________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
244
आयुर्वेदसूत्रे
तदाम्लरसद्रव्यं मांसधातुविकारं करोति । तेन कफप्र. कोपनकासशोभपाण्डुविसादयस्संभवन्ति । तद्दोषजन्यामयप्रकोपनिवृत्यर्थ कटुरसवद्दव्यादनम् । तेन तहोषजन्यामयप्रकोपनिवृत्ति कुर्वत् रसपाचकपित्तेन पच्यमानं सत् शुक्लधातुरूपं गतं पदं नः (?) तेन भ्रमणमूर्छारतिरोगादयः प्रामवन्तीत्यर्थः ॥
ननु यावद्रसवदनादनं कफप्रदेशहद्तमात्रं सत् तद्भक्ता. नं मधुरीभूतं भवति । तत्पकाशयं प्रविश्य आम्लीभूतं सत् पाचकपित्तेन पच्यमानं सत् तत्तद्दव्यभेदन पाकं कर्तुं न शनोति । मधुररसकार्यमाम्लरसविकारकार्य च कण्ठमार्गप्रवेशानन्तरं पूर्वान्नानदनजातमधुररसं प्राप्य कफप्रदेशहद्गतं सत् मधुररसं भजति । तदनन्तरं आम्लरसावकारं कुर्वन् पक्काशयं प्रविश्य पाकान्तरमधिगम्य तद्रसान्तरं भजति । अतिमधुररसद्रव्यं कथं शुक्ल धातुप्रवर्धकमित्यस्वरसादाह-आम्लेति ।
आम्लरसं विपाचयन् मज्जाधातु'स्थाने स्वते. जसा भाति ॥४५॥
आम्लरसद्रव्यं पाचयन् यावदनस्य भुक्तस्य प्रथमद्रव्यनिष्ठतत्तद्विधिविहितगुणान्प्रयच्छति । कालपाकजन्योपाधिवशात् तद्रसान्तरं भजन्नपि. औपाधिकरसगुणान्न प्रयच्छति । सर्वरससंसर्गयुक्तांन्नादनत्वेशप तत्पाचकपित्तं तत्तद्रसवहव्यं एकदा विभज्य पचति । स एव रसः स्वेतररसगुणाधीनफलं प्रयच्छति । तादृशाम्लरसद्रव्यं मजाधातुत्वेन प्रवर्धते। तद्धातु
। मेदोघातु---B.
For Private And Personal Use Only