________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
104
आयुर्वेद सूत्रे
मधुररसानादनादनुसात्विकगुणहेतुकम् ॥ ७॥
मधुररसविशिष्टमन्नं यो भुङ्क्ते स सात्विकगुणवान्भवति । स जीव औपाधिकगुणं भुङ्क्ते ।
त्रिगुणा मधुराम्लकटुरसादनहेतुका इत्याह-अम्लीति । अम्लीभूतानादनं राजसगुणकारकम् ॥८॥ कटुकास्तमोगुणहेतुकाः ॥ ९ ॥
यस्य मधुररसे प्रीतिरास्ते स मुमुक्षुर्भवति । स इतररसानादनं विहाय मधुररसवद्रव्यं भुङ्कत इत्याह-मुमुक्षोरिति । मुमुक्षोर्माधुर्यम् ॥ १० ॥
मधुररसवहव्यं मोक्षहेतुः राजसतामसजनकरसाभावत्वे सति सात्विकगुणहेतुकरसवदव्यत्वात् । यो रसः सात्विकगुणप्रदो न भवति स मोक्षदोऽपि न भवति, कटुरसवत् । सर्वदा मुमु. क्षुभिः माधुर्यरसः पानयोग्यो भवति सात्विकगुणहेतुकमोक्षफलप्रदो भूत्वा सात्विकगुणकारकत्वात् । सात्विकगुणस्य मोक्षहेतुकत्वाच ।
ननु राजसगुणेन सुखानुभवे सति सुखहेतुभूतार्थतत्वज्ञाने सति सुखविषयकतारतम्यानुभवो भवति । नित्यानन्दानुभवं मोक्षहेतुकसुखं मधुररसजन्यम् । आम्लरसजन्यं राजसगुणविषयकसुखमनुभूयते । तस्माद्धयोपादेयविवेकशानं राजसगुणजन्यसुखानुभवव्यतिरेकेण मोक्षहेतुकहानजन्यसुखं ज्ञातुमशक्यमित्यस्वरसादाह-आम्लेति ।
For Private And Personal Use Only