिधत्तम्" इत्यनुवाकस्य तात्प. ये शस्त्रधारणं ब्राह्मणानामयोग्यं, इयं शस्त्रचिकित्सा यावद्भाह्मणानामयोग्यात, चिकित्साभेदे निषेधितम् । तस्मात् शस्त्र चिकित्सा न कार्या । शुदैरेव कारयितव्या। तत्रापि तत्तच्छास्त्रप्रतिपादितसिरादिभेदं विज्ञाय शूद्रैरेव कारयितव्या इत्यस्य य उपदेष्टा स एव कर्ता। अस्यापि सैव श्रुतिः प्रतिपादिका"तयोस्त्रेधा भैषज्यं विन्यदधुरग्नौ तृतीयं अप्सु तृतीय ब्राह्मणे तृतीयम् । तस्मादुदपात्रमुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात् ' इति विधेः विद्यमानत्वात् । एवमागमशास्त्रे प्रतिपादितम् “दीर्घ तीव्रामयानां भिषगिव कौशलं नो धातुमायातु शौरिः ।"आपद्स्तानां त्रातुं चिकित्सा कार्येत्यर्थः । अत एव सर्वसुखसाधकमित्युक्तम् । ननु यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थमुपकारिका भवति सा सर्वफलप्रदायिकेति वक्तुं शक्यते । . अत्र तु चिकित्साकार्यप्रतिपादकोपकारकद्रव्यत्वादेव एतेषां शाखिनां चतुर्विधपुरुषार्थफलप्रदानप्रतिपादकत्वं कथं स्थादित्यस्वरसादाह-प्रकृतीति । प्रकृतिपुरुषयोरैक्यं भवति ॥ ५३ ॥ सर्वदा प्रकृतिपुरुषो फलोपकारको। सर्वेषां प्राणदौ भवतः । तथा च श्रुतिः-'अन्नं ब्रह्मति व्यजानात् । अनाद्धयेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अनं प्रयन्त्याभिसंविशन्तीति । तद्विज्ञाय।" इति श्रुतिरेवात्र प्रमाणम् । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy