________________
Shri Mahavir Jain Aradhana Kendra
284
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
सतिमूले तद्विपाको जात्यायुर्भोगाः । तेह्रादपरितापफलाः पुण्यापुण्यहेतुत्वात् । परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाश्च दुःखमेव
सर्व विवेकिनः ।
हेयं दुःखमनागतम् ।
द्रष्टदृश्ययोः संयोगो हेयहेतुः । प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ
दृश्यम् ।
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।
द्रष्टा हशिमात्रः शुद्धोपि प्रत्ययानुपश्यः । तदर्थ एव दृश्यस्यात्मा ।
कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । स्वस्वामिशक्तयोः स्वरूपोपलब्धिहेतुः संयोगः । तस्य हेतुरविद्या |
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् । विवेकख्यातिरविलवा हानोपायः ।
१२
१३
वितर्कबाधने प्रतिपक्षभावनम् ।
वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमो
१४
१५
१६
For Private And Personal Use Only
१७
१८
2 2 2
१९
२१
સર
२३
ર૪
२५
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।
२६
योगाङ्गानुष्ठानात् अशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । २७ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ
२०
टावङ्गानि ।
२८
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।
२९
एते जातिदेशकालसमयानवच्छिन्नाः सविभौमा महाव्रतं । ३० शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः । ३१
३२