SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः 197 ननु स्थावरस्थस्वादुरसः पवनप्रकोपनिवर्तकोपयोग्यभेषजगव्यं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् इक्षुकाण्डशरीरवत् । यस्सप्तधातुमयशरीरजन्यस्वादुरसो न भवति स पवनप्रकोपनिवर्तकोपयोग्यभेषजद्रव्यं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् इक्षुकाण्डशरीरवत् । यस्सप्तधातुमयशरीरजन्यस्वादुरसो न भवति स पवनप्रकोपनिवर्तकस्वादुरसोऽपि न भवति, यथा तालफलजन्यस्वादुरसः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपकारकः कालपाकजन्यस्वादुरसवत्त्वादव अनलपाकजन्यत्वाभावात्, यनैवं तन्नैवं यथा घट इति । एवं आम्लरसः पवनप्राकेपनिवर्तको न भवति । सप्तधातुमयशरीरजन्यस्वादुरसद्रव्यत्वाभावात् । एवं लवणरसवदव्यं पवनप्रकोपनिवर्तकं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् कालपाकजन्यस्वादुरसवद्दब्यत्वाच स पवनप्रकोपकारको भवतीत्यर्थः । लवणरसवद्भूरुहद्रव्यं नानिलनिवर्तकं ऊपरभूजन्यभूरुहद्रव्यत्वात् संप्रतिपन्नवत् । इत्यनुमानप्रमाणेनापि यावत्सप्तधात्वात्मकानि शरीराणि तदीयस्वादुरसवदव्यं पवननिवर्तकं भव. तीत्यस्वरसादाह--तिक्तेति । तिक्तोषणकषायरसाः रसासृनांसमेदोबलप्रदाः' सर्वे च भूरुहः रसादिचतुर्धात्वात्मकाः तिक्तोषणकषायरसगुणप्रधानबलाधिकद्रव्यत्वात् । शुक्लमज्जास्थिधात्वभावद्रव्यत्वेन तत्पोषकस्वाद्वम्ललवणरसगुणप्रधानद्रव्यत्वादित्यर्थः । ननु स्वावम्ललवणरसाः स्थावरस्थाः । तनिष्ठस्वादुरसानां का गतिः। रसप्रधानत्वेन द्रव्यगुणान् वक्तुं योग्यत्वादित्यर्थः। 1 ‘तिक्तोषणरसौ मांसमेदोबलप्रदौ ' इति A. B. कोशयोः. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy