Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri
Catalog link: https://jainqq.org/explore/600283/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ णमोत्थु णं समणस्स भगवओ महावीरस्स . श्रीआगमोद्धारकग्रन्थमालाया रत्नम् ८ आगमोद्धारक-आचार्यप्रवर-श्रीआनन्दसागरमूरिपुङ्गवविरचितआगमोडारककृतिसन्दोहे - (प्रथमो विभागः) प्रति ५०० मूल्य: द. ५-५० नये पैसा श्री सिद्धगिरिराजनी पुनीतछायाम सं० २४८६ पूज्य गणिधर्य श्रीलब्धिसागरजी महाराज तथा पूज्य मुनिपुङ्गव श्रीअभयसागरजी महाराज तथा पू० मुनि वि० सं० २०१६ रुपसागरजी म०मा वर्षीतप आराधनानी संशोधक: प्रकाशकनिर्विघ्न परिसमाप्ति प्रसंगे परमपूज्य-आगमोद्धारक-आचा प्रघरश्री लुणावाडा जैन संघ तथा शेठ मीठाभाइ गोपीपुरा सूरत-W. R. | गुलालचंद कपडवंजवाला तरफथी सादर समर्पण | आचार्यश्रीमन्माणिक्यसागरसूरिः ॥ श्रीआन घरः मुद्रकः वसन्तलाल रामलाल शाह प्रगति मुद्रणालय खाटिया चकला सरत W. R. Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकीयनिवेदनम् ॥३॥ प्रातःस्मरणीय-बहुभ्रत-प०पू० आगमोद्धारक-आचार्यदेवश्री०आलन्दसागरसूरीश्वरजीनो साहित्यप्रेम-शासनप्रेम अने तेओ नुं विद्वत्त्व वर्तमानसमाजने ओळखावq पडे तेवू नथी, तेओश्रीनो तात्त्विकबोध केवो अगाध हतो, ते समाजनी जाण बहार नथी. तेओश्रीए पूज्य आगमशास्त्रो वगेरे घणा ग्रन्थोनुं प्रकाशन करावेलं, तेओश्रीनी विद्वत्तानो लाभ भाविनी जनताने पण मळे तेवी अमूल्यकृतिओ अने संकलनाओ तेओधीए करेली छे, वृद्धावस्थाने आश्री स्थिरवासमां अने मांदगीना समयमा प्राये कृतिओनी रचनाओ करेली हती, तेओश्रीनी हयातीमा ३१ एकत्रीश कृतिओ प्रसिद्धिने पामेली छे, बाकीनी कृतिओ पण मुद्रित थाय तेवी पूज्य आचार्यभगवन्तो पूज्य साधुभगवन्तो वगेरेनी महेच्छा हती.किन्तु ते कृतिओने मुद्रित कराववामा सारा शातपुरुष प. पू. गच्छाधिपति आश्रीमन् माणिक्यसागर-सूरीश्वरजीनी आवश्यकता हती, तेओश्री पण एक वयोवृद्धपुरुष होवाथी तेमने पण सहायकरनारनी आवश्यकता हती, आ वस्तु अमारी विचारणामा हती. वि. सं. २०१२ना महा मासमां उद्यापन निमित्ते सूर्यपूरमा प. पू. गच्छाधिपतिश्रीआदि ठाणांनी पधरामणी थइ अने चातुर्मास हरिपराजैनउपाश्रये थयु आ दरम्यान प. पू. आगमोद्धारकधीना षोडशकजी ग्रन्थपरनां व्याख्यानो व्याख्यानवखते प. वि. मुनिश्रीसौभाग्यसागरजीमहाराजे उतारेला तेओनी पासे हता, तेमाथी प. पू. गच्छाधिपतिनी पुनीतदृष्टिनीचे पू. गणिवर्यश्रीचन्दनसागरजीमहाराजने मुद्रण करवानुं काम सोपवामां आव्युं.ते अन्धना अन्ते पू. आगमोद्धारकश्रीनी बे कृतिओ सानुवाद प्रक्षेप करवामां आवी छे. आ ग्रन्थ हमे वि. सं. २०१३मां प्रसिद्ध करी चूक्या छीए. ॥३॥ Page #4 -------------------------------------------------------------------------- ________________ ॥४॥ आ शुभ अवसरे प. पू. आगमोद्धारकश्रीना आद्यशिष्य पू. पन्यास-प्रवर-श्रीविजयसागरगणिवरना शिष्य पू. गणिवर्य श्रीचन्दनसागरजीमहाराजना स्वर्गस्थ पूज्य आगमोद्धारकश्रीए रचेली संस्कृत प्राकृत गद्य-पद्य कृतिओने मुद्रण करवाना भाव स्वयं जाग्रत थया आथी तेओश्रीए स्व० आगमोद्धारकरीना हस्तपत्रो परनी कृतिओने मुद्रण करवा माटे योग्य लागे तेवी रीते प्रेसकोपीओ तैयार करी तेमां पूज्यश्रीनी लगभग तमाम कृतिओनी प्रेसकोपीओ तेओए तैयार करी छे. तैयार थये प्रेसकोपीओनुं संशोधन करवा कार्य प. पू. गच्छाधिपतिश्रीए चालु कर्यु, तेमां प्रथम दशहजारश्लोक प्रमाणनो 'ताविकप्रमोत्तराणि' नामनो विशालकाय ग्रन्थ श्री शेठश्रीपानाचन्दभाइ साकरचन्द मद्रासीए मुद्रित करावी सं. २०१४मां बहार पाड्यो छे. त्यार पछी आ आगमोद्धारककृतिसन्दोह-प्रथम-विभाग बहार पडे छे. आमां संस्कृतप्राकृतभाषाओनी गद्य पद्य ३८ कृतिओ आपवामां आवी छे आम २-१-३८- कुळे ४१ अने स्व. पू. आगमोद्धारकनी हयातीमा मुद्रित थयेल ३१ कृतिओ साथे कुल ७२ बहार पडे छे अने बीजी ७२ कृतिओ पण प्रेसोमां मुद्रण थारही छे. सदरहु प्रकाशनमा प्रातः स्मरणीय-गच्छाधिपति पू.आ.श्रीमन्माणिक्यसागरसूरीश्वरजीप मुख्यताए कृतिओनुं संशोधन कर्य छ, पू. गणिवर्यश्रीचन्दनसागरजीमहाराजे प्रेसकोपीओ करवी मेळववी. प्रफी आदि सुधारवामां सहकार आप्यो छे आथी तेओ बन्ने पूज्यश्रीओनो आभार व्यक्त कर्ष छु. अनुक्रमणिकामां दर्शावेल कृतिओना नामो ज एवां छे के कइ कृति कया विषयनी छे ते समजाय तेवी छे तेथी तेनो विस्तार करवो उचित धार्यों नथी. कृतिकार महर्षि पू. आगमोद्धारकश्रीना लखाणो मां का अमारो दृष्टिदोष थयो होय, प्रूफो सुधारवामां के मुद्रणालयनी खामीओने आश्री कंइ दोषापत्ति क्षति आवी होय ते विद्वद्वर्योप सुधारी वांचवू. ली : शान्तिचन्द्र छगनभाइ झवेरी वैशाख शुक्ल तृतीया २०१५ | ॥४॥ Page #5 -------------------------------------------------------------------------- ________________ अनुक्रमणिका अनुक्रम नं. कृति पृष्ठम् । आगमोद्धारक हस्तपोथी नं. अनुक्रम मं. आगमोद्धारक हस्तपोधी .नं. १०६ १ तात्त्विकविमर्शः १: १२ पर्षत्कल्पवाचनम् २८ ३ -अधिगमसम्यक्त्वम् ३८ -४ पर्युषणापरावृत्तिः ३९ . ६१५ अव्यवहारराशिः ४५ - संहननम् ५० क्षायोपशमिकभावः ५५ अर्हच्छतकम् ५७ ९. उद्यमपञ्चदशिका ६३ क्रियाद्वात्रिंशिका ६४ . ६०११ - अनुक्रमपञ्चदशिका ६६ . क्षमाविंशतिका ६७ अहिंसाविचारः ६९ आचेलक्यम् ७५ ९९ | १५ उपकारविचारः । ८७ १०७ | १६ मिथ्यात्वविचारः ८८ १७ उत्सत्रभाषणविमर्शः ९२ १११ / १८ . ज्ञानपञ्चविंशतिका ९८ Page #6 -------------------------------------------------------------------------- ________________ ॥६॥ अनुक्रम नं. कृति पृष्ठम् आगमोद्धारक मनुक्रम नं. कृति भागमोद्धारक पृष्ठम् इनपोथी नं. १९ २१२ / २९ ९२ | ३० २११ २१ २०० ९१ | ३२ ईपिथिकानिर्णयः १०० सामायिकर्यास्थाननिर्णयः१०५ ईर्यापचपरिशिष्टः ११८ श्रुतशीलचतुर्भङ्गी . १२२ चैत्यद्रव्योत्सर्षणम् १२८ देवायभञ्यकशिक्षा .. १४३ उत्सर्पणशब्दार्थविचारः १४४ देवनिर्याणमार्ग १४६ अचित्ताहारद्वात्रिंशिका १५४ पौषधपरामर्शः २३ २४. २५ २६ • २७ पौक्यविमर्शः १७२ श्रमणो भगवान महावीरः १७६ श्रीवीरविवाहविचारः २१० सल्लक्षणानि पर्युषणाममा २१२ ईद्वापंचाशिका २१९ जयसोमसिक्का २२३ दुष्पतिकारविचारः २२७ श्रमणधर्मसहस्री २३० सिद्धगिरिस्तवः ९१ १९ | ३४ '५२ | ३६ २ Page #7 -------------------------------------------------------------------------- ________________ ॥७॥ १ ३ २० पृष्ठम्:- पङ्किः अशुद्धम शुद्धम् जातेंहीनत्वं जातेहींनत्वं क्लेशविपाकटु• विपाककटु २१ २ १ ०० २० २ २ १० १० ३ ३ ३ 1922222222 ५ ७ १३ २३ १ २० २५ २६ २५ ४ १४ १८ २५ -व्येसु १२ १९ १४ १५ १६ १७ अ० भिन्न १७ ०दित० दिश्रुत● ०दिर्भिबी ०दिभिर्वी० द्यर्थमा० योग्यो० चिन मनः५० प णामपि उद्दिष्टाः ० द्यथमा० याग्यो० बिन० मन प० प चे० णामापि उद्दिष्टा० एवं अङ्ग० भिनं सव एव सर्वत्र • येषु पृष्ठम्:- पङ्किः अशुद्धम् शुद्धिपत्रकम् ૨૪ २६ २९ २९ २९ १३ २१ ९ २२ ८ १८ ९ ६ ११ १५ ३० २५ ३२ ૧૮ ३२ २८ २५ ५ ३७ ४१ ધ * ૧૮ w २७ ११ शुद्धम् यद्यप्या● यद्यप नरस्तस्मै नमस्तस्मै ०परं ०पर पच० पक्ष ०मु० ०मुप० मनोज्ञज्ञाना० मनोज्ञाना हेतु • हेतुं निगमनं निर्गमनं वारणं वारणं ? । हेण व्हेण १ ०स० स० पर्य० पयु० प्रतिभा० पर्यु पर्यु० प्रतिमा० क्षेत्रे ० बर्स ० क्षत्र ०वस० श्वतितं वर्तितं पृष्ठम्:- पङ्किः अशुद्धम् ४५ २३ सान्त रिर्प्र रिप्र ५४ २७ ५७ १५ ५७. १७ ५९ ५९ ४. ६१ ૬૪ १२ ६७ ९ २३ ६७ ६८ ६८ २० ६९ १५ ७१ ६ ७४ ७४ ७७ ९ **** ९ ૨૮ १३ ०नुवृ० ०नुव० हयै ०पये मुक्ति मुक्ति ०ताया ०ताया जिsनोव जिनोऽव ० ०मम ०त दना कुष्य ० ०ति० ०धर्मः आ• • धर्म आ ०नि० ०निर्युक्ति छुणु शुवम् सन्ति नद्य व्यतः ० मम् दध्ना क्रभ्यः वर्ति ca: वृ‍ नधु पतेः ॥७॥ Page #8 -------------------------------------------------------------------------- ________________ ॥८॥ १६ १८ १५२ 18 पृष्ठम्:-पक्किः अशुद्धम् शुधम् | पृष्ठम्:-पतिः अशुद्धम् शुद्धम् | पृष्ठम्:-पक्तिः अशुद्धम् शुद्धम् ७८ १०व्यव | १२० २ न प्रेक्षेत प्रेक्षेत १४६ १२ पृथव्याः पृथिव्याः ८३ ३ एत्य होइ १२० १६०. ई० १४८ १५ डिंढ ढि ८७ ३ गव .वि. स्वस्वा० स्वास्वा० भनेकषां नेकेषां तणांणेतृणां प्रतर.. प्रतरं महक००मट्टक. शृणु यावत्का यावत्क० सस्येते स्वे धादिभ..द्यादेःभ० १५८ भतानिवन्ती तानि भवन्ती तमाम० ०ततमाम चैत्यस्य चैत्य भूयः भूयः वत्तका० ०वर्तका क्येन च्यान०१ १६० १८ पवार्थ...पवार्थ स्वेन मो० ०त्वेनो २१ जात जातं नर्थक... नर्थक दशितं दर्शित ४ कि.. त्रिं छणु छ्णु १०४ ८ वाक्य वाक्या० , २२ मे. २१ परिमितेषु परिमितषु १०५ २३ तथा तया २७ वृत्त वृत्ते प्रमाणेषु यो उक्त योक्त० निर्मि- निनिमि अन्या सु अस्यासु १०९ २७ थिकी तह० ०थिकी, १४५ ७ लगलगं. १६४ धिधिः, तरं० १४५ १. साध साधा० हि० हि० २१२ १२ पच्छा० पश्चा० १४६ १० विजृ भतं विजृम्भितं |१६५ १२ बाध बोध । .१ १६२ .२२ नानाम- १६३ ||८४ Page #9 -------------------------------------------------------------------------- ________________ ॥९॥ # # A a * ૨૭૨ २०२ २ श्रेषु पृष्ठम्-पङ्किः अशुद्धम् शुद्धम् | पृष्ठम् -पङ्किः अशुद्धम् शुद्धम् | पृष्ठम्-पङ्किः अशुद्धम् शुद्वम् । १६७ ३ यत यतः १९३ २१ वादे वादे, २२२ ७ भावि उं भाविउं १६८ ८/२३ श्च० ० १९५ १७ एव एवं २२४ ३ ज जं। १६९ १ . त्यै त्यैः .. १९६. २४ नृपपगृ० नृप. गृ २२५ १२ पव एवं १६९ १ ०ब्दब्दः १९७ २२ ०चारणां चाराणां |२२६ २४ रद्ध र ? १६९ २५ बभ० भ० १०८ ७ तद्यागा० तद्योगा०२२७ २५ ७० १७० ६ पास० पोस० २०१ २५ लीक० लोक० २२८ ११ त तः .