________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
आमाशयस्थो हत्वाऽग्नि * सामो मार्गान्विधाय च । विदधाति ज्वरं दोषः तस्मात्कुर्वीत लङ्घनम् । जठराग्निप्रवर्तक सामग्री यस्यास्ति तस्य सर्वभोक्तृत्वं वक्तुं शक्यते । चिरायुरपि लभ्यते ।
ननु सर्वेषां रोगाणामामनिवृत्तिरेव तत्र भेषजमिति वक्त ये सति ज्वरादावामनिवृत्त्यकरण दोषहेतुकं भवति । आमनिवृत्तिरपि लङ्घनादेव भाव्येति लङ्घनकरणमप्यावश्यकमिति ब्रह्मणा प्रतिपादितमित्याह आदीति ।
आदिभूतमाह ब्रह्मा ॥ १० ॥
उभयमपि रोगनिवर्तकप्रतिपादनादामशोषणार्थे लङ्कनकरणमपि परम्परा हेतुभूतामेति ब्रह्मा आहेत्यर्थः । अत्र सूत्रवचनं+ लङ्घनं कार्यमामे तु विष्टम्भे स्वेदनं भृशम् । इति वचनालङ्घनेन आमनिवृत्तौ सत्यां तेन फलीभूतं किमासीदित्यत आह--तदिति ।
| तन्निवृत्तिरनामयम् ॥ ११॥
आमनिवृत्तेरेव पुरुषार्थो भूत्वा अरोगवान् भवति ।
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः । ये तु संशोधनैश्शुद्धा न तेषां पुनरुद्भवः ॥
इति लङ्घनपाचनैर्जितदेहस्य व्याधयो न पुनर्भवन्तीत्युक्तम् । तथा सति सर्वविषयात्मकानि पञ्चेन्द्रियाणि । मनल अत्मगोचरत्वं केनोपायेन हेतुना भाव्यामित्यत आह- अनामयीति । अनामयी अत्मानं सम्मन्यते ॥ १२ ॥
-1 अष्टाङ्गसूत्र VIII - 27. / तनिवृत्तेरनामयी. $ अनामयादात्मानं.
For Private And Personal Use Only