________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशः प्रश्न:
रोहिण्यपस्मारः ! वितिः क्षयः । पूर्वाषाढा कुष्ठा इमरीरोगः । उत्तराषाढा कुष्ठ छर्दिविकारकः । श्रोणा हृदयामयः। श्रविष्ठा पवनः । शतभिषक् पित्तरोगः । प्रोष्ठपदं कफामयः । प्रोष्ठपदं मदात्ययः । रेवती व्रणम्। अश्विनीनक्षत्रविरुद्धगतिहेतुग्रहयुक्ततत्तत्कालानुगतरसा
जीर्णजन्यामपिन्सविषक्रिमिविकारकज्वराः प्रदृश्यन्ते। ६३ अवर्णज्ञापकयावत्सिरानालावृतोषधयः ज्वरप्रकोपनि
वर्तकाः । अजीर्णजन्यामपित्तविषाक्रमिनिवर्तकं यत्तदेव भेषजम् । ६५ औषधिदानजपहोमदेवतार्चनं निवर्तकम् । "यत्रौषधयस्समग्मत राजानस्समिताविव । विप्रस्स
उच्यते भिषक् रक्षोहा अमीवचातनः ” । कटुरोहिकागणचोविर सविषपाषाणलोहपुटद्रव्यप्रयुक्त
योगास्तदामयनिवर्तकाः। 1 ज्येष्ठारोह्यपस्मार:-- 1. 2 मूलं विद्रधिः क्षयः-A. मुलं विधृतिः क्षय: -C. अत्र रोहिणी विचतिरिति ज्येष्ठामूलयोर्वेदिके नामधेयेऽजानता लेखकेन ज्येष्ठामूले सूत्रयोः प्रक्षिप्य रोहिणी विचतिशब्दो रोगबोधकाविति वर्णव्यत्यासेन लिखिताविति भाति. 4 अष्ट-A&(. 5 श्रवणम् ---C. सवणम् -A. ऋग्वेद X 97, 6. 7 कउ--A&C. चविरस-Dr. B.S. AYURVEDA
स
For Private And Personal Use Only