SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमप्रश्न: 221 भवति । यावद्धात्वधिरोहणपर्यन्तं लङ्घनकरण भेषजं भवति । तदितरदोषाभावकार्यकरणं सुभेषजं भवतीत्यर्थः । स एव यावद्धातुगतसामयैकधातुगतामय इति शेयम् । पक्वाशयेन सान्द्रसान्द्रतानलेन दोषविकारपाचनविधि प्रयतनं लङ्घनकरणमेव फलितार्थः।। ____ ननु दोषप्रकोपाभावशानं तत्तद्रोगकार्यहेतुभूतविरसादनविषयकशानव्यतिरिक्त ज्ञानजन्यज्ञानविषयकं, समर्थप्रवृत्तिजनकज्ञानविषयकत्वात् इत्यनुमानप्रयोगप्रकारेण रोगनिवृत्तिज्ञाने सति रोगाभावज्ञानं जातम् । तेन दोषप्रकोपनं विना तदभावज्ञानं कथं लभ्यत इत्याशयं मनसि निधाय विरुद्धेतिसूत्रस्य अस्वरसान्तरमाह-विरुद्धेति । विरुद्धरसजातयावद्धात्वधिरोहणादेकधातुकः॥२४॥ अस्यार्थ व्याचष्टे एकविरुद्धरसवद्रव्यादनजन्याजीर्णजन्यसंस्कारविशेषदोषधातुगतिः एकविरसद्रव्यादनजन्या सा गतिः विरसद्रव्यादनजन्याजीर्णजाता सती अनेकधातुसंचारकायें दृष्टे सति एकरसविरसद्रव्यादनजाताजर्णिवत्त्वं अनेकविरसादनजन्यत्वाभावेन अयं एकधातुविकारकरोग इति ज्ञानं कथं प्रवर्तते ? तस्माद्विरसादनजातरोगः यावद्धात्वारोहणात् अयं एकधातुगतिजातरोगः, अयं द्विदोषगतिजातरोगः इति ज्ञातुं निवर्तकाभावहेतुरोगाभावस्य तद्धेतुत्वज्ञापकत्वात् तदभावाद्यहेतुत्वात् अर्णिजन्यरोगाभावकार्य तद्धेतुनिवर्तकलङ्घनेनैव भाव्यं, इति अनुमानप्रमाणेन यत्र अजीर्णाभावः तत्र रोगाभाव इति तयोः व्याप्ती सत्यां दोषपचनं निवर्तक स्यादिति न वाच्यम् । दोषाः दुष्टास्सन्तः क्षुभिताभ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy