SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीयप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir आम्लरसादनात्सुखमेकमनुभूयते ॥ ११ ॥ अम्लरसजन्यसुखं दृष्टानुभव देशदेहकालन्तरभाव्य मोक्षावेयकसुखं प्रत्यक्षानुभवमित्यर्थः । तस्मादिदमेव मुख्यमिति एकशब्देन ज्ञायते । सुखदुःखाभावप्रयोजकत्वं तद्दःखानुभवं विना ज्ञातुमशक्यमित्यत आह- उष्णेति । 'उष्णरसो दुःखानुषङ्गात्सुखं जनयति ॥ १२ ॥ 105 सुखानुभवो दुःखानुभवाभावस्य सुखत्वादित्यर्थः । मनु दुःखकार्य कारककरणजातदुःखं अनुभवैकनाश्यम् । सुखज्ञानं तु दुःखानुभवपूर्वकम्। सुखानुभवस्य दुःख भाव कार्य प्रतियोगिकाभावानुभवज्ञान पूर्वकत्वात् । दुःखानुषङ्गः सुखमपि दुःखहेतुकमपि भवति । सुखदुःखहेतुकार्य हेतु क सामग्रीपरिपालनमेव पुरुषार्थ एव फलं भवेदित्याशयं मनसि निधायाह —तदेति । 'तदा द्रष्टुस्स्वरूपावस्थानम् ॥ १३ ॥ द्रष्टुरीश्वरस्य स्वरूपावस्थानं जगत्स्वरूपं यस्यास्ति, स ईश्वरस्तु जगत्स्वरूपो भूत्वा तिष्ठति । तस्य सुखानुभवस्य दुःखाभाव कार्य प्रतियोगि काभावानुभवस्यैव पुरुषार्थत्वात् । द्रष्टुः स्वरूपावस्थानं सुखदु खानुरूपं भवतीत्यर्थः । तस्य जगत्स्वरूपशरीरं भोगायतनम् । सुखदुःखानुभवो भोग इत्यर्थः । 1 ऊषण " तदा द्रष्टस्स्वरूपावस्थानावृत्त्य सारूप्यमितरत्र - A तदा द्रष्टुस्स्वरूपावस्थानं । वृत्तिरूप्यमितरत्र -- B / योग I. 3 AYURVEDA 14 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy