SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः 107 यथारोगनिवर्तकाः शोषकपोषकाः॥ १६ ॥ स्वादुरसवद्रव्यं सत्वगुणहेतुकम । आम्लरसवद्रव्यं रजोगुणहेतुकम् । लवणोष्णरसवद्रव्यं तमोगुण हेतुकम् । न ते रोगनिवर्तकाः । किन्तु शोषकपोषकद्रव्यादनादेव अनेकद्रव्ययोगत्वेन बहुरसवद्दव्यं रोगनिवर्तकं भवेदिति वक्तव्यम् । रोगस्तु यदा आविर्भूतो भवति तदा सः अनेकामयाननुजायते । तत्र तद्रोगनिवर्तकेन अनेकरसहव्य बाहुळ्येन भाव्यमित्यर्थः। ___ ननु अत्र सत्वरसवदव्यं वा रोगनिवर्तकम् ? यत्विाचेद्रसबद्दव्यं वा? नाद्यः अतिप्रसङ्गात् । यत्किचिद्दव्यादनमिति चेत् तदा एकरसव६व्यादनेनापि भाव्यम् । तथा सति अन्यथा सिद्धमिति अस्वरसादाह---योग्येति । योग्ययोगो योगः ॥ १७ ॥ यावद्रोगानुसारिनिदानज्ञानं तत्तद्दसवदव्यनिदानज्ञानपूर्वक अनेकरोगामगतरोगस्य बहुरसबद्दव्ययोगनिवृत्तिसामग्रीकत्वात् इति । ऋापरेव हि जानाति द्रव्यसंयोगजं फलम । भेषजकल्पवचनं तु देशकालानुगुण्येन सङ्गहीतं यथाविधि ॥ स्थापित भेषजं तस्तैः कल्पनरमृतायते ॥ यथारोगानुसारितत्तद्विधिचोदिनरसवाहुळ्ययोगत्वं रोगनिवर्तक भवतीत्यर्यः । . ननु “अधिकं नैव दृष्यते' इति न्यायेन अनेकस्वादुरसवद्व्यं वायुनिवर्तकम् । अनेकाम्लरसबद्दव्यमेलनं पित्तरोगनिव For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy