SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 आयुर्वेदसूत्रे द्विरसाधिकैकजातत्रिदोषरसरूपानुगुणरोगा असाध्याः ॥३०॥ वातपित्तप्रकोपजनका द्विरसाः आमरसस्थितकालजातज्व. रप्रकोपकारका भवन्ति । तदा आमरसविरसवत्त्वं विरुद्धकार्यजनकं द्विरसादिविरसान्तरजनककालहेतुकद्रव्यत्वात् । इत्येष ज्वरः सप्तधातुगतस्तन् प्राणघातको भवति । तादृशरोगोऽसाध्यो भवति । तथाहि___ तत्तज्ज्वरोत्पादकामरसविरससामग्रीकार्य ज्वरोत्पादककार्यमा सप्तधातून्विशोग्य प्राणान्विमोचयति इति यदुक्तं तच्चिन्त्यम् । आमो ज्वरमात्रोत्पादकसामग्री ज्वरं जनयित्वा स्वयं तत्क्षणजन्यसंस्कारं तत्तत्कायें विधाय स्वरूपान्न दृश्यते। तेषु पोतदसामग्रीजन्येषुवत (?) सर्वज्वराणामजीर्णजन्यत्वात् । ज्वरोत्पादकसामग्रीमात्रजन्यज्वरः प्राणान्विमोचयतीति य. त्तत् तथाचेदतिप्रसंगस्स्यादित्यस्वरसादाह-एवमिति । एवमेकधातुगताश्चासाध्याः ॥३१॥ एवमुक्तरीत्या तदुपद्रवरोगाश्च प्राणघातकाः। तद्विरसजन्यदोषानुसरितज्वरहेतुकप्राणापकारकद्रव्यत्वात् । विषादनजातरोगवच्छरीरवत् । वर्णोपधगपनानुसारिकवर्गपञ्चकक्षापकपद्माधारकासराः धातुशोषकपोपकाः तदाधारकरसवदाश्रितशरीर 1 एतस्तूत्रात्पूर्व- "अस्थिमजानुगतानुसारतप्रकोपजाता असाध्याः । एवमन्योन्यदोषजाताश्च" इति A & B कोशयोगधिकः पाठः. 2A & B कोशयोरेतन्न दृश्यसे. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy