________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
....
xxviii
विषया:.
मूलाधारपद्मस्य षट्कमलानामादिभूतत्वम् मूलाधारपद्मस्यामृतसेच कत्वम् तस्यैवाभिवृद्धिः
धातुपद्मपोषणार्थं शतदपद्मस्याविर्भावः
शतदळपद्मस्य जठरामयाधारत्वम्
तस्यैव तत्तद्रसपाचनद्वारा तत्तद्धातुस्थाने स्वतेजसा भानम्
....
त्रिकोणपद्यस्यावस्थानम्
त्रिकोण पद्मस्य प्रजाजन नहेतुभूतत्वं, शरीरान्तर्गतशाखावभास
कत्वं च
त्रिकोणजन्यामृतस्य पोषकत्वम् रजस्तमसोरात्मज्ञानप्रतिबन्धकत्वम्
नाभ्यादिषु मयूखविकास: अभक्तकला दिना क्षित्यादिपोषणम्
शरीरतत्त्ववदनस्य फलनिरूपणादि
अनाम पालनस्यानामयहेतुत्वम् अप्रमादेन चिकित्सा कार्या
प्रथिव्यादिभूतपञ्चकगुणस्य तत्तत्कार्य जनकत्वम्
अभिघातजामायनां दुस्साम्यत्वम्
लवणादिरसानामस्थिदायादिकरणम्
षष्ठः प्रश्नः.
तत्तद्रसजन्यानलस्य तत्तद्रसपाचकत्वम् मधुररसादीनां सन्निपातज्वरापहारकत्वम् गोघृतादीनां तत्तद्रोगापहारकत्वम् तिक्तबीजस्थाजीर्णज्वरनिवर्तकत्वम्
"00
Acharya Shri Kailassagarsuri Gyanmandir
18.4
....
For Private And Personal Use Only
****
****
सूत्रम् पुटम्
39 239
40 241
11 241
42 242
43 242
44-49 243
50 250
51 252
52 254
57 254
67
254
75 255
84 255
91 255
98 256
100 256
108 256
1 257
15 258
41 259
42 259
58 260