SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्नः 13 यावत्कृतिविधेः कायः ॥२९॥ यावन्निदानज्ञानाविषयकशानजन्यसाधकीभूतनिवर्तकानां कृ. तिः कार्यों निवर्त्यः । तत्रैतयोः यावद्विधिः यावच्छास्त्रोक्तकमप्तहिष्णुत्वं यस्य निवर्तकं भवति स एव काय इति उपदेशः । अत्र सूत्रवचनम्-- शोधनं शमनं चेति समासादौषधं विधा। शरीरजानां दोषाणां क्रमेण परमौषधम् ॥ * शरीरत्वावच्छेदेन कायबालशरीरस्याप्येकत्वेन क्रमेण परमौषधमिति कायबालचिकित्साभेदेन विवक्षितत्वात्क्रमश. ब्दार्थो विवक्षितः । ननु कायबालामयौ आमहेतुजन्यामरोगनिव. तकसामग्रयां सत्यां तजन्यरोगनिवृत्तेई प्रत्वात् तजातामयो कायबालेति प्रतिपादितौ। तदन्यजातरोगा प्रहा ग्रहजातरोगाः। तेषां का गातिरित्याशयवाना ह-आमेति । आमजामयकार्यहेतुकचिनक्षोभभयनिग्रहविग्रहो ग्रहः॥३०॥ __अत्र केचित्-आमजन्या व्याधयः । तेषां किंचित्सामग्रीप्रयुक्तकर्म तत्र भेषजम् । ग्रहाभिभूतामयानां आमनिवृत्तिकर्म करणस्यायोग्यत्वात्. अत्र तनिवर्तकसामग्रथा अननुभूतत्वात्, शास्त्रतः अदृष्टत्वाच । तस्मादेतत्सूत्रमयुक्तमिति वदन्तं प्रति परिहर्तुकामस्सूत्रं व्याचष्टे-आमेति ।। ___ तद्रोगनिवर्तकतन् हनिप्रहरूपं तत्र भेषजम् । मन्त्रतन्त्रब. लिप्रदानादयो निवर्तकाः । ग्रहेष्वनुगुणेष्वेकदोषमार्गा ग्रहजन्यादिरुजोऽपि बलिदानमन्त्रतन्त्राद्यैः निवर्तनः निवर्तयितुं सुखेन * अष्टाङ्गसत्रम [--24-25. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy