SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 आयुर्वेदसूत्रे • आदरातिशयोद्भूतभूयोभूयोनिरीक्षायोगादिषु भूमिः ॥ ७२ ।। तत्र भूयो निरीक्षणात् स्वरूपं च प्रतिपद्यते। परमानन्दहेतुकत्वात् इह लोके परमसुखप्रदानत्वात् भूयोनिरीक्षणयोगादिषु भूमिः अपरिमितानन्दस्य भूरित्यर्थः । ननु आत्मविषये यावद्विषयनाशे सति तमाशादित्यस्वरसादाह-ताामात । तां निष्ठाय दद्यात् ॥ ७३ ॥ सालङ्काररूपादिविशिष्टां कन्यां यो दद्यात् सत्कुलप्रसूताय श्रोत्रियाय, कन्यादाने यः प्रवर्तते तस्य सुखं मोक्षफलं लभ्यते, ऐहिकसुखमपि भुत इत्यर्थः ।। कन्यादानफलमाह प्रियेति । प्रियैव भवति ॥ ७४॥ कन्यादानफलप्रदानस्य प्रतिभूः ईश्वगे भवतीत्यर्थः । ईश्वरप्रीत्यर्थ यः कन्यादानं करोति तस्य ऐहिकफलमामुग्मिकफलं च दीयत इत्यर्थः। ननु कन्याजननमेव कामयन् स्वकर्मक्लेशचोदितस्सन् ईश्वरप्रीत्यर्थ दानं करोति । तेन ईश्वरस्सुप्रीतो भूत्वा स्वयमेव प्रति. भूस्सन् फलं ददातीत्युक्तम् । तत्र कन्यादानकर्मणः ईश्वरप्रीति. रेव फलं भवति । तेनापि तस्य किं फलमासीदित्यस्वरसादाहनेहति। नेह पुनरागछति ॥ ७५ ॥ ___ यत्तस्य इहलोकसुखदुःखादिकं तदीश्वरो नाददीत, ईश्वरकैवल्यं पुनराददीत । इहलोकें प्रति स पुन गच्छति गर्भदुःखादिकं न भुङ्क्ते । तस्माद्योगाभ्यासवशात् सप्तधातुमयं शरीरमिति For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy