________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
40
आयुर्वेदसूत्रे
__ये रसास्तद्धेतुभूतास्तदुद्भूतजातानलास्तदुद्भूतधातुपोषकाः ॥ ७३ ॥
अस्यार्थः-तहेतुकार्यहेतुभूतास्तद्धेतुभूताः इति । तत्तदुदतरसादनकार्यजातानलत्वं पाचकपित्तमेव । अनलपाचितरसाः तत्तद्भतहितधातुपोषणं कुर्वन्तीत्येतत्सूत्रार्थः । तत्र वचनं... भौमाप्याग्नेयवायव्याः पञ्चोमाणस्सनाभसाः ।
पश्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्त्यनु ॥ यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान्पृथक् ।
पार्थिवाः पार्थिवानेव शेषाश्शेषांश्च देहगान् ॥ * सर्वशरिवहव्यं पञ्चभूतात्मकमिति तत्पार्थिवभूताधिकं व्यञ्जमानं भोक्तुमिच्छतश्शरीरस्य पार्थिववायवं पुपोषति । अम. ताधिकव्यञ्जनानं भोक्तुमिच्छतश्शरीरस्य अन्भूताधिकवृद्धि करोति । एवं वह्निभूताधिकव्यञ्जनानं भोक्तुमिच्छतश्शरीरस्य पहिभूताव स्ववृद्धिं करोति । एवमनिलस्य च । एवं नाभसोऽप्यभिवृणि करोतीत्यर्थः । यद्यद्दव्यान्वितो रसस्तत्सद्दव्यगुणप्रदः। पचभूताई कद्रव्येभ्यः तत्तहव्याभिव्यञ्जनावयवा अभिवर्धन्ते । तस्मात् रसादीमा कार्यकारणभावः किमासीदित्यत आह-रसेति।
रसाद्रक्तम् ॥ ७४ ॥
रक्तधातुजनकरसामृगभि वधर्फकार्यस्य कषायरसो हेतुर्भधतीत्यर्थः । “रसो घसा," रसो वै सः" । तस्माद्रसासृजोरैक्येन षड्रसास्सप्तधातुपोषका इति । तत्र शारीरवचनं
* अष्टाग. शारीर. III. 59-60.
For Private And Personal Use Only