________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36
आयुर्वेदसूत्रे
स्वादुरसवहव्यमयात्प्रथमतः अश्नीयादित्यर्थः । तद्वदन्त्यमधुरीभूतद्रव्यमानलप्रकोपहारकमित्यर्थः । तत्र
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः।* पतद्वचनानुसारेण , पाके मधुरीभूतद्रव्यं दोषनिवर्तकम्, उत स्वतस्स्थितस्वादुरसवव्यं वा । नाद्यः, सकलद्रव्याणि पाके त्रिधा विकारीकोते । तनिवर्तकद्रव्यमस्तीति नियामकाभावात् । नान्त्यः, स्वादुरसवदव्यं सकल दोषान्हरतीति । तत्र वचन
तक्राद्या मारुतं प्रन्ति त्रयस्तिक्तादयः कफम् ।
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते ॥ एतवचनानुसारेण एकस्येव नियामकत्वं भवतीति अवच्छेदकत्वाभावात् । तस्मादेतदैक्यामीति तन । मधुरीभूतव्यानैस्साकं प्रथमतोऽन्नमश्नुयात् । तत् हृद्तमम्लीभूतं भवेत् । तदा हृदयं प्रविश्य ततः पक्वाशयगतं भवेत् । ततः कटुरसो भूत्वा पच्यते । तस्मान्मधुरीभूतद्रव्यं...........भवति, तद्त्पवनप्रकोपमपहरतीति मत्वा तस्मादेतत्सूत्रं सार्थकमित्यर्थः । आमाशयरिक्तत्वमेव पवनप्रकोपहेतुकं, पित्तप्रकोपकार्यस्य च हेतोरदृष्टत्वात् । अहरहर्भुक्तानं पच्यमानं सत् दोषत्रयनिवर्तकत्वेन धातून् पोषयतीति वक्तव्यम् । तत्र पित्तप्रकोपकार्यस्य च हेतोरदृष्टत्वात् अहरहर्भुक्तानं पच्यमानं सत् दोषत्रयनिष. र्तनं करोताति वक्तव्यम् । तत्र पित्तप्रकोपकार्यस्य च तोतोरदृष्टत्वात् । कार्यशानस्य कारणशानेन विनाप्रसक्तरित्यस्वरसादाह-हृद्तति ।
* अष्टांग सूत्र. I--17. + अष्टांगं सूत्र. I--16.
For Private And Personal Use Only