________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयप्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
आम्लरसादनात्सुखमेकमनुभूयते ॥ ११ ॥
अम्लरसजन्यसुखं दृष्टानुभव देशदेहकालन्तरभाव्य मोक्षावेयकसुखं प्रत्यक्षानुभवमित्यर्थः । तस्मादिदमेव मुख्यमिति एकशब्देन ज्ञायते ।
सुखदुःखाभावप्रयोजकत्वं तद्दःखानुभवं विना ज्ञातुमशक्यमित्यत आह- उष्णेति ।
'उष्णरसो दुःखानुषङ्गात्सुखं जनयति ॥ १२ ॥
105
सुखानुभवो दुःखानुभवाभावस्य सुखत्वादित्यर्थः । मनु दुःखकार्य कारककरणजातदुःखं अनुभवैकनाश्यम् । सुखज्ञानं तु दुःखानुभवपूर्वकम्। सुखानुभवस्य दुःख भाव कार्य प्रतियोगिकाभावानुभवज्ञान पूर्वकत्वात् । दुःखानुषङ्गः सुखमपि दुःखहेतुकमपि भवति । सुखदुःखहेतुकार्य हेतु क सामग्रीपरिपालनमेव पुरुषार्थ एव फलं भवेदित्याशयं मनसि निधायाह —तदेति ।
'तदा द्रष्टुस्स्वरूपावस्थानम् ॥ १३ ॥
द्रष्टुरीश्वरस्य स्वरूपावस्थानं जगत्स्वरूपं यस्यास्ति, स ईश्वरस्तु जगत्स्वरूपो भूत्वा तिष्ठति । तस्य सुखानुभवस्य दुःखाभाव कार्य प्रतियोगि काभावानुभवस्यैव पुरुषार्थत्वात् । द्रष्टुः स्वरूपावस्थानं सुखदु खानुरूपं भवतीत्यर्थः । तस्य जगत्स्वरूपशरीरं भोगायतनम् । सुखदुःखानुभवो भोग इत्यर्थः ।
1 ऊषण
" तदा द्रष्टस्स्वरूपावस्थानावृत्त्य सारूप्यमितरत्र - A
तदा द्रष्टुस्स्वरूपावस्थानं । वृत्तिरूप्यमितरत्र -- B / योग I. 3 AYURVEDA
14
For Private And Personal Use Only