SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः 196 ननु लवगरसः अन्द्रव्यजन्यः अम्विकारद्रव्यत्वात्, लवणसमुद्रस्यैव सागरत्वात् । लवणं तजन्यं तत्पाकजन्यं सुमनोहरं सुगन्धविशिष्टाम्लरलबद्दव्यं पवनप्रकोपनिवर्तक, अपक्कं तु न तथा । सुगन्धविशिष्टगुणाभावद्रव्यत्वात् लवणरसस्य शोषकद्रव्वस्य कथं पवननिवर्तकत्वं कफनिवर्तकद्रव्यत्वात् कटुरसवत्, लवणरसस्य कटुरसान्तःपातित्वात् । तत्कालविशिष्टलवणरसः पवनविकारो न भवति कटुरसस्य अनलद्रव्यगुणवत्त्वात् । स्वाद्वम्ललवणविशिष्टद्रव्याणि पवनप्रकोपनिवर्तकानि अन्द्रव्यनिष्ठगुणवद्व्यत्वात् जम्बीरफलवत् । लवणरसः पवनप्रकोपनिवर्तकः अन्द्रव्यगुणवत्त्वात् । न सर्वजलं स्वादुरसवत्त्वादेव, स्वादुरसवहव्येभ्यः लवणद्रव्योत्पत्तेरभावात् । लवणसमुद्रस्य पाार्थवशरीरस्य सप्तधात्वात्मकत्वात् मच्छरीरवत् ॥ __ननु केचित्तरवोऽनेकसारबन्तो भवन्ति । एकजातीयतरुषु अमेकभूतावयवाधिक्यस्य वक्तव्यत्वात् । तद्यथा-शिग्रुजातीयतरुषु बीजसारवत्त्वे पत्रसारवत्त्वं पुष्पसारवत्त्वं मूलत्वक्सारवत्त्वं मूलसारवत्त्वं, एतादृशसारवन्तः एते शिग्रुतरवः । यदू व्याधिक्यापेक्षया एकस्य अनेकसारवत्त्वं भासत इत्याह-अनलेति । अनलद्रव्यावयवाधिक्यजाताधिकरूपोपलम्भकयावद्रसवद्रव्यं तत्सारकम् ॥ ५९ ॥ अनलभूतावयवाधिक्यद्रव्यत्वात् तद्वत्त्वं यत्र प्रतीयते तद्वस्तु अनलाधिक्यद्रव्यमिति । यत्रयत्राधिकरूपोपलम्भकयावद्योगद्रव्यं यावद्रूपवत्वेन नवनानन्दहेतुकं भवति तादृशचाक्षुषद्रव्यं तत्त्सारकम् । केचिन्मनुष्याणामयोग्यत्वेऽपि तद्योग्यादनवत्त्वात् जाता For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy