SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 50 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे चेतन्यः चित्तवृक्षाणां नानायोनिषु जन्मसु । नानायोनिषु तेषु चेतन्यश्चित्तं आविर्भवति तादृशमित्यर्थः । (6 ननु पैतृकास्त्रयः मातृजाश्चत्वार एवं सप्तधातुमयं शरीरमिति शरीरकार्यस्य कारणत्वं प्रतिपादितम् । एवं सति श्रुतिविरोधस्स्यात् । आत्मन आकाशस्सम्भूतः । अकाशाद्वायुः " । इति विद्यमानत्वात् । अन्तस्थितधातुपोषणं कुर्वन्ति ते । तस्मादेव व्याख्यानमयुक्तमित्यस्वरसादाह-यत्रेति । यत्रस्था रसास्तत्तद्भूतजातास्ते धातुपोषकाः ॥ यत्र स्थिताः तत्तदवच्छेदकगुणाधिक्यं यत्र भासते तदव - च्छेदकावच्छिन्ना रसास्तदवच्छेदकावच्छिन्ना भवन्तः तत्तद्धातुजनका इति ते रसा धातुपोषकाः ॥ अथात आदिभूतं यः कर्ता यावत्कृतेस्तथा तदेव भेषजं मनःकामहनतकफशुक्लादिभिरावृतं शरीरं दश ॥ इत्यायुर्वेदस्य प्रथमप्रश्नस्य भाष्यं योगानन्दनाथकृतं सुप्रसिद्धं महाजन संमतं प्रतिसूत्रव्याख्यानं लोकोपकारकम् . प्रथमप्रश्नः समाप्तः. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy