________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
286
आयुर्वेदसूत्रे
तिक्तरसः मेदोविकाराकृतिस्सन् परिणमति । ऊषणरसः मजा. धात्वाकारत्वेन परिणमति। कषायग्सः रसामुग्धात्वाकृतिस्सन् भासते । तस्मात्पृथक्तया अभिधेयत्वेपि आश्रयादिवत् रसादिव्यञ्जकं वक्तुं न शक्यते । बहिःप्रदेशस्थिताः शरीरान्तः प्रविष्टास्सन्तः तत्तत्सजातीयधातुषु विलीयन्ते तत्तद्रसाः। ततद्धातूनां पोषणं च कुर्वन्ति । संशयं विना शुद्धगुणविशिष्टबहुरसवद्रव्यं शरीरदाळकरणं भवतीत्यर्थः । ___ ननु रसवद्रव्यादनेन प्रकुपितपवनद्रव्यस्य रसामुग्धातुशोषं कर्तुमिच्छतः पवनभूतस्य प्रकोपनिवर्तकं कषायरसवदकें भवति । कायरसस्य रसामुग्धातूनां पवनप्रकोपनिवर्तकत्वं वक्तुमयोग्यमिति पूर्वसूत्रव्याख्यानं न क्षोदक्षममित्यस्वरसादाह-सेति ।
सानिलाननिलाधिकानिलरूक्षलघुभावितो र. सासृग्गतः ॥ ३४ ॥
अस्यार्थः---द्रव्यसंयोगविशिष्टजन्यकषायत्वसजातायरसा न धातुविकारकारकप्रतिबन्धका इति वक्तुं शक्यते, तत्सजातीयविरोधिप्रतिबन्धकद्रव्यत्वात् । तद्रसासृग्धातुप्रवर्तकोष्णस्वभावगुणवत्त्वं लघुत्वस्वभावगुणवत्त्वं भजत् रसामुग्धातुशोषणं क रोति । अतः बहि प्रदेशस्थितपवनद्रव्यादने तत्संजातविशिष्टरस गुणविशिष्टस्सन् धातुशोषणं करोति । तत्सर्वमेतद्वाक्येन प्र. तीयते । न पूर्वसूत्रविरोधश्च । तत्र श्रुतिरव प्रमाणम् ।
षड्रसास्सप्तधातुजनकाः रसव्याप्तत्वात् । रसानां धातूनां च उपव्यञ्जकत्वभावसंबन्धात् । रसामुग्धातुजातरसप्रकारजत्वेन भदस्याप्रतीयमानत्वात् । आम्लशगंग पव धातत्र इत्येवं त
For Private And Personal Use Only