SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकादशः प्रश्नः लवणो लवणरस उच्यते । सकलशूल पवनापहः । 2 3 पटुजः कटुरसः रक्तातिसारविदोषघ्नः । सामर्क : कटुरसं गुल्मादनावचनम् ? | गुदाश्च चलादूर्ध्व मेदाश्च द्वयङ्गले तथा । चतुरङ्गुलिमायामं विस्तारं कुक्कुटाण्डवत् ॥ ओमात्महितदण्डेस्मिन् चक्रमध्ये मतेऽनिशम् । अष्टप्रकृतिरूपाऽस्ति कुण्डली सुप्तनागवत् ॥ इत्यायुर्वेदस्य दशमः प्रश्नः समाप्तः. -3066 अथ एकादशः प्रश्नः. Acharya Shri Kailassagarsuri Gyanmandir ते प्रतिप्रसवहेयाः सूक्ष्माः । I ध्यान हेयाः तद्वृत्तयः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । 1 रुच्यते--A. 3 नामक Namak - Salt ? 2. नातः परं B कोशे A प्रभ्यो दृश्यते - 283 [क्लेशतनूकरणार्थः] देहानिलगतिकरणार्थश्च । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । ३ अनित्याशुचिदुःखानात्म सुनित्यशुचिसुखात्मख्यातिरावेद्या॥। ४ दग्दर्शनशक्तयोरेकात्मतेवास्मिता । सुखानुशायी रागः । दुःखानुशायी द्वेषः । स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः । For Private And Personal Use Only ८१ ८२ ८३ ८४ ८५ १० ११
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy