________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
286
आयुर्वेदसूत्रे
अथ द्वादशः प्रश्न:
Mms Vd
देशबन्धः चित्तस्य धारणा । तत्र प्रत्ययैकतानता ध्यानम्। तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । त्रयमेकत्र संयमः। বজাঙ্গান্ধি। तस्य भूमिषु विनियोगः । त्रयमन्तरङ्गं पूर्वश्यः । तदपि बहिरङ्गं निर्बीजस्य । व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्ताम्बयो निरोधपरिणामः । तस्य प्रशान्तवाहिता संस्कारात् ।। सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । ११ शान्तोदितौ तुल्यप्रत्ययो चित्तस्यैकाप्रयतापरिणामः । १२ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । १३ शान्तोदिताव्यपदेशधर्मानुपाती धर्मी । क्रमान्यत्वं परिणामान्यत्वे हेतुः । परिणामत्रयसंयमादतीतानागतज्ञानं । शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्पविभाग__ संयमात् सर्वभूतरुतक्षानम् । संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् । प्रत्ययस्य परचित्तज्ञानम् । न तत्सालम्बनं तस्याविषयीभूतत्वात् ।
For Private And Personal Use Only