________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
xxvi
विषयाः
सूत्रम्. पुटम्. त्वयालित्यस्य पाण्डुरोगहेतुत्वम्
.... 32 171 त्वक्यालित्यहेतुकथनम् ....
___.... 38 172 पवनप्रकोपहेतुनिरूपणम्
..... 34-35 172 पवनविकारे भेषजम्
.... 36 174 पवनविकार धातुस्थूलत्वस्य द्विगुणतया प्रतीति:
...... 37 177 मधुररसस्य पवनप्रकोपनिवर्तकत्वादिनिरूपणम्
38-40 178 आम्लरसस्य मांसधातुप्रदत्वम्
..... 11 180 लवणरसस्य मेदोधातुप्रदत्वम्
..... 12 180 मधुररसवव्यादीनां जवापादिपोषकत्वम् .... 43-44 180 बहिःपवनरेचनपूरणाभ्यां रोगनिवृत्तिश्चिरायुष्टं च .... 45-46 182 चन्द्रकलागतपवनेन पद्मस्य मुकुलीभावः, सूर्यकलागतपवनेनविकासश्च ....
47 183 इडापिङ्गलाभ्यां वर्णप्रवाहः
...... 48 185 मूलाधारपद्मस्य षट्कमलानामादिभूतत्वम् ....
49 186 दशदलपद्मस्य इडापिङ्गलागतामृतसेचकत्वम्
50-51 187 अर्थानां सुखसाधकत्वम्
52 183 प्रकृतिपुरुषयोरैक्यम्
63 189 तत्तद्भूतावयवाधिक्ये तत्तद्गुणोपलब्धिः
51-60 190 तितोषणकषायरसानां बलप्रदत्वम
61 197 रेच कादिना तत्तद्वर्णाधिष्ठितपद्मविकास:
62, 198 प्रजाप्रजननम्
63 198 स्त्रीपुरुषयोस्स्वरभेदे कारणनिरूपणम्
64 199 कोटप्रदेशगतपस्य कायाधारकत्वम् ....
___65200 नाभरधश्शतदळपद्मस्यावस्थानम्
___66 200
For Private And Personal Use Only