SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 आयुर्वेदसूत्रे शशि स्तिक्तरसा गुल्मव्रणप्रमेहोष्णोदराक्रमिशूलहरा । ६२ विशल्या कटुरसा कफवातहरा विरेचनी । आखुकर्णी स्वादुरसा वातपित्तपाण्डुक्रिमिशोभहरा। ६४ कलला कटुरसा श्वासकासपित्तामयविनाशिनी। ६५ • . . . तिक्तरसः कफवातगुल्मार्शोहरो विरेचकः। ६६ विशल्या तिक्तरसा प्लोहगुल्मोदरकफपित्तापहा । हैमवती कटुरसा कुष्ठपाण्डुशोभक्षयापहा। त्रिवृत् स्वादुरसा वातपित्तप्रशमनी विरचनी । रास्ना कटुरसा शोभवातोदरकफविघातकी । तुरगी कटुरसा वातश्लेष्मक्षयकासनेत्रामयान् जयेत् ।। वर्षाभूस्तिक्तरसा कफपित्तशोभपाण्डुजित् । बला स्वादुरसा वातपित्तज्वरविनाशिनी । पिप्पली स्वादुरसा वातपित्तजिद्रम्य रसायनी । आमण्डा' स्वादुरसा पित्तगुल्मोदरार्तिहरा विरेचनो। ७५ मिसी : कटुरसा वातपित्तज्वरव्रणविनाशिनी बल्या। बला पीवरा स्वादुरसा वातपित्तवणज्वरनेत्रामयापहा । ७७ शालिनी स्वादुरसा वातपित्तजित् बल्या। वामनी कटुरसा वातश्लेष्महरा हत्कण्ठकमीन् हन्ति । ७९ क्रिमिघ्नः 10 कटुरसः वातपित्तजित् क्रिमिनेत्रामयान्हन्ति । ८० 1 कसि-A..C. कफवातगुल्माझेहरा-A&C. आधुपर्णी-A. कला-A. जिवरा-A. 8 जिण्या --A. . आमन्ता-A&C. मिशि--B मिशी-A. 9 शालि:-A&C. 10 किमि म:-B&C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy