________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकादशः प्रश्नः
लवणो लवणरस उच्यते । सकलशूल पवनापहः ।
2
3
पटुजः कटुरसः रक्तातिसारविदोषघ्नः । सामर्क : कटुरसं गुल्मादनावचनम् ? | गुदाश्च चलादूर्ध्व मेदाश्च द्वयङ्गले तथा । चतुरङ्गुलिमायामं विस्तारं कुक्कुटाण्डवत् ॥ ओमात्महितदण्डेस्मिन् चक्रमध्ये मतेऽनिशम् । अष्टप्रकृतिरूपाऽस्ति कुण्डली सुप्तनागवत् ॥
इत्यायुर्वेदस्य दशमः प्रश्नः समाप्तः.
-3066
अथ एकादशः प्रश्नः.
Acharya Shri Kailassagarsuri Gyanmandir
ते प्रतिप्रसवहेयाः सूक्ष्माः ।
I
ध्यान हेयाः तद्वृत्तयः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।
1 रुच्यते--A.
3 नामक Namak - Salt ?
2. नातः परं B कोशे A प्रभ्यो दृश्यते -
283
[क्लेशतनूकरणार्थः] देहानिलगतिकरणार्थश्च । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । ३ अनित्याशुचिदुःखानात्म सुनित्यशुचिसुखात्मख्यातिरावेद्या॥। ४ दग्दर्शनशक्तयोरेकात्मतेवास्मिता ।
सुखानुशायी रागः ।
दुःखानुशायी द्वेषः ।
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।
For Private And Personal Use Only
८१
८२
८३
८४
८५
१०
११