________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
12
भायुर्वेदसूत्रे
ननु प्रवृत्तिद्धिविधा इष्टप्राप्त्यर्थमनिष्ठपरिहारार्थ चेति ! स्वाधिष्ठानानुभूतशरीरं संरक्षणीयमित्यका प्रवृत्तिः । सा द्विविधा प्रवृत्तिरात्मन उपपद्यते । तत्कथं शरीगङ्गभूतानि पञ्चेन्द्रियाणि ? तद्वारा इष्टप्राप्तिरूपफलं कथं लभ्यते? अनिष्टपरिहारद्वारा इष्टप्राप्तिरूपफलमपि लभ्यते? अनिष्टपरिहारद्वारा उभयफलं शरीरिणो भाव्यमित्यत आह-अष्टेति ।
अष्टाङ्गी शरीरी ॥२८॥
अष्टानामङ्गानां समाहा: अष्टाङ्गम्। शरीरम यास्तीति शरी. री । अत्र सूत्रधाचनम
कायबालग्रह वाङ्गा शल्यदंष्ट्राजरावृषान् ।
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता * ॥ शरीरोपद्रय कार्य रणीभूतव्याधय' औपाधिकभूताः वातपित्तकफप्रकुपितहेतुकातवोऽपि न प्रवर्धन्त इति अष्टरोगाणां अ
त्वं प्रतिपादितम् । शरीराणामेताहशा व्य धयः। तेषां धातूनामनत्वं प्रतिपादितम् । सप्तधातुमयं शरी मिति अङ्गोपद्रवकारकगाधीन। परम्परया अङ्गत्वं प्रतिपादितमित्यर्थः। - मनु धातुप्रवर्धकद्रव्याणामहत्वं वक्तव्यं चेत् तथा सुकरमिति धातुविनाशकारकाणां शरीराशकानां अङ्गत्वं कथं स्यादिति चेन, शरीराभावकार्यस्य व्याधीनां कार्यकारणभावस्य वक्तुं शक्यत्वादि पर्धः।
शरीरविनाश हेतुभूतानामटरोगाणां लक्षणप्रमाणे व्यपदिशति --यावदिति ।
* भष्टामसूत्रम् ! -5.
For Private And Personal Use Only