________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमप्रश्न:
Acharya Shri Kailassagarsuri Gyanmandir
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च । अस्नो मज्जा ततश्शुकं शुक्राद्गर्भः प्रजायते ॥
*
41
एवं सप्तधातूनां रसादीनां षण्णां च कार्यकारणभावोऽस्तीति ज्ञाप्यते । रसवद्द्व्यं रक्तधातुजनकं भवतु, कषायरसो रक्तधातुजनक इत्यत्र कोऽयं नियमः ? दोबादीनामरोगकार्यकारणत्वं प्रतिपादितम्। तेषां परंपरया धातुपोषणद्वारा धातुजनकत्वं च विवक्षितम् । दोषधातुविकाराभावस्य रसादीनां च कार्यकारणभावे ज्ञाते सति देहारोग्य कार्यस्य रसानामेव सखे सुप्र सिद्धिरिति भावः । कषायरसान्नादनात् रसासृग्धातुरेधते । ऊपणरसो मांसधातुप्रवर्धक रक्तधातून्सम्पोष्य हेतुर्भवतीत्यर्थः । + रसाद्रक्तं तस्मान्मासं, मांसान्मेदः, मेदसास्थि, अस्थ्रो मज्जा, मज्जातश्शुक्तं, शुक्लाद्गर्भो भवति । अन्भूतोद्भवस्वादुरसशुक्लधातुपोषकः । तद्विरसस्तन्नाशको भवति । पृथिव्युद्भवो रसो मज्जाधातुपोषको भवति । तद्विरसस्तन्नाशको. भवति । तेजोभूद्भवोषणरसः अस्थिधातुपोषकः । तद्विरसस्तनाशको भवति । लवणमूषणरसभेदः । पवनभूतोद्भवस्तितरसः मांसमेदोभिवर्धकः, मेदसोऽपि मांसरूपत्वात् अभेदोss विवक्षितः । गगनभूतोद्भवकषायरसः रसासृग्धातुप्रदः रसासृजारेकधातुरूपत्वात् । तस्माच्छरीरं पाञ्चभौतिकमिति व्यपदिशति-पश्चेति"
पञ्चभूतात्मकं शरीरम् ॥ ७५ ॥
* अष्टाङ्गशरीर. 111. -- 62.
| क्वचित्सूत्रपठे रसाद्रक्तं इत्यनन्तरं ' रक्तान्मासं, मांसादस्यि, अस्थ्नो मजा, मजातशुक्लं, शुक्लाद्वर्मो भवाति' इत्यधिकं दृश्यते । तचैतद्भापानुगुणम्.
AYURVEDA.
6
For Private And Personal Use Only