________________
Shri Mahavir Jain Aradhana Kendra
BABY
www.kobatirth.org
विषया:.
योगस्य फलोपधायकत्वभ
योगशब्दार्थः
रजोगुणस्य बाह्यविषयक सुख दुःखानुभवहेतुत्वम्
तमोगुणस्य क्रोधमोह। दिहेतुत्वम्
स्वगुणस्य सुखहेतुत्वम्
त्रिगुणा मधुराम्लकटुरसाद नहेतुका :
मधुररसस्य साविक गुणोत्पादनद्वारा मोक्षहेतुत्वम्
आम्लरसादनात्सुखानुभवः
ऊषणरसाद्दु खानत्र त सुखानुभवः
द्रष्टुस्स्वरूपावस्थानं सुखदुःखानुरूपम् आत्मनःस्स्सुखदुख दीनामुपलम्भप्रकार:
अम्लरसवद्दव्यस्य रजोगुणहेतुत्वम् शोषक पोषकद्रव्याणां रोगनिवर्तकत्वम्
xxii
योग्यःव्यसंयोगजं भेषजम्
संयोगविपर्ययस्य चित्तविभ्रमादिजनकलम् ..... अतस्मिंस्तद्बुद्धिः पित्तद्विक्ताहारजन्या
अत्यन्त निरीक्षणे प्रमाणस्यापि संशयग्रस्तत्वम अत्यन्ता नमिषदृष्टया चक्षुरिन्द्रियदोषः पित्ताद्विभ्रम-त्तिः
अनुभूतार्थे भ्रमो नित्रर्तकेन नित्रर्त्यः भ्रमात्मकं ज्ञानं रसवद्दव्यैर्निवर्तनीयम्
दुष्टे सत्याशये भ्रमस्यानिवर्त्यत्वम् सति रोगनिमित्त पथ्यं भेषजम् केशानामाद्दार परिणामजन्यत्वम्
www.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
....
****
...
....
सूत्रम्. पुटम्.
2
101
3 102
4 102
5 103
6 103
7-9 104
10 104
11 105
12 105
13 105
14 106
15 106
16 107
17 107
18-19
108
20-21 108
22
109
23 110
24
111
25 111
26 111
27
112
28 112
29-30 113