________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
50
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
चेतन्यः चित्तवृक्षाणां नानायोनिषु जन्मसु । नानायोनिषु तेषु चेतन्यश्चित्तं आविर्भवति तादृशमित्यर्थः ।
(6
ननु पैतृकास्त्रयः मातृजाश्चत्वार एवं सप्तधातुमयं शरीरमिति शरीरकार्यस्य कारणत्वं प्रतिपादितम् । एवं सति श्रुतिविरोधस्स्यात् । आत्मन आकाशस्सम्भूतः । अकाशाद्वायुः " । इति विद्यमानत्वात् । अन्तस्थितधातुपोषणं कुर्वन्ति ते । तस्मादेव व्याख्यानमयुक्तमित्यस्वरसादाह-यत्रेति ।
यत्रस्था रसास्तत्तद्भूतजातास्ते धातुपोषकाः ॥
यत्र स्थिताः तत्तदवच्छेदकगुणाधिक्यं यत्र भासते तदव - च्छेदकावच्छिन्ना रसास्तदवच्छेदकावच्छिन्ना भवन्तः तत्तद्धातुजनका इति ते रसा धातुपोषकाः ॥
अथात आदिभूतं यः कर्ता यावत्कृतेस्तथा तदेव भेषजं मनःकामहनतकफशुक्लादिभिरावृतं शरीरं दश ॥
इत्यायुर्वेदस्य प्रथमप्रश्नस्य भाष्यं योगानन्दनाथकृतं सुप्रसिद्धं महाजन संमतं प्रतिसूत्रव्याख्यानं
लोकोपकारकम् .
प्रथमप्रश्नः समाप्तः.
For Private And Personal Use Only