________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
xxv
.
...
विषयाः
सूत्रम्. पुटम्. सिरामार्गगतपवनेन कलापूरणममृतसेचनं च
96 143 इडामार्गगतश्वासपवनस्य मांसधातुतर्पणद्वारा शरीरपोषकत्वम् 97 143 पादपद्मालवालस्य द्विसहस्रसिराङ्कुराधारकत्वम्
98 144 शरीरस्य सप्तधात्वात्मकत्वम्
99 144 चतुर्थः प्रश्नः. योगस्य धातुपोषकत्वप्रतिपादनम्
1 145 समाधिनिरूपणम् ....
2 145 संवेगस्य क्रियाहेतुत्वम् ....
3 146 श्वासोच्छासाभ्यां शरीरदान्योपपत्तिः ।
4-5 146 तत्रोपायभेदप्रदर्शनम् ....
6-8 147 जवाप्रदेशगतपयस्य चलनोपकारकत्वम् .... .... 9 149 समाधिलक्षणम्
10 149 शरीरलक्षणम्
11 150 शरीरस्य चलनात्मकत्वम्
12-13 161 ईश्वरसिद्धिनिरूपणम्
14 162 स्रोतोमार्गगताष्टादशदलपनस्य चेष्टाश्रयत्वम्
15 154 उदरामया:
16-17 155 तत्र भेषजम्
..... 18-19 166 सर्वोदरामयानां जठरामिप्रवृद्धिकरणं क्रियाक्रमः
20 158 उदरामयनिदानम् ....
21 160 सिराप्रदेशभेदाच्छ्वयथत्पत्तिः
22 161 अष्टविधोदरामयलक्षणानि
.... 23-29 161 पाण्डशोमविसामयलक्षणम्
30 169 कफपित्तरोगविवेचनम्
.... 31 170 AYURVEDA
....
.
..
.
....
For Private And Personal Use Only