________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्रमप्रश्नः
247
मज्जाधातुविकारकारकपवनप्रकोपो जायते । तादृशपवनप्रकोपनिवृत्यर्थ आम्लरसद्रव्यादनं विधीयते । (लवणरसद्रव्यादना. दजीणे जाते सति, तिक्तरसद्रव्यादनादजीणे जाते सति च पवनप्रकोपो जायते । तत्प्रकोपनिवृत्त्यर्थं लवणरसद्रव्यादनं विधीयते । कटुरसद्रव्यादनादर्जाणे जाते सति पवनप्रकोपो जायते । पित्तविकारशुक्लधातुपोषणं करोति । तत्र मूर्छाभ्रमतन्द्रारुचिसर्वाङ्गतोदारतयो जायन्ते । एतद्गणाविर्भावकपवनपित्तप्रकोपहेतुकरसविरसादनादर्जाणे जाते सति तत्र द्वन्द्वदो. षगुणाविर्भावो भवति । तत्र स्वादुरसद्रव्यादनं निवर्तक भवति । तिक्तरसद्रव्यादनकार्य अप्रयोजकं स्यादित्यस्वरसादाह-तिक्तेति। _ तिक्तरसं विपाचयन मेदोधातुस्थाने स्वतेजसा आति ॥ ४७ ॥
पाचकपित्तं तिक्तरसं विपाचयत् मेदोधातुगतं पित्तवि. कारं हरत् तत्स्थाने स्वतेजसा पाचकपित्तजन्यतेजसा स्वयमेव भाति । तिक्तरसादनादजीर्णे जाते सति तजन्यरोगोऽस्थिधातुशोषं करोति । तत्पित्तविरुद्धलवणरसेन पित्तप्रकोपो भवतीत्यर्थः ॥
ननु आम्लरसवाव्यादनादजीणे जाते सति कफप्रकोपो दृश्यते । नत्प्रकोपनिवृत्त्यर्थ कटुरसद्रव्यादनं विधिः । आम्ल. रसविशिष्टगन्धवाव्यत्वं पृथिवीत्वावच्छेदकम् । पृथिवी अन्द्रव्यजन्या सार्द्रद्रव्यत्वात् । तजन्यत्वेन शीतत्वं गुरुत्वम् । ए
1 प्रचालयन्.
For Private And Personal Use Only