२४ पौ धो० पौषधो त्येवा . त्येव ०त्रषु १७३ २१ वत्तते वर्तते २०४ १२ गतद्व्य० । गततव्य० २२९ १७ जनु० जनु. १८४ २३ श्रतः श्रुत० अन्तरन्तरे २७ ०धि। धिः । १८७ ११ सारा० सारो० २०७२ प्रयत्न प्रयत्ना० सर्वेः सर्वे वीरत्व. वीरत्वे ऽपि ऽपि च १८८७ ०त्व० ० सिंह सिंह कुटानि कूटानि মিহা মিহা सिद्ध सिद्धि श्चित्त चित्ते १८९ १२ षड्० षट २१९ २३ किय। कियं २२६ ७ कृत कृतं दुरो० दूरो० २२७ ९ अंत श्रितम् १९३ १९ कृति? कृतिः? |२२१ २१ वद. वंद० २४७ ७ ह। अंत श्रित कान Page #10 -------------------------------------------------------------------------- ________________ 112011 पृष्ठम् - पङ्किः अशुद्धम् शुद्धम ०ति० ०चिति० निर्यु तौ निर्युक्तौ सुराऽपि सूरोपि OPTO २५५ ૨ २५९ ९ २.० ६ २६० २६१ १२ २ २७६ १४ २७७ ८ २७८ ३/४ २७९ ८ २८२ ९ २८८ ३ २८९ ५ २८९ १२ २९१ १४ * कुद्धो सक्ति दोग्ध्री ० मुज्झि० तीर्थ गुरारेव चादेया, निष्काश्य मोह चन्द्रण क क्रुद्धो सक्तिः द्रोग्ध्री मुज्झि० तीर्थपैः गुरोरेव चादेयाः, निष्काश्यो मोहः चन्द्रेण श्रीवर्धमान जिनस्तवनम् (राग - गजल - कव्वाली) नमः श्रीवर्धमानाय प्रवर्धमानज्ञानाय ॥ टेक ॥ भवदावाग्निनीराय, मोहधूलीसमीराय । मेरुमहीधधीराय नमः श्रीवर्धमानाय ॥ १ ॥ देवोऽस्ति यो हि देवानां विबुधा यं नमस्यन्ति । देवेन्द्रादिमहिताय नमः श्रीवर्धमानाय ||२|| एकोऽपि हि नमस्कारः, कृतो यस्य जिनेन्द्रस्य । नरं नारीं च तारयति नमः श्रीवर्धमानाय ॥ ३ ॥ राजसिद्धार्थवंशाब्धि - समुल्लासे शशाङ्काय । त्रिशलादेवीतनयाय नमः श्रीवर्धमानाय ॥४॥ सूर्यपुरे ताम्रपत्रा - गमीयमन्दिरं रम्यम् । तत्र विराजमानाय नमः श्रीवर्धमानाय ||५|| ॥१८॥ Page #11 -------------------------------------------------------------------------- ________________ - - णमोत्थु णं समणस्स भगवओ महावीरस्स । . तात्त्विकविमर्शः (१)जात्यायुभोगाविपाक इतिजार्तेहीनत्वं 'जम्म दुक्ख'- | सम्यग्दर्शनेत्यायकारिकोक्तिरपि योग्याऽतः, वायुतेजसोः । l मित्यायुक्तेर्जन्मनो दुःखहेतुत्वमाशंक्याह-सम्यग्दर्शनेत्यादि । दुःश्रद्धानत्वाद् यद्वा यथाऽन्त्ये आख्यानं तथा मोक्षस्य त (२) यद्यपि मोक्षस्वरूपज्ञानमावश्यकं तथापि तत्स्वरू- तन्मार्गापेक्षया आश्रवाद्यपेक्षया वा तथात्वात् पश्चादाHI पे पुरुषज्ञानकृतो विशेषः, मोक्षस्य मार्गे तु तज्ज्ञानादेव | ख्यानमत्र तत्त्वोद्देशे च ॥ तत्स्वीकारः तस्मादेव मोक्षस्याधिगतिरिति युक्तोऽस्य मार्ग- (३) सम्यक्त्वस्य तत्त्वार्थश्रद्धानकार्यकरशुभात्मपरिणास्योपदेशः, एवं च मोक्षतत्त्वस्याप्यन्ते उक्तिः सङ्गच्छते, मरूपत्वाद् व्रतात्पार्थक्यं, अतः सिद्धेषु व्रताभावेऽपि सम्य- DI तात्त्विक Page #12 -------------------------------------------------------------------------- ________________ ॥२॥ SI क्त्वस्यावस्थितिः, यथा हि सम्यक्त्वमिथ्यात्वान्यतरस्याव- | क्तेऽपि कर्मल्लशरनुबद्ध इति, किश्च-दुःखनिमित्तमित्यनेना-S/ तात्त्विक विमर्शः | स्थाने नियमो, न तथा व्रताव्रतयोः, सिद्धेषूभयाभावात्। पायकटुकता कर्मेत्यादिना विपाकटुकता च अपायावद्यद___ (४) अन्यद्विहाय मोक्षमार्गस्य यदुपदेशनं तत्र हेतुर्वाच्यः, शनवद् ध्येयमेतत् अपायविपाकविचयवद्वेति ॥ उक्तेऽपि तन्मार्गे तत्मामाण्यदर्शनाय जिनवाक्यानुसारिता- (५) यद्यपि श्रीवाचकमिश्राः 'एकादीनि भाज्यानी'ति दर्शनीयता तत्रापि वर्तमानतीर्थाधिपस्य दर्शनीयोत्तमोत्तमता 'मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानी'ति. 'यस्य तत्तीर्थप्रवर्तकत्वात्तस्य, सोऽपि च समुदायस्याङ्गमित्यु- तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा नवेति च तत्त्वार्थे सभाष्ये त्तमोत्तमान् तत्प्रसङ्गेन च शेषपुरुषपञ्चकस्याख्यानाय 'एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्य इति' प्रशमरतो च षट्पुरुषी। मोक्षमार्ग उपदेष्टव्य इति नरजन्मसाफल्यस्यो- प्रतिपादयन्तः मतेः श्रुताविनाभावित्वं नागीचक्रुः, परमेतपदेश उपक्रमे, आद्यायां जन्मशब्देन मनुष्यजन्म, यतस्त- द्वचनं नरजन्ममुलब्धत्वकारणोपदर्शनपरं, यतोऽङ्गमवित्रैव परमार्थसाधनसम्यग्दर्शनादित्रयस्य लाभसंभवः, द्विती- ष्टादिश्रुतस्यैव सम्यग्दर्शनबलेन जीवकृता शुद्धता, तत एव यायां तु जन्मशब्देन चातुर्गतिको भवो ग्राह्यः, यतः स च 'सम्यग्दर्शनशुद्धं यो ज्ञान' मिति तदाश्रितं वचनं, अवनसमग्रोऽपि कर्मक्लेशानुविद्ध इति तद्धानाय यत्नः, न हि हादेर्मतिज्ञानस्याक्षराद्यात्मकस्य श्रुतस्य भवप्रत्ययविभङ्गस्य शास्त्रकृतां केवलस्य नरभवस्य हेयत्वं संमतं, न च स तु स्वत एव शुद्धिः, न च तदीयो व्यभिचारोऽपि, एवं I ॥२॥ एवं कर्मक्लेशानुबद्धो वेति, अत एव च दुःखनिमित्तमित्यु- च न सा मान्याक्षरादिश्रुतव्यभिचारिणी मतिरिति । Page #13 -------------------------------------------------------------------------- ________________ तात्त्विक विमर्शः | एवं पुलाकाद्यधिकारे श्रुते नाङ्गप्रविष्टादिविचारः, सिद्धा- | र्शनादिरूपमतिरेवादौ युक्ता, युक्तं च तदावरणं, नतु प्रत्य- . धिकारे च पूर्वप्रज्ञापनया नैकज्ञान इत्युदाजहुरिति । नन्द्या- क्षादितयाविर्भावोत्क्रमः न च तत्तदावरणमिति ॥ दिषु अङ्मविष्टसम्यक्श्रुतादिष्वेव ज्ञानाज्ञानत्वविचारः (९) दार्शनिकपरिपत्परीक्षणे प्राधान्येनैव ज्ञानं प्रमाश्रुतमाश्रित्य, लोकोत्तरलौकिकश्रुतभेदयोरेवाङ्गीकर्तृपरि- णं व्यवसायीति, प्रतितन्त्रसिद्धान्तेन तु यावज्ज्ञानं दर्शनं च णतिबलेन सम्यगितरपरिणामात् अक्षरादीनां सहैव प्रमाणमेव, सदृष्टीनां संशयादेरपि ज्ञानत्वात्प्रमाणत्वात् चक्षुसम्यक्त्वमिथ्यात्वाभ्यां तथ्येतरपरिणामः न तु जीव- रचक्षुरवधिकेवलदर्शनानां च नाप्रामाण्यं, अश्रुतं व्यावहारिक परिणमनस्य बलादिति ॥ सर्व मतिरिति स्मृत्यादीनां मतावन्तर्भावः अवध्यादिविल(६) शब्दसंकेतग्रहणतत्स्मरणप्रत्यभिज्ञानानां मत्य- | क्षणतया च परोक्षे, एवं च 'अहवा तं समासओ' इत्यभिन्नत्वं तथापि सत्यादिप्रतीतिस्तु वक्तगुणविशेषाद्भवैवेति त्राथवेति स्पष्ट द्योतयति ॥ भिन्न श्रुतं मतेः, अत एव चागादिश्रुतस्यैवोक्तिः श्रुतत्वेन॥ (१०) दर्शनेऽस्त्यवभासकता न तु व्यवसायिता, चे (७) जीवानां हि स्पार्शनादितयैव ज्ञानं नतु प्रत्यक्षादित- तनापरपर्यायोपयोगरूपत्वादर्शनस्य, दर्शनावभासितस्यैव येति न्याय्यं मत्यादितया विभजनं, प्रत्यक्षादिविभागस्तु | सामान्यमयस्यार्थस्य ज्ञानेन विशेषमयस्य व्यवसायः ।। विद्वत्समाजसाधितः॥ (११) प्रतिपाणि सुखाद्यनुभवक्षममाहारादिक्षमं च ज्ञानं (८) क्रमशः प्रवृद्धैरिन्द्रियैस्तद्विषयज्ञानद्धिरितिस्पा- | संसारिणामावश्यकं अन्यथाऽजीवत्वं जीवस्य स्यात, न च ॥३॥ Page #14 -------------------------------------------------------------------------- ________________ तात्त्विक ॥४॥ तद्भवति, ततोऽवश्यमनन्ततमभागस्योद्घाटनता नित्यं, 'सु- | मोक्षाभिलाप एव च संवेगः । एवं च मार्गगत्यध्ययनं विमर्श हुवि मेहसमुदए' इत्यादि दृष्टान्तरूपं न तु साधकं, तेन मार्गानुसारिताप्रार्थनं मार्गाभिमुखमार्गपतितमार्गानुसारिणां तारतम्येनावारकः न सर्वावारकः पटल इति न विपरीतं | क्रमशः प्राधान्यज्ञानं मार्गाध्ययनमित्यादेरुपपत्तिः॥ । नोद्यं, यत्किञ्चिदव्यक्तवर्णमयाहाराङ्गीकारो हि ज्ञान- (१३) तत्वार्थाधिगमाख्यमिति भाष्यकारिकोक्तेस्तत्त्वासत्तासाधनं वनस्पत्यादौ स च श्रुतजन्य इति साद्यादि- | थेति शास्त्रनाम, अकलङ्कविद्यानन्ददेवनन्यादयोऽप्येतामेवाश्रुतविचारे अक्षरानन्तभागविचारः॥ | भिधामुररीचक्रुस्तत्त्वार्थराजवार्त्तिकादिषु। कारिकाभिर्भा__ (१२) मार्गत्वेन रूढो जैनधर्मः, नैयायिकसांख्यदर्श- | व्यकृद्भिपक्रान्तत्वादेव च नात्र ' अथातो ब्रह्मजिज्ञासे' नानि मीमांसका मतशब्दाभिधेयाः, नास्तिकानां तु त्यादिवदुपक्रमसूत्रं, मोक्षमार्गोपदेशस्यैव हितोपदेशकत्वेन कुमताभिधेति न्याय्या, मोक्षमार्गोपदेशपतिज्ञासूत्रं चायं साधितत्वान्नात्र 'मोक्षस्य' स्वरूपादिख्यानायासः, कृतअन्येषामभ्युदयोऽपि साध्य इतिकृत्वा 'यतोऽभ्युदय' इ- कृत्यस्य मोक्षमार्गोपदेशेनैवोत्तमोत्तमत्वमिति बहुशः प्रतिपात्याधूचिरे ते, जैनानां त्वभ्युदयस्य प्राप्यत्वेन फलत्वे- | दितं कारिकासु। किञ्च-यथा मार्गे पूर्वपूर्वस्थानप्राप्तिः सत्यपि नोद्देश्यता तस्य, किन्तु प्राप्यत्वसाध्यत्वोभयधर्मवान् उत्तरोत्तरस्थानावाप्तहेतुर्भवति तथात्रापि अपुनर्बन्धकादिषु मोक्ष इति स एवोदेश्य इति सम्यगुक्तं मोक्षमार्ग इति, समस्तीति मार्गताऽव्याहता। आस्तिकाः सर्वेऽपि प्रति | अत एव च चतुर्गतिको निर्वेदः स सम्यक्त्वस्य लक्षणं | पन्ना नानाभिधाभिरपि मोक्षं यतस्ततो न मोक्षस्य साध्य- TA. Page #15 -------------------------------------------------------------------------- ________________ तात्त्विक विमर्श: तासाधनं, मोक्षस्य प्रयत्नप्राप्यतास्वीकाराच्च न तस्य | एवं च प्रत्येकं मार्गत्वं । आद्ययोश्चरमस्य भजनानियमार्गसिद्धक्रिया। हेतवो मोक्षस्य गुप्त्यादयः स्युः परं शुद्धि- मावपेक्ष्यान्यतराभावे इति ॥ रूपस्यात्मधर्मस्य मुक्तत्वपरिणामान् मार्ग इति ॥ (१६) यावच्छूतोपयोगमेव मोक्षहेतुकघातिकर्मनिर्जरणं, ___ (१४) दृश्यमानबीजवत् कर्माप्यनादि कार्यकारणोभय- | सति केवले घातिकाभावान्न तनिर्जरा, अघातीनि तु भवोरूपं । अग्न्यादिर्भिवीजस्य रोहणशक्तेरिवार्हपुरुषकारेण कर्म- | पग्राहीणीति वेद्यान्येवं, ततो मार्गः श्रुतात्मके ज्ञाने, सद्भाणोऽन्यकर्महेतुत्वाभावः ।। वस्तु केवलदर्शनानन्तवीर्यादीनामपि इति ॥ (१५) 'सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्र'मिति- . (१७) 'त्रयाणामेकतराभावे' इत्यादि निश्चयनयेन, भाष्ये ज्ञानचारित्रयोः सम्यगुपपदता स्वभावदर्शनार्थ नत्व- स हि कारकमेव वा छति, यद्यपि द्विबन्धकादीनामपि मोक्षभिधानार्थ, तत एव मत्यादिसूत्रे 'ज्ञान'मिति सामायिका- हेतुता परं न तत्र पुरुषकारप्राधान्यमिति न मार्गत्वं, तथा | दिसूत्रेच 'चारित्र'मिति सामान्येनोक्तं । समुदितानां त्रयाणां च व्यसनादीनां सम्यक्त्वोत्पत्तिहेतुत्वेऽपि न मार्गता ॥ मोक्षमार्गत्वाङ्गीकारायैकवचनं सम्यग्दर्शनिनां चाव्यभि- (१८) आवर्तेऽन्त्ये आरब्धे शुक्लपाक्षिकतानियमः, स चारितया ज्ञानं सम्यग्ज्ञानमेव चारित्रं च सम्यक्चारि- च कालप्रधानः, मोक्षाशयप्रभावेणानन्त्यपरावृत्तिनाशनियमः त्रमेवेति। 'इत्येष त्रिविध' इत्यत्र 'विधर्धिमूल्ययोः। स च परिणतिप्रधानः, मोक्षसाधनाय क्रियारम्भकता चेत् । प्रकारे भान्नविधिष्वि तिवचनात् त्रिविधस्सिहेतुक इत्यर्थः, मतान्तरीयापार्धपुद्गलपरावर्त्तमात्रसंसारता शुक्लपाक्षिकता N Page #16 -------------------------------------------------------------------------- ________________ ताविक ॥६॥ हेतु:, सा हि क्रियाप्रधाना, अवाप्तसदर्शनस्य सप्ताष्टभवी सा | माख्यातुमारभ्येत तदा कृत्स्नकर्मविप्रयोग आख्येयः स्याच गुणप्रधाना, आशातनाद्वारा तु तस्यापार्श्वपुद्गलपरावर्त्ता वशेषता सा तु विराधनाप्रधाना, असंख्यशः क्षायोपशमिकं यत् तदपि तथाविधानामेवेति ॥ (१९) लोके हि सिद्धान् धर्मार्थकामानादाय तत्प्राप्तये प्रवर्त्तन्ते उपदेशाः, एवं लोकोत्तरेऽपि सिद्धं मोक्षमुपादाय तस्य मार्ग उपदिश्यते इति योग्यमुक्तं भाष्यकृता - ' नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन्निति, किञ्च - आदौ मोक्षस्य स्वरूपे उक्तेऽपि त्र्यात्मके मार्गे प्रथमस्य सम्यक्त्वस्य विषया नवतत्त्वी, तत्र च नवतव्यां संवरनिर्जरोभयफलरूपस्य मोक्षस्य स्वरूपेणाख्यानमिति नात्र मोक्षस्वरूपस्याख्यानं, तस्य वस्तुतः स्वस्थानं तत्रैव, अत्र प्रवृत्त्याद्यथमाख्यातस्यापि सम्यक्त्वविषयनवतत्च्त्यां तत्स्वरूपस्यावश्यकमाख्येयत्वात् । किञ्च - अत्र मोक्षस्वरूप त्, तथा च आश्रवसंवरतद्भेदाद्याख्येयं स्यात् नियमात्, एवं चापद्येत क्रमोऽयमेव मार्गोपदेशादिरूपः । अन्यच्च मार्गों हि मोक्षस्य सदन्धगतिन्यायेन प्राप्यते, न तु मोक्ष इति युक्तं मोक्षमार्गोपदेशनमादौ । लोकानुभावेनैवानन्तकृत्वो मोक्षाशयमन्तरेणैव मोक्षमार्गस्यानुष्ठानं भवति, येन 'आणोहेणानन्ते' त्याद्युच्यते इति मार्गप्रतिपत्तिरेवादौ न तु मोक्षप्रतिपत्तिः । किञ्च - मोक्षमार्गस्यानुष्ठानं कुर्वन्त्युभये केचिद्भवाभिनन्दिनः केचिदपुनर्वन्धकादयः, तत्राद्याः कीर्त्यादिहेतुत्वेनानुतिष्ठन्ति मोक्षोपायं न तत्सुंदरं, मोक्षोद्देशेनैव मोक्षमार्गस्याराध्यत्वादिति युक्तमुक्तं सूत्रमिति । किञ्च यद्यपि सम्यग्दर्शनादीनामस्ति स्वर्गाद्यभ्युदयस्य मार्गता परं न स साध्यमुद्देश्यं वा फलं, स प्राप्य इत्यानुषङ्गिकः, न च पलालवत् कृषावानुषङ्गिकं धीमतामुद्देश्यमिति मोक्षलक्षणम् - विमशः ॥६॥ Page #17 -------------------------------------------------------------------------- ________________ विमर्शः ॥७॥ ख्यसाध्यफलाभिधानाय सूत्रमुपयोगीदम् ॥ पमस्थितिक्षयस्य ज्ञापकं, 'तम्मयमावस्सयंति महाभा- तात्त्विक ID (२०) मोक्षस्य हेतू तावत् संवरनिर्जरे एव, यतो यथा- | प्योक्तेः श्रुतमेव मार्गरूपः, एवं लब्धेऽस्मिन् त्रितये सं- IN IN प्रवृत्तिकरणाद्यावदयोगिगुणस्थानान्त्यसमयस्तावद् द्वे एवैते ख्यातसागरोपमस्थितिक्षयलभ्या क्षपकश्रेणिरिति सम्यग्दर्श- KI जागृतः, साध्येऽपि एते एव, सम्यग्दर्शनादीनि त्वभिव्य- नादीनां प्राकट्यमेव मोक्षस्य मार्ग इति, यद्यपि सम्यग्द- K । जनीयानि न तूत्पादनीयानि साध्यानि वेति योग्यमुक्तं | र्शनात् प्रागपि स्त एंव संवरनिर्जरे, परं न ते अपुनर्भाव मार्ग इति । ज्ञायते चावाप्तौ सम्यग्दर्शनस्य मोक्षमार्गस्या- नियते, अस्मात् न भूयस्तद्वन्ध' इतिवचनात् तथाभूते ते वाप्तिः, ततः प्राक्तु अपुनर्बन्धकता-मार्गपतिता-मार्गाभि- इति मार्गारम्भोऽतः, पुरुषकारस्य प्राबल्यमप्यस्मादेव मुखता-सकद्वन्धकत्वादि, न तत्र मार्गत्वं अन्यच्चाभिव्यक्ते देवेन पुरुषकारस्य बाधः अतः परं तु पुरुषसम्यक्त्वे ज्ञायते यदवश्यमूनैककोटिकोटिसागरस्थिति- कारेण बाध्यत एव दैवमिति योगबिन्दूक्तेः याग्योऽत ककर्मवानेवायं, आद्यं चौपशमिकसम्यक्त्वं मिथ्यात्वमो- एव मार्गारम्भः, पुरुषकारसाध्यकर्मक्षयसाध्यो मोक्ष इति हनीयरूपप्रतिबन्धकाभावमात्रकृतं दग्धस्थानादाहकता च च योग्य एवात्र मार्गारम्भः। यद्यपि भाष्यकृता सम्यतत्रोदाहियते, अन्येऽपि आत्मस्वरूपभूते एव, अत एव ग्नानं सम्यक्चारित्रं चेति सम्यगुपपदत्वेन सम्यग्दर्शनवद् क्षयोपशमक्षयलभ्ये, 'गेहे दीवमपासते तिवचनात् नागा- द्वेऽप्युक्ते कण्ठतः, 'एवं ज्ञानचारित्रयोरपी'ति वचने चातिदिश्रुतरूपं सम्यग्ज्ञानं साधुत्वमन्तरा, तच्च संख्यातसागरो- दिष्ट योरपि तयोः सम्यक्पदाकितत्वं, तथाऽपि न तयोः माक ॥७॥ Page #18 -------------------------------------------------------------------------- ________________ तात्त्विक " ॥८॥ सम्यक्त्वं तत्संज्ञोपयुक्तं किन्तु मार्गतामात्रोपयुक्तं, अत एव | निरवद्यकर्मकरणसाधारण्येनोपदेशोऽयं तथाचाकालेऽस्मि- INI विमर्शः 'तत्त्वार्थश्रद्धानं सम्यग्दर्शन'मित्यत्र सम्यग्दर्शनशुद्धमित्यत्र मोक्षस्य तदुपदेशोऽनर्थक इति नानाश्वास श्रोतुः,जन्मान्तरत च सम्यगुपपदतयोक्तिः, न तु 'मतिश्रुते'त्यादिके ज्ञान- | कुशललाभस्य सुलब्धजन्मजन्यत्वात् । मिथ्यात्वाज्ञानाविHI सूत्रे ‘सामायिके' त्यादिचारित्रसूत्रे'च, एवं च औपशमिकक्षा- रतीनां संसारमार्गत्वात्तद्विरुद्धानां मोक्षमार्गता दर्शिताऽत्र, एवं । योपशमिकभावभेदसूत्रे तीर्थकरनाम्न आश्रयेषु, सिद्धगुणेषु च आनन्तर्येण सर्वसंवरात् मोक्षस्य प्राप्तावपि सम्यक्त्वप्रतिबच सम्यगङ्किततास्ति न तु 'यो ज्ञानमि'त्यत्र ज्ञानैरित्यत्र न्धकानामनन्तानुबन्धिमिथ्यात्वानां विरतितन्नैर्मल्यप्रतिबज्ञानाज्ञानादिष्विति सूत्रभाष्यकारहार्दमिति ॥ . धकानां द्वादशकषायादीनां च बन्धहेतूनामभावादेव सेति (२१) 'सुलब्धं' इतिपदेन जीवस्य कर्मोदयाद्याश्रि- बन्धाभावरूपकारणांशे सम्यग्दर्शनादीनां कारणता, अत एव त्येश्वरानपेक्षत्वमसूचि, नहि जैनमते जीवा गोपालकेन. प्राग्बद्धौदारिकसर्वहानेरनन्तरं मोक्षः 'इह बोंदि चइत्तागाव इवेश्वरेण गत्यादीन् प्रति प्रेयर्याइत्यभ्युपगमः, अत एव णमिति च, यद्यपि प्राग्वद्धस्य निर्जरणमस्त्येव मोक्षेऽविच वास्तवं जीवकर्मोभयभवं जगद्वैचित्र्यमिति ॥ कलो हेतुः परं नायोगे तत्प्रयत्नः, श्रेणेरपि सयोगनैव क (२२) सर्वदार्शनिकोद्देश्यत्वाच्छास्त्रस्य नरजन्मसुल- रणात्, पूर्णात्मस्वरूपस्य मोक्षत्वेऽपि यत्नो मुमुक्षूणां ब्धत्वायोपदेशः, 'माणुसत्त'मिति 'दुलहे खलु माणुसे' प्रतिबन्धककर्माष्टकविनाशायेति कृत्स्नकर्मविप्रयोगो मोक्ष इत्यादि चागमेऽपि,परमार्थतस्तु परमार्थलाभकुशलानुबन्धि- इत्युक्तिः, स्वस्वरूपस्य तु सर्वकालमवस्थित्वान्न तदुत्प ॥८॥ Page #19 -------------------------------------------------------------------------- ________________ तात्त्विक 118,11 . त्तये प्रयासः, अभिव्यक्तिस्त्विष्ठैव, एवं सम्यग्दर्शनादीनि | ज्ञानप्रवृत्तिर्यथा सम्यग्दृशामिति, एष एव यद्दृच्छोपलम्भः,' ज्ञापकानि मार्गत्वेन मोक्षनैकट्यस्य जनके तु संवरनिर्जरे एव, लौकिके कुमावचनिके च शोधनावकाशः सद्दृशां, आचारातेन 'बन्धहेत्वभावे' त्यादि मोक्षसूत्रेण सह सूत्रं, अतएव दि लोकोत्तरं तु स्वरूपशुद्धमेव परं सर्वनयसमूहेन योज' एवं अपरिवडिए ' इत्यादि || नाय शोधनीयमेवेति, ज्ञानमित्यत्राचाराङ्गादीत्याख्यातमुपाध्यायैः 'स्याद्वादश्रुतमुच्यते' इति दिवाकरपादैश्चेति ।। (२३) यद्यपि विपाकानुष्ठानस्य न लोकोत्तरत्वनियमो वचनधर्मानुष्ठानयोरेव लोकोत्तरत्वात् परं 'पावकम्मेहिं किचई'त्यादिवद्विपाककटुकतादर्शनद्वारेण वचनाद्यनुष्ठानकरणोपदेशस्येष्टत्वात् 'जन्मनि कर्मक्लेशै' रित्यादि । द्वितीयाध्याये जीवतत्त्वं प्ररूपयितुमन्विच्छन् तत्त्वभेदपर्यायैर्व्याख्येति मन्वान आचार्य इन्द्रियसंज्ञायोन्यादिभिर्भेदान् नारकत्वादीन् पर्यायांश्चग्रे व्याचिख्यासुरादौ तत्त्वं जीवानामाख्यन् औपशमिकादिरूपं आभ्यन्तरं उपयोगरूपं च बद्धं तत्त्वमाह । (२४) यद्यपि मत्यादीनि सम्यग्दृष्टितदितरेषामिन्द्रियादिभिस्तद्धेतुभिः समानैरेव जन्यन्ते परं सम्यग्दृशां प्रतिपदार्थ हेयोपादेयादि फलं प्रतीत्याव्यभिचार इति ज्ञानत्वं (२५) जैनानां हि ज्ञानक्रमो जीवानामनादिस्थितिं क्रतदितरेषां तु वैपरीत्यमित्यज्ञानत्वं तेषामिति, न च फलं मिकवृद्धिं चाङ्गीकृत्य इन्द्रियादिक्रमेण, तत्रापि स्पर्शनादिज्ञानरूपात् प्रमाणाद् भिन्नं, तेन फलापेक्षयापि सदसत्त्वं क्रमेण, अत एव स्वाभाविकः सः, तद्वशादेव मतिज्ञानावरमत्यादीनां न च मिथ्यादृशां सर्वज्ञबचनविरोधपरिहारेण | णीयादिक्रमोऽपि ततश्च न प्रत्यक्षावरणादिकल्पनेति । विमर्शः ॥९॥ Page #20 -------------------------------------------------------------------------- ________________ तात्त्विक विमर्शः (२७) आर्याणां हि कोष्ठोत्थितवायुगमनस्पर्शनस्थान- | हारे तु शास्त्रीयार्यानार्यविवक्षा संभाव्यते ॥ क्रमेण वर्णसमाम्नायः, उच्चारोऽपि तैस्तेषां वर्णानां तथैव | (३०) पैतृकं सामर्थ्यमिति कुलवत्त्वमपेक्ष्यते मातृक स्वतन्त्रः क्रियते, ततश्चस्पष्टभणिता तेषामेव, अव्यक्त- आचार इति योग्यं जातिमत्त्वम् ॥ वाक्यं चेतरेषां स्पष्ट, स्तोकेनैव कालेन प्रयासेन चार्यभाषाया (३१) विकृतरूपं दृष्ट्वाऽऽदावेव घृणोत्पादः, न च भवति, प्रचारस्त्वन्यासां राज्यसाहाय्यात् ।। तदुक्तं यथायथं परिणमति, न च तादृशे वक्ता तत एव यथा(२८) आर्यदेशानां मगधादिका संज्ञा विभक्तयश्च तत्त- यथं वक्तुं शक्त इति अर्ह रूपवत्त्वं, रूपिणं दृष्ट्वा श्रोतुत्कालीनाद्यतीर्थकरकालापेक्षयेति भगवम्नहावीरकालेऽन्या- रादावेवाहादस्ततश्च झटिति तदुक्ताङ्गीकार इति युक्तं न्यसंज्ञाविभागसद्भावेऽपि न दोषः, अत एव भगवत्यां गो- जिनानामुदग्ररूपवत्त्वमिति ॥ शालकशते मलयमालवकादीनां देशानामुक्तावपि न क्षतिः॥ (३२) वीरवचनवत् सामर्थ्यवदुक्तं प्रभावकं, यद्यपि (२९) मगधादीनां चार्यत्वं न ज्ञानाधार्यापेक्षया कित्व- क्षमाविनयादौ नम्रोक्तिरेव साधिका तथापि सापि सामर्थ्यहच्चक्रिबलदेववासुदेवानां जन्मापेक्षया, अतः सार्वदिकीयं वदुक्तैव यथार्थफलेति सुसंहननयुक्तत्वमाचार्यगुणः, वादिजव्यवस्थाऽऽर्यानार्यसंज्ञाविभाग इति, धर्मप्रवृत्त्यप्रवृत्ती तु यावसरे तु यथाई त्रिकरणगतमपि सामर्थ्यमपेक्ष्यत एव किन्तु कालतीर्थप्रवृत्तिज्ञानादिमन्मुनिविहारेतरादिप्रभवे स्तः, तदपे- उपदेशाज्ञाप्रोत्साहनादिषु अपि अविकलं तदेव गुणावहमिति ॥ क्षया व्यत्ययोऽपि तत्तद्देशानामार्यानार्यत्वाभ्यां, जिनवि- | (३३) कातरवचनं हि हास्यायेति योग्यमेव धृतिमत्त्वं ॥१०॥ Page #21 -------------------------------------------------------------------------- ________________ तात्त्विक ॥११॥ गुणः किञ्चकुटुम्बकान्ताकायनिरपेक्षः क्षान्त्या दिगुणप्रवृत्तः कर्मावलीकषणनिष्णातः, न चायं विना धृति - संहननाभ्यां न तच्छिक्षकोऽप्यथाविध इति ॥ (३४) जितपर्षदित्यत्र जयनमुत्कर्षेण वर्त्तनं नत्वभिभवः, उपकारबुद्धयनुपपत्तेः ॥ (३५) जितनिवृत्त्यै कालिकोत्कालिकच्छेदसूत्रव्याख्या- स्यात्तथाचावमादौ तत्सत्त्वेऽपि न क्षतिः ॥ विषण्णो भवति ॥ (३६) प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा. तस्या आसनलब्धत्वे चालनायां झटिति प्रत्यवस्थानसमर्थो भवति दार्शन्तिकार्थस्य च दृष्टान्तेन व्याख्याता स्यात् ॥ (३७) देशकुलादीनां समास: साधारणगुणत्वार्थः, तेनार्द्रकुमारादीनामव्याहतं व्याख्यातृत्वम् ।। कार्यकृत् संहननं द्वयोपेत एव कार्यकृत् प्रोत्साह्य संहननी' अधृतिमानपि धृतिमान् क्रियेत नत्वसंहननी प्रोत्साहनात् संहननी स्यादावश्यकं द्वयमपि तदवेक्षी व्याख्यातेति युतशब्दान्तता नं तु वदन्तता ॥ ( ३९ ) अनाशंसीत्यत्र शीलार्थणिन्विधानात्तच्छीलो न (३८) धृतेरिवर्णान्ताल्पस्वरत्वेऽपि संहननप्राधान्यात् तत्माक्, संहननवियुतायाः धृतेर्हास्ये पर्यवसानं, धृतियुत एव * (४०) अविप्रतारकत्वनिश्चय एव पारलौकिकानुष्ठानोक्तौ विश्वासः, नहि तदुक्तिर्व्यावहारिवृत्त्या ज्ञानेन परीक्ष्या ततो युक्तममायीति श्रोतृप्रवृत्तये चेदं तथाच नाङ्गारमर्दकादीनां व्याख्यानाभावः, 'किं एत्तो कट्ठेयर' मित्याद्युक्तेः सम्यगधिगतिरावश्यकी, सा च स्थिरसूत्रपरिपाटिकस्यैव अबाध्यव्याख्यार्थं चेदम् ॥ (४१) हितमितादिभाषका एव हि व्याख्यातार: न तु कुतर्ककृतो दुर्गमं सुगममित्युक्त्वा सुगमं विस्तार्य वक्तार विमर्शः ॥११५ Page #22 -------------------------------------------------------------------------- ________________ तास्विक - ॥१२॥ इत्यविकत्थनः, यद्वा नात्मप्रशस्त्या श्रोतॄणां विनयभ्रंशकाः अनुद्धता इत्यर्थः ।। (४२) 'गहियवके 'ति गृहीतवाक्य इति संस्कारे अधिगतसामाचारीकः, केवलसूत्रचारिण उन्मार्गत्वात्, अन्त्यत आदेशपञ्चशत्या अश्रद्धानं, ग्राह्यवाक्य इति संस्कारे तु तथा विधादेयनामवान् दुर्बोधतमस्यार्थस्य वा सुगमतयोपदेशकः ॥ (४३) देशकालादिज्ञाने उत्तरोत्तरज्ञानप्राबल्यार्थ समासः, श्रोत्रापेक्षा देशादयः, अत एव तत्प्रकृतिदेवताधिभु क्तिज्ञानमिति, अन्यत्राहुरेत एव ' के पुरिसे के नए 'त्ति, सूत्रकारा अपि पूर्व व्यापकं पश्चाद व्याप्यं पर्षदपेक्षया वालमध्यबुधानां बोधनीयता, अन्यथा दारुणविपाकमुन्मार्गनयनं स्वयमपि, देशाद्यानुकूल्येन वचनम् ॥ (४४) तन्निसर्गादधिगमाद्वा - अङ्गादिबोधरूपस्य स म्यग्ज्ञानस्य सामायिकादिचारित्रस्य च न निसर्गादुत्पत्तिः, | किन्तु सम्यग्दर्शनस्यैव तथा सेतिज्ञापनाय तदिति, अनाभोगतो यथा यथाप्रवृत्तिकरणं तथैव स्वभावतोऽपूर्वानिवृत्तिकरणे इति । जीवाजीव० तन्न्यासः - भेदप्रभेदगुणपर्याययुक्तानां निक्षेपः कार्य इतिज्ञापनाय बुद्धिस्थपदार्थपरामर्शकस्तदिति, अत एव भाष्ये चतुष्टयं निक्षेपाणां साक्षादुक्तं, सिद्धान्तेऽपि व्यापकता तच्चतुष्टयस्य तेषामित्यर्थं तत्पदं, तेनाधिगमादिसूत्रेषु तदनुवृत्तिः सुलभेति । अस्ति च तदित्यव्ययं, तथा तेषामिति पृथक् पदं, एवं नैकदेशानुवृत्तिदूषणं, न च प्रमाणनयैरधिगम इत्यत्रानन्वयः, अत एव निर्देशादौ सदादौ च क्वचिज्जीवाधिकारः क्वचित् सम्यग्दर्शनाधिकारश्च भाष्योक्तो नासंगत इति, आहुश्च भाष्यकाराः न्यासभाष्ये - एवं सर्वेषामनादीनामादिमतां च जीवादीनामित्यादि निर्देशादिसूत्रभाष्ये - सर्वेषां भावानां जीवादीनामित्यादि, सदादिसूत्रे - सर्व भावानामित्यादि ि विमर्शः ॥१२॥ Page #23 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति दो ॥१३॥ . षष्ठयन्त तच्छद्धार्थे तच्छब्दे तु सर्व सुस्थमिति । शास्त्रस्य सम्यग्दर्शनस्य पृथगुक्तिस्तथा विप्रतिपत्तिनिरासाय 'न चक्षु' रित्यादि पृथक् सूत्रं, एवमेव ' मतिः स्मृति' रित्याद्यपि अनर्थान्तरसूत्रं, ततः स्मृत्यादीनां पृथक्मामाण्यनिरासः ॥ (४५) वाचकमुख्यस्य लक्ष्यते शैलीयं यत्- प्राधान्येन परामर्शे तच्छदस्य प्रयोगः, अन्यत्र त्वनुवृत्त्यैव परामर्शः, एवं च मोक्षमार्गे सम्यग्दर्शनस्य, न्यासे जीवादीनां, ज्ञाने मतेः, दर्शनविनाकृतज्ञानविषयापेक्षया निबन्धः प्रधानलक्षणापेक्षयोपयोगे इत्यादि स्वयमूयं सुधीभिः एवं च मतेरौ त्सर्गिकत्वं मतिरेवाप्तोपदेशेन विश्वस्तार्थग्राहिणी, 'श्रुत' मितिपूर्व श्रुतमुक्तं अन्यथा श्रुतं दयनेकद्वादशभेदमित्येवोच्येतेति, मतिश्रुतपूर्वकत्वेऽप्यवधेर्न तथोक्तिस्तत्र तथात्वा - भावादिति । (४८) दशवैकालिकमित्यत्र विकालशब्दः खण्डार्थः, खण्डश्च किञ्चिदूनतृतीयप्रहरलक्षणस्तेन निर्वृत्तत्वात् उद्धृत्य तदा स्थापितमिति, यद्वा रूढ्या काल: प्रथमचरमपौरुथ्यौ तेनास्याध्ययने संध्यावर्ज्य सर्वकाल पठनीयत्वात् ततो विकालेऽपि पठनीयतया स्थापितमिति, वैकालिकं द्वितीयतृतीयपौरुथ्यौ पठने कालोऽस्येति वैकालिकतेति ।। (४९) व्याख्यानतो विशेषप्रतिपत्तेर्न 'द्वचने के 'त्यादेः संशयग्रस्तता, अङ्गबाह्यस्य प्राक्कथनं तु मन्दमत्युपका रकादिप्राधान्यात् । साधु श्रावको भयपाठ्यत्वादध्ययनानामपि पृथक्सूत्रता, अत एव चतुर्विंशतिस्तवादीनां पृथक् (४६) श्रुतनिश्रिताया मतेः प्रपञ्चोऽयं सैव च श्रुते पूर्वे, इतरा तु तात्कालिककल्पनाभ्यासविनयवयः परिणामुख्यकेति तथा तथा विभज्यते ॥ (४७) यथा सम्यग्ज्ञानेन गतार्थत्वेऽपि दार्शनिकत्वात् | पृथक् उपधानानि सङ्गच्छन्ते । नामान्यनुक्त्वा भेदमात्र ताविक विमर्श: ॥१३॥ Page #24 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥१४॥ स्योपन्यासस्तु प्रसिद्धयनुरोधात्, एवं च यत्किञ्चिद्वदतामना- | विषयं श्रुतं, तत एव सर्वज्ञप्रणीतत्वादित्यूचुर्भाष्यकृत इति ॥ NI तात्त्विकगमिकानां नग्नाटानां निरासः, तदानीं द्वादशस्याङ्गस्यापि (५२) 'सुखग्रहणे'त्यादिना दानग्रहणपृच्छापरिवर्तनो- Ki सद्भाव एव, उत्तरैरपि लोकोत्तराप्तै रचितानामङ्गबाह्य देशसमुद्देशानुज्ञानुयोगानां श्रुतविषयता ज्ञापितेति, अत त विमर्शः समावेशार्थमनेकेति अनियतसंख्य उद्देशः।। एव प्रयोगशब्दोपादानम् ॥ __(५०) श्रीमदर्हदुक्तगणधरदृब्धस्याङ्गमविष्टत्वोक्त्या (५३) 'यथोक्तनिमित्त' इति इन्द्रियादिनिमित्ताभावज्ञागणधरदब्धानां सामायिकादीनामङ्गबाह्यत्वेऽपि न क्षतिः, पनाय, प्रत्यक्षे नान्यन्निमित्तमिति हार्द, तेन मन पर्यायकेवएवं च गणधराश्वानन्तर्याश्चेति द्वन्द्वो युक्तः, अत एव च लयोन हेतूक्तिः , सूत्राणां पूर्व कृतिः, 'द्विविध'इति, अत्रगणधरशब्दोपादानं तत्र सङ्गतं, तदुपादाने ते चानन्त- च क्षयोपशमनिमित्तत्वावगमात् 'क्षयोपशमनिमित्त' इति । श्चेिति क्लिष्ट स्यादिति ।। व्यत्यासोऽनार्षः॥ . (५१) अनुभूयते च श्रुतिविषयगतस्यैकस्य शब्दस्य (५४) व्याख्यानतो विशेषप्रतिपत्तेः शेषाणा'मिति नारअनेकार्थतेति, किञ्च-केवलज्ञानज्ञातयावत्पर्यायस्य द्रव्य- कदेवेभ्यः शेषाणां सन्ति प चेन्द्रियाणामितिज्ञेयं, तथा च स्याख्यानाय प्रोक्तस्य शब्दस्य श्रुतज्ञानजनकत्वादनन्ता- 'शेषाणां तिर्यग्योनिजानां मनुष्याणांचे' त्यस्यापि भाष्यस्य र्थता श्रुतस्य स्पष्टतरैव, किञ्च-अन्यदवग्रहादिरूपस्य संज्ञितिर्यपञ्चेन्द्रियाणामित्येवार्थः, किश्च-यथैव क्षयोपमतिज्ञानस्य स्पर्शादिशब्दाश्रितत्वेन श्रुतनिश्रितत्वात् महा- | शमो निमित्तमक्धेस्तथैव संज्ञिपञ्चेन्द्रियत्वमपि निमित्तमिति Page #25 -------------------------------------------------------------------------- ________________ 'यथोक्ते'ति, यद्यपि देवनारकाणामानुगामिकावस्थितोऽ- | वरणक्षयोपशमक्षयलक्ष्याणीति न मतिश्रुतवत्तल्लक्षणानि. वधिस्तथापि नियत इति तद्विकल्प इति ।। उक्तानीति, तानि हि कार्यलक्ष्याणि न साधनलक्ष्याणीति, आगमो- IN (५५) अङ्गोपाङ्गनानात्वं तथा. 'अगोपाङगश' | किमिति प्रश्ने द्विविधोऽवधिरिति युक्तमुत्तरं, न चावधेरपि तात्त्विकद्धारककृति-N इत्युक्तेःप्राक्तनान्येवोपाङ्गानि ॥ नारकदेवभवौ निमित्तमिति तत्सहचारिता हि तत्रेति, सन्दोहे विमर्शः (५६) गणधराप्तमणीतत्वेन श्रुतस्य विशुद्धतरता, तथा व्यवहारेण तन्निमित्तता, नारकभवे आयुस्थितिवृद्धौ चन तत्र शंकादीनामवकाश इति, एवं च मतिज्ञानं परीक्ष्य तद्वद्यदर्शनात्, देवेष्वपि निकायकल्पानुसारेण तद्वृद्धः, ॥१५॥ प्रमाणयितव्यं श्रुतं त्वाप्तस्य निर्दोषतयैवेति ॥ सहकारिणो मुख्यत्वाद्भवप्रत्ययता ॥ (५७) पारिणामिकमिति, नद्याप्तविवक्षा भाषा विसर्गो | (५९) यद्यपि श्रुतस्य मतिपूर्वकत्वानसमानविषयवा हेतुरित्यर्थः, तथा च श्रुते द्रव्यभावभेदावतारस्तथा न त्वमपि न स्यात् महाविषयत्वं तु दुरापास्तमेव, परं मताविति ॥ श्रुतिविषयागतशब्दापेक्षयाऽर्थस्यानन्त्यावगमात् योग्यैव महा__ (५८) मतिश्रुतज्ञानावरणीयक्षयोपशमो हि इन्द्रियानिन्द्रि- विषयता, अत एव 'सव्वगयं सम्मत्त'मित्यपि मुवचं, यविषयग्रहणशक्तिगम्यो मतिश्रुतावरणसद्भावोऽपि तच्छ- अत एव चतुर्दशपूर्विणामापि षट्स्थानगतता श्रुतकेवलिनां क्त्यभावगम्यः, अत एव परोक्षे ते, अवध्यादीनि तु केवलिनां तुल्या प्ररूपणेति ॥ नैवमिति तानि प्रत्यक्षाणीति, तथा चावध्यादीनि तत्तदा- (६०) 'लोकानुभावतो ज्योति,-श्चक्रं भ्रमति सर्वदेति II ॥१५॥ Page #26 -------------------------------------------------------------------------- ________________ ॥१६॥ IK विनयविजयोपाध्यायाः 'लोगानुभागजणियं' जोइसच- | अद्धा समयरूपश्चेति वर्तनादिलक्षणः समयः सर्वत्र लोके, ISI आगमो तात्त्विककति ज्योतिष्करण्डके पृथक् पृथक् वाहकाः मुरास्त- परं भिन्नरूपः परस्परं, तेन सर्वत्र कालाणव इति योगशास्त्रे, kil द्धारककृति त स्येति सर्वत्र सूर्याचंद्रमसामुदयो धर्मादिति योगशास्त्रे वस्तुतस्तु प्रतिद्रव्यगुणपर्यायं कालाणुः प्रदेशोऽपि पृथक् पृथग् विमर्शः सन्दोहे । शुद्धपदवाच्यत्वेनास्तित्वं नतु षष्ठं द्रव्यम्, ॥ भावात्, अवगाहापेक्षया प्रतिप्रदेशमिति, अस्ति चैकस्मिन्नप्या- 2 ___ (६१) 'किमिद कालेत्ति पवुच्चती'ति पृथग्द्रव्यत्वाभा- काशप्रदेशे भिन्नानामणूनामवकाशः, न कोपि लोकाकाशवोऽपि व्यवहार्यत्वं तेनैव . च षड्द्रव्याणीति ॥ | प्रदेशः कालाणुशून्य इति तत्त्वं, कालाणवश्चेत् किं नाने___ (६२) गुणपर्यायवद्रव्यमिति लक्षणमपेक्ष्य कालश्चेत्येके | कद्रव्यतेति चेत् अन्वयित्वाभावात्, कथं न गुणपर्यायइति द्रव्याणि जीवाश्चेति च सूत्र, तेन वर्त्तनेत्यादि सोऽनन्ते । वत्त्वं उदिष्टानां तत्, न चाभिमतं भाष्यकृतां कालस्य द्रव्यत्वं, त्यादि च स्वमते न, ततश्चानन्तसमय इत्यत्र समयग्रहणं, | आद्यसूत्रेऽद्धासमयप्रतिषेधार्थमिति उपग्राहकः कालस्योपतथा च समय एव काल इति सूत्रकृन्मतं, न च समयस्य | कार इति चोक्तः॥ गुणपर्यायाः पर्यायरूपः स एवमपि ततः, यद्वा सार्धद्वय- (६३) परस्परविरोधिभेदसमुदाये विकल्पशब्दस्य द्वीपवर्तिकालापेक्षया कालश्चेत्येके इति, एवं चोत्पलपत्र- प्रयोगः परस्परभिन्नत्वमात्रे तु भेदशब्दस्येति ज्ञायते ॥ दृष्टान्तेन विभागज्ञाप्यः समयः सर्वत्र, आवलिकादिस्त- (६४) 'तवर्गस्य श्रवर्गष्टवर्गाभ्यां योगे' इत्यत्र योग'द्गुणजन्यः सार्धद्वयद्वीपे, अत एव सूर्यादिगतिव्यंग्यः- | शब्दोक्तेरत्र द्वयोर्मीलनेनेति भावार्थः शसोऽतेत्यत्रापि Page #27 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे 116211 स्थानिनः सहाता दीर्घता द्वयोरेको दीर्घ इति ।। (६५) भाषा व्याकरणं च द्वेऽपि महापुरुषसाधिते प्रमाणे स्तः, संक्षेपव्यामोहनिवृत्त्याद्यर्थ त्वारम्भः, भाषायाः प्रत्नतरत्वं तत्सिद्धय एवं च तत्तद्वयाकरणारम्भः, एवं च व्याकरणसूत्रेषु असिद्धोक्तिः स्वाश्रयादिदोषाणामवकाशः ।। तत्रापि (६६) सौकर्यार्थ प्रसिद्धया ‘अवर्णस्येवर्णादी' त्यादिषु वर्णेन व्यवहारः, एदादिषु तकारः, इत् स्पष्टत्वार्थः, स्वरे तकारः व्यञ्जने कारश्च प्रयुज्यते, एकाकी वा समुदायोऽपि सूत्रे एवं, वृत्तौ तु वर्णमात्रात्कारः, स्वरेभ्यो वर्णशब्दः भेदग्राहको नतु व्यञ्जनेभ्यः ॥ तंत्र पुरुषाकारस्य दैवेन बाधः, सम्यग्दर्शने तु पौरुषेण दैव स्य बाधेति मोक्षमार्गतात्र. किञ्च - अर्वाक् सम्यग्दर्शनतद्धेतुकापूर्वकरणान्न मलाल्पताऽऽभोगकृता अकामनिर्जरैव तत्र, सम्यक्त्वात्परतस्तु सकामेति योग्या मार्गताऽत्र, किञ्च-अधिककोनसप्ततिसागरकोटीकोटिस्थितेः क्षय एव गुणाविर्भावः पुनस्तद्बन्धाभावश्चेति मार्गत्वमत्र, कर्माष्टकक्षयो हि मोक्षः, तत्र चत्वारि ह्यघातीनीति भवेोपग्राहीणि तानि च समुद्घातेनायोगिश्रेण्या च क्षीयन्ते, घातिषु च चतुर्षु मोहक्षय एव त्रीणि ज्ञानादिघ्नानि श्रीयन्ते, तथा च मोह एव क्षेयो मुमुक्षुभिरिति योग्यमुक्तं 'सम्यगित्यादि, तथा च मोहक्षयमत्यलत्वेन त्रयाणां ग्रहणं, तथा च मोहक्षयं त्रयाणामेषामुपयोगान्नाप्रमत्ते येोगेऽपि त्रयाणामेषां मोक्षप्राप्तिप्रसंगः, नहि दाहकोऽप्यग्निः समस्तं दायं दहत्यायेन्धकत्वे मार्गाभिमुखमार्गपतितापुनर्बन्धकत्वादिषु, परं सवर्त्र | क्षणे, नैव चैवं नाग्निर्न दाहक इति, यद्वा सम्यग्दृष्टिगुणस्थाना (६७) यद्यपि प्रतिपुद्गलावर्त्त मलस्याल्पाल्पत्वतोऽस्त्येव मोक्षमार्गत्वं विशेषतश्चरमावर्त्ते शुक्लपाक्षिकत्वे सकृद्ध ताविक विमर्श: ॥१७॥ Page #28 -------------------------------------------------------------------------- ________________ भागमो तात्त्विक द्वारककृतिसन्दोहे HI ॥१८॥ नन्तरं क्रमेण बन्धाभावनिर्जराभ्यामेव मोक्षगमनमिति सम्य- | च जीवस्य साधकं लक्षणं मतिश्रुतज्ञानयुगमेव, तत्र च यद्यपि SI गित्यादि. एवं षटपुरुषीक्रमोक्तिः समयोजनेति, केषा- यावज्ज्ञानस्यास्त्येव स्वपरप्रकाशकता परं सा विषयमकाश्चिद्भवान्तरेऽपि मोक्षभावात, तत्रापि तत्कारणानि त्वेता- | शवेद्या नान्यथा, पश्यति रूपं चेत् निश्चिनोति दृष्ट्र विमर्शः न्येव, एवं च नेहभवे मोक्षस्यानुपलम्भेऽपि आश्वासन- चक्षुः, एवं शेषेष्वपि विषयेषु, एवमेव शब्दांस्तदर्थाश्च यदाभङ्गः, पठ्यते च दर्शनाचाराधकानामष्टभवादिभिर्मोक्ष- वैति तदा श्रुतं मे जातमस्ति वा, अतःकारणात् इन्द्रियाप्राप्तिः 'जन्मभिरष्टत्येकै रित्यादिवचनात्॥ निन्द्रियनिमित्तं मतिज्ञानं तत्पूर्वकं च श्रुतमिति ज्ञापितेऽपि (६८) ननूक्तमुपयोगो लक्षणं जीवस्य च ज्ञानदर्श- | ज्ञापनीयं कस्येन्द्रियस्य को विषयः? इत्याह-पञ्चे इत्यादिनान्यतर इति, दर्शनानि चानाकाराणि ततोऽस्पष्टांनीति सूत्रचतुष्टयं, स्पर्शनेत्यादि स्पर्शेत्यादि श्रुतमित्यादि च, के ज्ञानविषयरूपविशेषपदार्थबोधस्यान्यथानुपपत्त्याऽवसेयानि, जीवाः केनेन्द्रियेण ज्ञात्वा विषयानात्मानं निश्चिन्वन्ति, परं च साकारकोपयोगाष्टके मत्याद्यज्ञानत्रयं विपरीतमत्या- | अपरेऽपि जीवाः केषां केषां जीवानां केषु केषु विषयेसु दित्रयरूपमिति ज्ञानपञ्चकमेव जीवं लक्षयितुमलं, तत्राव- हानादाने दृष्ट्वा जीवत्ववत्त्वं निश्चिन्वन्तीत्याह-वाय्वेत्यादि। ध्यादित्रयरूपं पारमार्थिकं त्वतिशयिनामेव भवतीति तद्वारा (६९) ननु कारणाधीनत्वात्कार्यजन्मनः सम्यक्त्वादि लक्ष्यस्य जीवस्य साधनं कुत्रचित्क्वचित्कदाचित्कथ- | मोक्षकारणोपदेशोऽत्रेति सत्यम् , परं प्रेक्षापूर्वकारिणः कार्य1. ञ्चिदेव, ततः पारिशेष्यात सर्वस्मिन्सर्वत्र सर्वदा सर्वावस्थासु स्येष्टतामवगम्यैव तत्कारणेषु प्रवर्त्तन्ते नान्यथेति मोक्ष ॥१८॥ Page #29 -------------------------------------------------------------------------- ________________ भागमा खारककृति सन्दोहे ॥१९॥ रूपकार्यस्य स्वरूपं तदिष्टतार्थमाख्यायैव तत्कारणानामा- | प्रवक्ष्यामीति प्रतिज्ञानान्नायं बाधको विकल्पः, किञ्च-मार्गदेशनेनैव जिनेश्वराणामुत्तमोत्तमत्वमिति न विस्मार्य, गुणा आत्मस्थाः तदाविर्भावादिहेतुक एव जिनेश्वराणामुपदेश इति । मोक्षस्वरूपकथनेष्टता बुद्धिरुत्पाद्या श्रोतॄणां परं सा वक्तृणां प्रामाण्यग्रहादेव, तच्चेद् गृहीतं तद्वचनेनैवेष्टतासिद्धिः अतथोपदेशस्य तद्वयाघातकत्वात्, मार्गोपदेशेनसाधनोपदेशः अशक्यानुष्ठानतानिरासश्चैवम् ॥ ख्यानमुचिंतं स्यात्, परं मोक्षप्रापणात्मकानुग्रहबुद्धयैव धर्म ब्रुवत ऐकान्तिकधर्मलाभात् मोक्षहेतुतया सम्यक्त्वादीनामुक्तिः, अन्यत्र दुःखादिषु ज्ञानेच्छादिविरहेऽपि स्युरेव पापादिभ्यो दुःखादिकाः परमत्र न सम्यग्दर्शनादयो विनामयत्नेन जन्यन्ते इत्यत्र ज्ञानादिपूर्वकमेव सम्यक्त्वादि तच्च मोक्षर्थित्वाविनाभावि, एवं च संवेग निर्वेदौ लक्षणेषु सम्यक्त्वस्येति, यद्यपि सम्यग्दर्शनज्ञानचारित्रैर्मोक्ष इत्येतावत्युक्ते त्रयाणां मोक्षकरणता शास्त्रानुपूर्वी स्यात्, किञ्च - एवं निर्दिष्टे त्रयाणामेषां करणत्वं ख्यापितं भवेत्, तथा च बादरत्वादीनां हेतूनामनुपादाने क्षतिर्न स्यादिति परमभेदनिदशोऽयं मोक्षस्याप्येतत्त्रयात्मताख्यापनार्थः, वक्ष्यति च ' अन्यत्र केवलज्ञानदर्शनसम्यक्त्वसिद्धत्वेभ्य' इति, किञ्च बाधतेऽयं विकल्पः स्वोपज्ञभाष्यमनङ्गीकुर्वतां परेषां तु मोक्षमार्ग ( ७० ) वेदान्तादयो मतानीति नैयायिकादयो दर्शनानीति च नाम्ना स्वं स्वं पन्थानमाख्यान्ति, जैनास्तु स्वमाम्नायं मार्गतयाऽऽख्यान्ति, अत एव 'मग्गदयाण'मिति निर्विशेषणं स्तवपदोक्तेः सङ्गतिः, एवं जैनानामेवाम्नायस्य मार्गतया प्रसिद्धेः, जैनदर्शनस्य सूत्रं चिकीर्षवोऽपि श्रीउमास्वातिवाचकपादाः मोक्षमार्ग प्रवक्ष्यामीति उद्दिश्य 'सम्यगित्यादिनाऽऽदिसूत्रेण तं निर्दिदिक्षुः, न च ताविक विमर्शः 112811 Page #30 -------------------------------------------------------------------------- ________________ ॥२०॥ IN भाष्यकारेणैवाख्यातं यदुतोद्देशमात्रमिदमुच्यते इति वाच्यं, | एकतरेणेतराभावेनेति तरणत्ययः ॥ आगमो या तात्त्विकप्रतिज्ञापेक्षया निर्देशरूपस्य शास्त्रक्रमापेक्षयोद्देशवाक्यत्वे . (७१) यद्यपि कर्मपारतन्त्र्यादात्मगुणानाबाधत्वाभावाच । द्वारककृति विरोधाभावात् अन्यथा तु सम्यग्दर्शनज्ञानचारित्रैर्मोक्ष | भवस्य हेयता तथापि कर्मतत्फलरूपक्लेशहेयत्वमादौ सम्य- विमर्शः सन्दोहे इत्येव सुवचः। संवरनिर्जरे करणे सम्यग्दर्शनादीनि त्वभिव्यं- क्त्वोत्पादकाल एव भावादाह-जन्मनीत्यादि ॥ ग्यानीति युक्तं प्रथमागर्भ सूत्र, क्षायोपशमिकान्येव सम्यग्द- (७२) श्रुतस्कन्धसमुदायो हि कल्पनीयो न च संग्र र्शनादीनि तेषां क्षायिकाणां हेतुः, क्षायिकाणि च तानि | हीत इति न चूर्णौ तन्मतं किञ्च-अनेकश्रुतस्कन्धरूपे आचाIn सर्वथा बन्धाभावनिर्जराद्वारा मोक्षसाधकानीति त्रयाणां | रादौ न श्रुतस्कन्धस्य व्याप्यता तन्नानादिष्टत्वं श्रुतस्क साधनत्वं, यद्यप्यापशमिके अपि सम्यक्त्वचारित्रे नाम- | न्धस्य, किञ्चनात्र श्रुतस्कन्धता पारिभाषिकी स्थानाङ्गाव्यानां, परं न ते परम्परानुसन्धानकारिणी अवश्यंपातमा- | दिवत्, तत एव नात्र श्रुतस्कन्धस्योद्देशादि अनादिष्टस्या| वात् , कर्मतनुताजन्ये तु ते अपि, व्यवहारेण विशक- | विभक्तत्वार्थे दशवकालिकरूपः श्रुतस्कन्धोऽनादिष्टः लितानामप्येषां मोक्षसाधनेऽपि निश्चयेन चारित्रिणामेव | अध्ययनान्यादिष्टानि विभागरूपत्वात्, नाम्ना सिद्धं श्रुतज्ञानदर्शनयोरभ्युपगमात् एकतराभावेऽप्यसाधनानीति, | स्कन्धत्वस्यासिद्धं चारित्या नतिचारुतेति ॥ | प्राचां मतेन सम्यग्दर्शनज्ञाने चरणं चेति विभागात, (७३) आत्मस्वभावतो ज्ञानं यथा प्राप्तिनिरूपितं ॥२०॥ A. नव्यानां तु सम्यग्दर्शनं ज्ञानचारित्रे चेति विभागात् । क्षायिकादिभिदोपेतं नरस्तस्मै जिनेशिने ॥१॥ मतिः Page #31 -------------------------------------------------------------------------- ________________ तात्त्विकविमर्शः ॥२३॥ A स्पर्शादिभेदेना-क्षरान्यादिश्रुतं पुनः। अनुगाम्यादिमवधि मृज्वा-| (७८) नमस्कारसहितादिषु 'उग्गए सूरे' इति पूर्वा- आगमो. दिमनःपर्ययम् ॥१॥ सर्वद्रव्यक्षेत्रकाल-भावगं वेत्त्वलं पुनः। भिक्तादौ सूरे उग्गए' इति च विधानं विचारसारे द्धारककृति येनाख्यातं नमस्तस्मै, जिनेशाय परात्मने ॥१॥ प्रमाणेन पञ्चाशकप्रवचनसारोद्धारादिषु च, आये सूर्योद्गमादारभ्ये- | सन्दोहे पदार्थानां, बोधस्तज्ज्ञानमेव यत् । आत्मनो रूपमेवैतत्, त्यर्थः, अन्यत्र ऊर्ध्व गते सूर्य इत्यर्थः, तथा च, पूर्वार्द्धादीनां तत्पूज्यं पञ्चधा पुनः ॥१॥ सूर्योदयादर्वागनवधृतावपि न क्षतिः स्पष्टं चेदं श्राद्धविधौ॥ (७४) केवलिनि शेषज्ञानानामुपयोगाभावः, शक्तितः स्युः॥ (७९) श्रीयोगशास्त्राद्यपेक्षया यथाभद्रकाणामेव मिथ्या (७५) चक्षुः श्रोत्राणांद्वयस्य सहोपयोगो यथा विशिष्टः | दृशां मिथ्यात्वगुणस्थानकं स्यात्, तथा च नाभव्यानां तत तथा केवलयोरुपयोगे ॥ । ततश्च तादृशां पञ्चविधमिथ्यात्वभावो न विरुद्ध अविरुद्ध(७६) नहि यथा ज्ञानदर्शनचतुष्टययोः शक्त्युपयो- मुखादिप्रतिपत्तिमपेक्ष्य तत्त्वे न पंचविधमिथ्यात्वभावः, मोक्षगकालौ भिन्नौ तथा केवलज्ञानदर्शनयोः, न च तदुपयोगौ श्रद्धानमंतरातहेतुकादीनां श्रद्धानप्रसङ्गस्यैवाभावात्, आसादिसान्तो॥ चारमपेक्ष्य तु श्रावककुलजस्याप्यभव्यस्येव नासंभव(७७) 'नाणंमि दंसणंमि' इत्यत्र पूर्वार्ध छद्मस्थावस्था- स्तेषामिति॥ ज्ञापनपरं पराध ; केवल्यवस्थापरं, न: [सिद्धावस्थापर (८०) वादरनिगोदानामिदं शरीरमिति व्यवहारायुगपदुपयोगाच नोपयोगद्वयं, नात्र समयशब्दः ॥ व्यवहारित्वेऽपि, साधारणत्वादयं जीव इति व्यवहारा ॥२१॥ Page #32 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति सन्दोहे ॥२२॥ (८१) अव्यवहारराशिरेवानाद्यनन्तस्थितिकः इत्यपि चिन्त्यम् ॥ भावान्न जीवापेक्षव्यवहारिकत्वं तत्त प्रत्येकेषु पृथिव्या- | भोजनदानं नेष्टं कार्तिकेन अंबडाय च मुलसया, सूत्रेऽपि दिष्वेव, एवं अनन्तकालीनव्यवहारिकाणां सर्वेषु नारका - निषिद्धमेवान्ययूथिकेभ्योऽशनादिदानं प्रागालपनादि च ॥ दिष्वनन्तश उत्पादे न क्षतिः, अन्यथा सिद्धानन्तगुणानां (८३) यद्यप्येकीयव्याख्यापक्षे 'सव्वेऽवि ये 'ति गाथया. बादराणां तथाभावासंभवा बाधेतेति ॥ अप्रत्याख्यानाद्युदये सम्यक्त्वादीनां सातिचारता ख्याप्यते परं क्षायिक सम्यक्त्वस्यैकान्तशुद्धता सर्वसंमता, अप्रत्यानोदयस्तु तद्वतामप्यस्त्येव ततोऽनन्तानुबन्ध्याद्युदयत एव सम्यक्त्वेष्वतिचारणां युज्यमानता, एवं च देशसर्वविरत्योद्वितीयतृतीययोरुदयत एव सातिचारत्वं स्यात्, 'सव्वेऽविये' त्यादि तु वीतरागचारित्रापेक्षया स्यात्, अतिचार इह पातः मूलच्छेयता तु प्रस्थानभंगः, भवक्षयादेवत्वे अद्धाक्षयादेशविरत्यादिषु च तद्भावात्, एवं च संज्वलनानां देशघातितेति || (८२) ननु किमिति पावस्थादीनां कारणमन्तरा निषिध्यते वन्दनादि, प्रमादस्थानानामुवबृंहणप्रसंगादिति, सुतरां तत् मिथ्यादृशामनुष्ठानस्यानुमोदने, न च वाच्यं सूत्रे मुग्धपर्षदि तन्निषिद्धमिति, तद्धि तीव्रविपाकहेतुतया नत्वन्यत्र करणानुज्ञापेक्षया सम्यक्त्वदूषणं तु मुग्धेतरपर्षदोरपि स्यादेव कारणिकं तु प्रज्ञापनीयतामेति, आलम्बने राजादीनां मिथ्यादृशामपि तद्विधानात् किञ्च निषिद्धमेव वृन्दने मरीचेर्भावितीर्थकृतो भरतेन पारिव्रज्यं गेरिकाय नान्य (८४) आत्मप्रदेशानामेजनादिनिमित्तः कर्मबन्धः, एजनादि तु नाष्टानां रुचकप्रदेशानां, अत एव निर्मला तात्त्विकविमर्श: ॥२२॥ Page #33 -------------------------------------------------------------------------- ________________ तात्विकविमर्शः य | स्ते सदा, न चैवं समग्रात्मप्रदेशनैर्मल्यजन्यस्य केवलस्या- | त्तये तदिति वधादयोऽतिचाराः, न च पाकादयोऽपि संख्यभागोद्घाटितता सदा स्यादिति, उ०-प्रदेशापेक्षयाऽसं- अतिचाराः स्युरेव, स्थावरवधवर्जनस्यापतिज्ञानात त्रसआगमो. ख्यातभागत्वे कैवल्यापेक्षयाऽनन्तभागत्वात अनन्तानामाव- | विषयत्वाद्धादीनां, किश्च-निरर्थकाः पाकादयाऽपि वज्या द्वारककृति-IN रककर्माणूनां क्षयात् आनन्त्यं केवलस्य सूपपादम् ॥ एवोपासकानामिति ॥ (८५) लोकानुभावजनितो नियम एव यदत-संसा- (८७) नगरेभ्य उत्तरपूर्वस्यां जिनानां समवसरणानि सन्दोहे रात पण्मास्यावश्यं सिद्धयत्येकः, एवं चासंख्यगुणा एव ततः पूर्वस्या उत्तरस्याश्च स्यादेव पूज्यता, द्वाभ्यां द्वाराभ्यां ॥२३॥ कालात सिद्धाः सिद्धाश्च निश्चितमनन्तभागः सिद्धानां व्य- ताभ्यां निर्गमनस्यानुकूल्यात्, अत एव 'जाए जिणादवहारराशिगताश्च जीवाश्वानन्तशः प्रत्येकं पृथ्व्यादिष्वसंख्य- | ओ वेत्यादि । स्थानेषु पूर्व भ्रान्ता एव, ततश्च नानन्ता व्यवहारिणः (८८) श्रुतं मतिपूर्व, जिने वाग्योगो न तु श्रुतं श्रोत्रेण किन्त्वसंख्येयाः, एवं च सर्वे निगोदा अव्यवहारिणः, श्रूयते शब्द इति गणिनि मतिपूर्वकता श्रुतस्य, अन्येषामपि अत एवानादिवनस्पतिरिति निगोदानां नामान्तरं अनि- प्रागनग्रहादिसद्भावः, प्रतीतिस्तु प्रामाणिकपुरुषवक्तृतार्गतसूक्ष्मवनानां तन्नामत्वे न विरोधः ।। ज्ञानात, एवं चान्येषां शास्त्रोच्चारो मतय एवेति । अक्षरादि(८६) यद्यपि संकल्पादिना प्रसानां वधस्य वर्जनमि- श्रुतस्य मत्यनर्थान्तरत्वापत्तावपि नाङगादिज्ञाने सेति ॥ त्येवाणवतं. परं सर्वथा वधवर्जनरूपस्य महाव्रतस्य प्रतिप- (८९) यद्यपि शास्त्रेष्वगाहनाशब्देन यावदवस्थानाधार ॥२३॥ Page #34 -------------------------------------------------------------------------- ________________ तात्विकविमर्शः ॥२४॥ INI भूता आकाशप्रदेशा गृह्यन्ते, तत एव परमाणूनामेक | न क्षतिः॥ आगमो | आकाशप्रदेशोऽवगाहे प्राप्यते इति कथ्यते, परं कर्मक्षय- (९०) दीर्घकालिकी न स्तोका ओघादिसंज्ञावत्, न च | द्धारककृति सिद्धाधिकारे अवगाहनाशब्देनोच्चत्वमात्रमभिप्रायविषयीकृतं, मोहोदयजतया आहारादिसंज्ञावदशोभना किंतु (विशिष्ट) सन्दोहे तत एव च 'ओगाहणाइ सिद्धा भवत्तिभागेण हुंति मनोज्ञज्ञानावरणक्षयोपशमजन्या, अत एवैकेन्द्रियादीनामसं परिहीणे तिवाक्यं साधिकत्रिशतत्रयस्त्रिंशद्धनुरादिरूपमवगाह- शित्वे विशिष्टमनोलब्धिविकलत्वं हेतुः, हेतुवाददृष्टिवादयोनामानं च सङ्गच्छते ‘से नदीहे' इत्याधुक्तिस्तु सत्याम- दिशब्दोक्तेः प्रकरणनिरूपणापेक्षिण्यावुभे, न दीर्घका| प्यवगाहनायां केवलात्मरूपत्वात् पुद्गलस्कन्धोपादानज- लिकीवत् व्यापिन्यौ, तेन संज्ञिपञ्चेन्द्रियपदादौ न संज्ञाया न्यदीर्घत्वादिव्यवहारनिषेधविषयैवेति. एवमेव 'संठाणम-विशेषणं, न चात्र धूमो वह तुरित्यादिष्विव गमकार्थः णित्थंथ'मिति वाक्येन निषेधोऽपि पुद्गलस्कन्धोपादानजन्य- किन्तु धूमस्य वहिर्हेतुरित्यादिष्वेव कारणार्थः यद्यपि जीवविषयकसंस्थानषट्कनिषेधपरं, यद्यपि नारकसुरैकेन्द्रि- द्वीन्द्रियादीनां शोभना महती च संज्ञा तथापि दीर्घकालKi याणां संहननाभावोऽस्ति परं कस्यचनापि · संसारिणः चिन्तनपरा न सेति नैषां दीर्घकालिकी, यद्यपि छद्मस्थो कर्मोदयजसंस्थानस्य नास्त्येवाभावः परं तत् सिद्धानां तु पयोगस्यासंख्यसामयिकत्वादीर्घकालिकी स्यात् तेषां परं नैवेति अनित्थंस्थसंस्थानता तेषां, एवं च 'उत्ताणओ' | दीर्घकालेतिविशेषणात् चिन्तनातिरिक्तातीतानागतकालइत्यादिनाऽरूपावगाहनावत् अरूपसंस्थानप्रतिपादनेऽपि विषयेति, तेन सुदीर्घकालमपीति वृत्तिकाराः, विशुद्धिक्रमोल्लं kil ॥२४॥ Page #35 -------------------------------------------------------------------------- ________________ घनात् सर्वत्र दीर्घकालिक्या व्यपदेश इति नन्दीव्याख्यानं | मिकादिशुद्धता ॥ तात्त्विकतदीयोपन्यासक्रमफलसूचनपरं, अत एव च ओघलोकसं- (९२) मत्यादिच्छाअस्थिकज्ञानवन्न केवले लब्ध्युपयो- विमर्शः आगमो ज्ञयोरतिस्तोकतोक्तिष्टीकाकृतां, थोवेति भाष्यस्याप्यतिस्तो- गभेदौ, येन द्वितीयादिसमयसिद्धेषु लब्धिकेवलं स्यात्, द्वारककृति-IN केत्येवार्थः, तथा च 'महईए' इत्यस्यातिमहत्या शोभ- न च केवलस्य प्रथमाप्रथमतोदितिः चरमाचरमतोदितिर्वा, सन्दोहे नयेत्यस्य चातिशोभनयेत्येवार्थः, एवं द्वीन्द्रियादीनां- 'नाणंमी त्यस्यास्तु 'इत्तो' इत्यत्रागितिगम्यं, दोन्नऽत्थि,' महत्याः शोभनायाच सद्भावेऽपि न दीर्घकालिकीति ।। इति पाठे च न नोद्यं, एवं 'सागाराणागारा' इति 'सागा (९१) 'अनन्तानुवन्धिनामुदये न द्वयं, शेषकषायोदये रोवओगोवउत्ता सिझंती'त्यपि नासंगतिः॥ Kा द्वय'मिति औपशमिकादिभेदत्रयापेक्षं योज्यं, अन्यस्या- (९३) साधिकषोडशांगुलकरचतुष्टयमानावगाहनायाः नधिकारात, अतः 'सास्वादनसम्यक्त्वं प्रत्येवेति द्वीन्द्रिया- सर्वमध्योपलक्षणत्वे साधिकैकोनपञ्चाशशतद्वयकरमानोक्तिदिस्थाने उक्तं, यद्वा नरकादिगतित्रये औपशमिकनिषे- प्रसङ्गः, यद्यपि अवगाहनाशब्दोऽनेकत्र, तथापि 'कयरंमि । धात् श्रेणिगतौपशमिकसम्यक्त्वविवक्षया योज्यम्, सप्त- उच्चत्ते' इत्युक्तेरुच्चत्वग्रहः, अत एवाङ्गसङ्कोचेन समाकशमो हि प्रयत्नजन्यः श्रेण्यां, अनादिमिथ्यादृष्टयुपशम- धानं, क्रोशषड्भागसिद्धक्षेत्रस्यापि सङ्गतिस्तावत्प्रमाणो- TA स्त्वर्वाग्वेदनेनान्तरजन्यः, क्षायिकमाप्तिसमयात् माक्समय- चत्वे बहुत्वं पञ्चविंशतिरूपमिति त्ववगाहनापेक्षं स्यात् । भावि वेदकमपि क्षायोपशमिकमिति क्षायोपशमिकस्यौपश- तीर्थेऽजिनेऽधिकनराः स्त्रीभ्यो नराः संख्यगुणाः ॥ ॥२५॥ Page #36 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्द ॥२६॥ (९४) श्रीनन्द्यादिषु 'नाणं पंचविहं पन्नत्त' मित्या निउण' मितिवचनात् श्रीमतां गणभृतां सूत्रापेक्षया आत्मादिषु 'पन्नत्त' मिति कोऽर्थ इति चेत् । गमत्वात् प्रज्ञप्तमिति स्वयं प्रत्ययतां कथयति, अर्थागमापेक्षया भगवद्भिरर्हद्भिः प्रज्ञप्तमिति तदनुवादेनाहं ब्रवीमीति संबंधः, तथाच मङ्गलाद्यकरणसङ्गतिः, 'उप्पन्नेइ वेत्यादिनिषद्यात्रयश्रवणात् अनुयोगावसाने झटिति द्वादशाङ्गीरचनाभावात् प्रज्ञया आप्तं प्रज्ञाप्तमिति, भगवतस्तीर्थकरस्य केवलीतिप्रत्ययेन श्रवणात् प्राज्ञत्वादाप्तं प्राज्ञाप्तमिति, भगवतां श्रीजम्बूस्वाम्यादीनां अर्थापेक्षया परम्परागमं सूत्रापेक्षयानन्तरागमं विभ्रतां प्रज्ञाप्ताद्यर्थवत्त्वेऽपि प्रज्ञया आत्तं प्रज्ञाया आत्तं प्राज्ञादातमित्याद्याधिकथं, तर्कानुसारिणः प्रतीत्य तु पन्नत्तं कृष्टं तर्काकुलमतिभिर्विचारितं सहस्रशः ॥ (९५) 'अकामतण्हाए'त्ति 'असंकिलिट्ठपरिणामा' इति विशेषणं तथाऽन्दुकबद्धादीनां दकद्वितीयादीनां प्रकृ उ० 'अत्थं भासइ अरहे' ति वचनाद्यदाऽर्थत आत्मागमं विभ्राणोऽर्हन्नाचष्टे इदं तथात्वेन तदा अनादिकालीनैरर्हद्भिरेवं प्रज्ञप्तमिति सर्वेषामर्हतामविसंवादित्वमनेन ज्ञाप्यते, किश्च-‘केवलनाणेणत्थे, नाउं जे तत्थ पण्णवणजोगे' इत्यादिना केवलज्ञानबलज्ञातपदार्थानां प्ररूपणादर्थतः प्रज्ञया केवलज्ञानेन ज्ञानं पञ्चविधमाप्तं ज्ञातमिति, संबन्धश्चास्य इति शब्देन हेतु प्रदर्श्य ब्रवीमीत्यनेन पर्यन्तवाक्येन तथा चाईतामनन्योपदेशविषयतामर्थतः आत्मागमतां च सूचयति, पूर्वतरभवगताप्रतिपातिज्ञानयोगात् प्रथमसमवसरणेऽपि प्रज्ञप्तमिति कथनेन श्रुतपूर्वतां प्ररूपणायाः सूचयतीति त्वन्यदेव, मया प्रज्ञप्तमिति कथनेन तीर्थकरवचसः स्वयं प्रत्ययतां ध्वनयतीति च सुन्दरमेव, 'सुत्तं गंथति गणहरा तात्त्विक विमर्शः ॥२६॥ Page #37 -------------------------------------------------------------------------- ________________ आगमो. द्धारककृतिसन्दोहे तात्विकविमर्शः ॥२७॥ तिभद्रकादीनामकामब्रह्मधारिणीनामन्तःपुर्यादीनामपि तेनै- (९७) ननु वसते; प्रमार्जनं कुर्वता मुनिना नासातावज्ज्ञाप्यते संक्लिष्टपरिणामानामपि द्रव्यनिर्जरावतामपि मुखं मुखवस्त्रिकया बन्धनीयमिति श्रीद्रोणाचार्या व्याख्याफलमेतावत् होतृकादिसूत्रे चोत्कृष्टेति असंक्लिष्टपरिणामेति | न्ति श्रीओधनियुक्तौ यत् येन न मुखादो रजः प्रविविशेषणाद्गतिवैचित्र्यस्य ज्ञापनं किं तत्र वर्णिता हस्ति- शतीति,तेन - स्पष्टं ज्ञायते सचित्तपृथ्वीरजःप्रवेशरक्षार्थ तापसादयः निर्जराकाः तत्त्वतो न व्यन्तरत्वमकामनिर्ज-तत्र, एतच्च ग्रामे तथाविधायां वसतो संभवि, पायो रकत्वे असुरादित्वं वा सकामनिर्जराकत्वे वा नियामकं मुनीनां विहारो ग्रामे तथाविधायां वसतो, अत एव किन्तु परलोकाराधकाः सकामा, इतरे त्वकामा इति पृष्ठिवंशधारणादिगता मूलोत्तरगुणशुद्धये वसतेः प्ररूसम्यग्दृगृह्यमिति ॥ पणा, अत एव च 'से गामंसि नगरंसि वेत्यादिसूत्रषु (९६) ननु 'औपपातिकचरमे त्यादिसूत्रे भेदो- प्रथमं ग्रामपदोपादानमपि सविचार, अत्रेदमवधेयं-शिवेऽपादानं किमर्थ ? अपवर्तनीयानपवायूंपीत्येवमस्तु । उ०- प्रतीक्षणं च मृतकस्य मुखमात्रं बन्धनीयतयोक्तं, अत्र तु सूत्रादेवास्मात् ज्ञापयति तत्-संख्यातवर्षायुष्का देवनारका नासामुखोभयमिति, मुखवस्त्रिकारक्षणे तु संपातिमरजोअनपवायुष्काः, आद्यसंहनना अपि सोपक्रमाः, प्रतिवा- रेणूनां त्रयाणां प्रयोजनतया गीयते एवेति ॥ सुदेवाः शलाकापुरुषा अपि सोपक्रमाः, सुषमदुष्पमा- (९८) अन्धबधिरादयः पञ्चेन्द्रियाः इति यद्यपदिजाता अपि पाश्चात्याः सोपक्रमा भवेयुः। श्यन्ते तत्पञ्चेन्द्रियजातेः प्रभाव इति ॥ ॥२७॥ Page #38 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे રા (९९) मिथ्यात्वत्यागे गृहदारार्थत्यागे महाव्रतानां | दारार्थभांगजमुखेहायाः ३ चिरपर्यायेण विभिन्नदेशकु | चिरं धारणे संलेखनायां गणदेहाहारोपधीनां त्यागे तथा लजातानां विरुद्वेच्छानामिवानाभोगेऽपि दीक्षितदशाविधज्ञानाद्याराधनया सामर्थ्ययोगसिद्ध्याऽपवर्गसाधने स्वीकारात् तदपरसंस्कारादीनां ४ पर्यन्ते च गणशरीइति दुर्धरकक्षापञ्चकम् ।। रोपध्याहारादित्यागविधिना जगतः सापेक्षतायाश्चेति परित्यागपञ्चकं पञ्चाग्नितपः ॥ इति आगमोद्धारक - आचार्यश्री आनन्दसागरसूरिविरचितः तास्विकविमर्शः (१००) सम्यक्त्वस्य योगे मोक्षातिरिक्तेच्छायाः परि त्यागः १ देवादितत्त्वानां सद्गुणत्वप्रकर्षादिज्ञानात् लौकिकभोगाशंसायाः २ श्रामण्यस्वीकारप्रासङ्गिकस्य गृह पर्षत्कल्पवचनम् (२) ननु पर्युषणाकल्पस्य साम्प्रतं प्रतिपर्युषणां साधवः पन्चभिर्दिनैः श्रीसङ्घस्य पर्षदो वा समक्षं वाचयन्ति, तत्किं शास्त्रोक्तं परम्परयाचीर्ण वा १, आचीर्ण चेत्, साचरणा शास्त्रकारैराम्नाता प्रवाहमवृत्ता वा प्रवाहमवृत्ता चेत् कुतः कालात् कस्माच्च हेतोरिति । पूर्व हि 'चिक्खिले' त्यादिगुणान्वेषणेन अष्टभिर्मासकल्पैर्विहरणं कुर्वन्तो गीतार्थनिश्रिताः साधवो योग्यं क्षेत्रं ज्ञात्वा वर्षावासमवतस्थिरे । न च वाच्यं युगमध्ये युगान्ते ऋतुबद्धे पौषाषाढयोर्वृद्धिभावान्नवभिरपि मासकल्पैरिति वक्तव्यं, निर्युक्तिभाष्यचूर्णिकाराणामन्य पर्षत्कल्प वाचनम् (२) ॥२८॥ Page #39 -------------------------------------------------------------------------- ________________ भागमो वाचनम् म तमेन केनापि नवमासकल्प्या अनुक्तत्वादवसीयते यन्न | णनाग्रहेण, तद्वदेव लोकलोकोत्तरोभयनीत्या द्वादशमासा-, DAI कस्यापि शास्त्रकृतोऽधिकमासयोर्मासद्वयकरणस्य सम्मतत्वे- | तिक्रमेऽपि सांवत्सरिकस्याकरणमपि कथं शोभावहं ? किं च पर्षत्कल्पद्धारककृति-|| ऽपि परिगणनं कल्पतया सम्मतं। न च वाच्यं तत्रावमामधिकां | श्रीपर्युषणाकल्पे वाचनाकालस्य जिनान्तराणां कालस्य सन्दोहे वाऽष्टमासीमित्युक्तमेव, यतस्तदूनाधिक्यं न मासकल्पवि- | संख्याने यत्सर्वत्र सार्धाष्टमासैरित्युच्यते तदपि तव क्षोभ1 हारप्रभवं किन्तु विधाय पूर्व वर्षावासं वर्षादिभिस्ततः | करमेव, यतस्तयुगस्य मध्यमन्त्यमेव वा वर्ष प्रागेवापा क्षेत्रान निगमनं जातं तत्कृतं वर्षावासक्षेत्राप्राप्त्या च कृतं, | व्याश्चाधिकमासयोर्व्यतिक्रमो जातस्तव, ततो भवन्मतेन विहारकल्पानां त्वष्टानां न न्यूनाधिक्या किच-गणनेऽधि- | सार्धनवमासैरित्येव वक्तव्यं स्यात्। न तत्तथा केनाप्युक्तकमासस्य युगमध्ये माघमासे युगान्त्ये चाद्यापाढे चतुणी | मुच्यते च, ततस्त्यक्त्वा दुराग्रहमाश्रयाप्तमार्गमिति कृतममासानां न्यतिकमेऽपि चतुर्मासीप्रतिक्रमणस्याकरणं, कथं | प्रस्तुतप्रसंमेन, प्रकृतं प्रस्तूयते-एतत्त्ववश्यमवधेयं यदुतच देशविरतादीनामप्रत्याख्यानकषायवत्तायाः प्रसङ्गस्य | भगवद्भिः श्रीदेवर्द्धिक्षमाश्रमणपादैर्यजिनान्तरकालज्ञापनाय वारणं । फाल्गुनाषाढमतिबद्धत्वात्तत्तञ्चतुर्मास्या इति | सूत्रं न्यस्तं तदन्त एव सर्वसाम्मत्येन पुस्तकारोहः, यद्यपि चेचिरं जीव, प्रतिबन्धकाराणां शास्त्रकाराणामधिकमासयो- | स्थविराणामावल्यपि जिनचरितकीर्तनवदवश्यं सामाचारीरपरिगणनैवेति स्वीकारस्तव यतः, तैरवीकारे तत्कृतं | निरूपणा या वक्तव्यैव परं सा नैकरूपेति नारोहिता । । प्रतिबन्धमनुसरंस्त्वं किं नाङ्गीकुरुषेऽर्धजरतीयं तत्परिंग- | अत एव आर्यमहागिरिमूलिकाया देवदूष्यगणिपरम्पराया ॥२९॥ Page #40 -------------------------------------------------------------------------- ________________ आगमो पर्षकल्प बाचनम् द्धारककृतिसन्दोहे ॥३०॥ नागेन्द्रचन्द्रादिगच्छीयपरम्परायाः प्रश्नवाहनकुलपरम्परा- प्राचुर्याभावात्तिरोहितं । कथमन्यथा भगवन्तः कालकायाश्च तदानीमवश्यं विद्यमानाया अपि नोल्लेखो गन्धतोपि । | चार्या भृगुकच्छात वर्षावासमध्ये निर्गच्छन्तः प्रतिष्ठानअतः पाश्चात्या अपि तत्पुरतः स्वस्वावलयः पृथक् | पुरस्थं श्रमणसचं स्वागमनात् पाक पर्युषणाया अकरणाय पृथक् पट्टावल्यः कल्पकर्षणदिने दर्शितपूर्वाः । सामाचारी | निरदेक्ष्यन् , कथं च नामावास्यापर्वणि न पर्युषितवन्तः, तु सर्वैः पृथक् पृथक् स्थाप्येति न नियतस्तदारोह इति | कथं च चतुर्थ्या एव सांवत्सरिकपरावर्तना, किं च सर्वतयोरन्तसूत्रयोर्नान्तरदर्शनमिति। परं सामाचारीसूत्राणि तु | श्रमणसङ्घसाम्मत्यस्यावश्यकता, कथं च तत्परावर्तनायाः जिनचरितसूत्रवन्नियतान्येव । ततो नियुक्तिभाष्यचूादिष पारम्पर्य, सूत्रोक्तसामाचार्या त्वेकादशानामपि पर्वणां परातद्विवरणस्योपलम्भः । एवं च त्रिवाच्यमयस्य वर्तमान-. वृत्तेर्भावादिति । न च वाच्यं कथं तर्हि चूर्णिकारैर्भगवद्भिकालोपलभ्यस्य श्रीदेवर्धिक्षमाश्रमणकालात्परत एवावस्थि- | रनियतं पञ्चकपञ्चकद्धया पर्युषणा व्याख्याता प्रकल्पतत्वं, किच-यद्यपि प्राक्तनकाले कल्पकर्षणं आषाढशुक्ल- | चूादिष्विति। प्रत्नसामाचार्या एव व्याख्यानात्, अन्यथा | दशम्यादितः आषाढपूर्णिमाद्यन्तेषु यदा यदा योग्यक्षेत्रस्य | स्वयं श्रीश्रमणसङधेन सहापर्वरूपायां पयुषणाया तणडगलादेश्च लाभावर्षावासस्थापना क्रियते तदा तदा | ततया करणे कथमपर्वस पर्युषणाकरणस्य निषेधे तथा| पञ्चभिः पञ्चभिर्दिनैरनियततया नियतमादृतमभवत् । | करणे प्रायश्चित्तं च व्यव त रिष्यन् ?, मा भूत् पर्युषणापर्वण परं श्रीकालकाचार्यकालात प्रागेवातिशयज्ञानवतसाधु- | एव कालकाचार्योपज्ञत्वमिति योग्यमेव तथाभूत व्याख्यानं ॥३०॥ Page #41 -------------------------------------------------------------------------- ________________ H चूर्णिकृतां, आस्तामन्यत् , भगवन्तो देवर्धिगणिक्षमाश्रमणा | क्रमणान्तमेव । पूर्वधरकालेऽपि भगवान् श्रीहरिभद्रसूरिआगमोअपि नियतसांवत्सरिकपर्युषणाकर्तार एव, कथमन्यथा रप्यावश्यकवृत्तौ सांवत्सरिकप्रतिक्रमणान्तमेवानागतपश्च IN पर्षकल्यद्धारककृति- स्थानाङ्गादिसूत्रप्रकल्पादिनियुक्तिप्रभृतिषु पर्युषणापरपर्या- रात्रिकमाह । अष्टपश्चाशदधिकाधिकत्रयोदशवक्रमीयशता- वाचनम् सन्दोहे | यस्य वर्षावासावस्थानसूत्रस्योपसंहारे 'इच्चेयं संवच्छरिय थेर- | दीभाविनो विनयचन्द्राः श्रीपर्युषणाकल्पटीप्पने वैक्रमीयकप्प' मित्यलेखयिष्यन् ?, भगवद्भयः कालकाचार्येभ्यः | पञ्चदशशताब्दीभाविनोऽन्तर्वाच्यकारा अपि तथैव सांवप्रागपि सूत्रमिदं वर्षावासावस्थानख्यापनपरमपि सांवत्स- | त्सरिकप्रतिक्रमणान्तं कल्पकर्षणमाहुः । तथा चाधुना प्रवरिककल्पतयैव रूढ, नो चेत् अपर्वतिथौ क्रियमाणायाः | तमानः श्रीसङ्घसमक्षं श्रीकल्पकर्षणस्य व्यवहारः पञ्चसांवत्सरिकपर्वदिनपर्युषणायाः साक्षितया 'आरओऽवि य | दशशताब्द्याः परत एवेति सम्भाव्यते । अत एव च कप्पई'ति वचःकथमुदाहरिष्यन्?,नियतभाद्रपदशुक्लपञ्चम्या अ- श्रीयोगशास्त्रानन्तरविहितपरिशिष्टपर्वणि श्रीश्राद्धदिनकृत्ये | भावे तद्वचसोऽनवकाशात् सूत्रकारेणैवाऽर्वाग्दशस्ववस्थानप- | श्रीश्राद्धविधौ पर्युषणाया अधिकारेऽपि न कल्पकर्षणस्य र्युषणाया विहितत्वात्, एवं च पश्चकपञ्चकद्धयाऽवस्थानपर्यु- श्रावकानुद्दिश्य श्रवणविधानमिति । षणायास्तिरोभावत्वे एकस्या एव सांवत्सरिकपर्युषणाया | ननु भगवतां श्रीकालकाचार्याणां श्रीदेवर्धिगणिभावे च पूर्वधरेभ्योऽपि चिरकालपूर्वकत्वे सिद्धे सिद्धमे- क्षमाश्रमणानां च काले अवस्थानसांवत्सरिकप्रतिक्रमणान्ते वैतद्यदत-साधुसंसद्यपि कल्पस्य कर्षणं सांवत्सरिकप्रति- कल्पकर्षणसमाप्तेरवश्यंभावस्य निर्णयः श्रीआचारप्रकल्प ॥३१॥ Page #42 -------------------------------------------------------------------------- ________________ ॥३२॥ ISI चूर्णिपर्युषणाकल्पयोर्वचनेन सङ्गच्छतेः। ततस्तत्सूचकं किं | मपयादपदे, अप्रोक्तानि तु कारणानि महापत्तिप्रादुर्भाव पर्षत्कल्पआगमो N नाङ्गोपाङ्गेषु दृश्यते इति कः किमाह। दृश्यते स्थानाङ्गे | विषयाणि । तत्त्वतस्तु अतोऽपि निश्चीयते आषाढ्यामेवा- वाचनम् दारककृति | पञ्चमे स्थाने । यत उक्तमिदं ‘णो कप्पइ निम्मंथाण वा | वस्थाननिश्चयः । किश्च- तत्रैव प्रकरणेऽग्रेतनसूत्रे सन्दोहे णिमंथीण वा पढमपाउसंसि गामाणुगामं दूजित्तए'त्ति । | पर्युषितानां विहारस्य निषेधं प्रतिपादयन्तः सूत्रकारा | अस्मिन् हि सूत्रे विहारः वर्षावासस्य पंचाशति दिने- | एकमेव पर्युषणानां प्रतिपादयन्ति, पर्युषिताश्च के इत्या- AA प्वपि निषिद्धः। स च न यज्यते . पाचकपचकदया | शडकाया निवारणं न दुष्करं । यत आह श्रीअभयदेवपर्युषणाकरणे, विहारस्यायं तदा क्रियमाणो निषेधो | सूरिस्तद्वृत्तौ-" पर्युषणाकल्पेन नियमवद्वस्तुमारब्धाना"- H घटामटाटयेत यदा आषाढ्यामेवावस्थीयेतैकस्मिन् क्षेत्रे । | मिति, इदपपि तदैव समेषां समं तदैवोपपद्येत यदि । न च वाच्यं सापवादमिदं, यतस्तत्रैव 'पंचहिं ठाणेहिं | सर्वेऽपि साधवः समकं पर्युषयन्ति, न च तत् पञ्चककप्पइ'त्ति प्रतिपादितं, ततश्च पञ्चाशति दिनेषु स्पष्टमेव | पञ्चकवृद्धयादिना नियतताया अभावे, तत्र तु केषाञ्चित् । विहारस्य सकारणस्य प्रतिपादनाब पञ्चकपञ्चकद्धि- | समग्रायामपि प्रथमावृषि उत्तरायां च तस्यां सप्ततेर- II | कल्पस्य तिरोभाव इति । यतः पञ्चकटद्धिकल्पे विहारस्त- | धिकविंशतिशतस्य दिनानां भावात् , पूर्व पञ्चाशत उत्तरं च । त्रानुज्ञायते तथाविधस्य क्षेत्रस्य तृणडगलादीनां चापाप्तौ | सप्ततेश्च तदैव विहारनिषेधस्य नियमभावः यदा सम- H1 ॥३२॥ दीर्घाध्वादिकादा कारणात्, न चात्र तेषामेकमपि धृत- | कमेव समेषां स्यात् पर्यषणा । ततः पयुषणाकल्पकर्षणमपि । Page #43 -------------------------------------------------------------------------- ________________ ॥३३॥ A सांवत्सरिकप्रतिक्रमणेन सहैवान्तं यायादिति सूत्रकारा- | एवमेव पाठः, तथाहि-'समणे भगवं महावीरे वासाणं से आगमो LI णामपि सम्मतमेव, न च प्रथमे उत्तरे भागे प्रावृषो | सवीसइराएमासे वइकते सत्तरिएहिं राइदिएहिं सेसेहिं पन्जोस- 1 पपरकल्प द्वारककृति- विहारस्य (रेण) समं को विशेषः पर्युषितेतरयोरिति वाच्यं, | वेइ'त्ति,तत् किं श्रमणो भगवान् महावीरोऽपि कल्पकर्ष- वाचनम् सन्दोहे कल्पकर्षणसांवत्सरिकाभ्यां विशेषस्य विहितत्वात, एवं | णसांवत्सरिकप्रतिक्रमणरूपां पर्युषणां चकार, चेत् कल्पा चापाढीसांवत्सरिकान्तरं प्रथमप्राट् सांवत्सरिकका- | तीतत्वात्तस्य न तथेति तर्हि अन्य एव भावार्थः कोऽप्यत्र र्तिक्योरन्तरं तूत्तरप्राडिति। वाच्यः स्यादिति। ____ननु कथमिदं सूत्रे निविष्टमिति। 'जेसिमिमो अणुओ- उ.-सत्यं, भगवान महावीरः कल्पातीतत्वान्न कल्पगो'त्ति नन्द्युक्तेराचार्यस्कन्दिलाचार्यनिवेशितमिति कथने | कर्षणं न च सांवत्सरिकं वा प्रतिक्रमणं कृतवान् । उभयन कोऽपि विरोधलेशोऽपि दृश्यते, ततश्च पर्यवसितमेतत्- | मपि 'आचेलक्कुइसिये'त्यादिगाथोक्तकल्परूपमेव, यतः भगवतः स्कन्दिलाचार्यादपि प्राक्तनकाले पर्युषणाकल्प- | प्रवृत्तोऽयं व्यवहारः कल्पकर्षणादिकस्तदुपदिष्ट एव (न) स्वयं कर्पणं सांवत्सरिकप्रतिक्रमणस्य पर्यन्त एव समाप्तिमा- | कल्पितो नवा मार्गविरोधीति दर्शनमेव प्रागुक्तसूत्रद्वयस्य नुयादिति, अत एव श्रीजीवाजीवाभिगमे देवानामेका | तात्पर्य । न चेद समाधानं स्वकपोलकल्पनाक्लुप्तं, यतपर्युषणेति नन्दीश्वरद्वीपे महिमकृतिनियमितेति । स्तत्त्वार्थभाष्यं-'कृतसामायिककर्मा व्रतानि विधिवत् समा ननु श्रीसमवायाङ्गसूत्रे श्रमणभगवन्महावीरमाश्रित्यापि | रोप्येति । न च भगवतो महावीरस्य 'आचेलक्कुइसियेति IN D ॥३३॥ Page #44 -------------------------------------------------------------------------- ________________ आगमोद्धारककृतिसन्दोहे ॥३४॥ गाथोक्तो व्रतकल्पः, न च छेदोपस्थापनीयं चारित्रं, नापि | पणाकल्पे श्रमणभगवन्महावीरस्य वर्षावाससङ्ख्यापार- IN पर्षत्कल्पच तदर्थान्तरभूता यमा अपि तथापि शासनोपदिष्टव- | गणने ' अन्तरावासे वासावासंति' अंतरावासस्सेति च, तकल्पदेशकत्वादिदं विधिवद् व्रतारोपवचनं, आहुश्च भग- | कोऽर्थः ?, श्रमणभगवान् महावीरो हि ऋतुबद्धिकानष्टमा- HI वाचनम् | वन्तो हरिभद्रसूरयः-'व्रतानि-हिंसादिनिवृत्तिरूपाणि अर्थतः | सान् पूर्णभद्रादिषद्यानेषु विहरन्नपि वर्षासु त्वावासान्तरेविधिवत्समारोप्य-सिद्धनमस्कारपूर्वकं विधिवत् आत्म- वास्थात्, अत एव श्रीभगवत्यां-तंतुवायसालाए एगस्थानि कृत्वा, अङ्गीकृत्येत्यर्थः । एतच्च स्वतीर्थयतिक्रमोप- देससि वासावासमुपागए'त्ति स्पष्टतया निर्दिष्टं, तथा च दर्शनपरं, न पुनरत्रायं स्थितक्रम' इति, आचार्य सिद्ध- | भगवतो महावीरस्य प्रथमोत्तराभ्यां प्रापि बसनस्यासेनोऽप्याह-"प्रतानि विधिना समारोप्य० हिंसादिनि- | न्यस्य वा कस्यचित् कल्पस्यावस्थितिः, पर्युषणाकल्पवृत्तिमातापनादिप्रतिज्ञा चाभ्युपगम्य, तानि व्रतानि अहिं- | सामाचारीसूत्राणां तत्त्वं तु स्पष्टतयैव साधुपारम्पर्यसादीनि वक्ष्यन्ते, विधिना वक्ष्यमाणानुपूा, आचारव्य- | प्रयोजनता सूचयदस्ति । तानि सूत्राण्येवं-' तेणं कालेणं वस्थार्थ, अत एव व्रतानीत्युक्तमिति"। श्रीसमवायाङ्गादिपाठ- | तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए वदेव श्रीपर्युषणाकल्पसामाचारीगतोऽपि भगवतो महावीर- | मासे वासावास पज्जोसवेइ, से केणटेणं भंते ! एवं वुच्चइ स्य पर्युषणाकरणविषयकः पाठः वर्तमानशासनवर्तिसमस्त- | समणे० जओ णं पाएणं अगारीण अगाराई कडियाई साधुसामाचारीपदर्शनपर एवावसेयः, अत एव च तत्र पर्यु- | उकंपियाइ छण्णाई लित्ताई घट्ठाई मट्ठाई संपधूमियाई ॥३४॥ Page #45 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ||३५|| खादयाणि खायणिद्धमणाई अप्पणो अट्ठाए कडाई न तु श्रीमन्महावीरादीनामाचारदर्शनपरं तत्सूत्रं, निरपवादपरिभुत्ता परिणामियाई भवंति से तेणट्ठेणं एवं बुच्चड़- चारित्रत्वात्तेषामिति तथा च स्थानाङ्गस्थं वर्षावासं पर्युषितानासमणे० ' एतानि च तानेवाश्रित्य सफलानि सूत्राणि, ये मिति सूत्राणि प्रस्तुतस्य पर्युषणकल्पस्य च वर्षावासं पर्युषितागृहस्थान् प्रति वयं चतुर्मासीमवस्थास्यामः स्थिता वेति नामिति पदसमूहोपलक्षितानि समग्राणि सूत्राणि समग्रं चतुवदेयुः, तत्सम्भवश्च मौनावलम्बनाभिग्रहात्प्रतिभायाञ्चाभि र्मासावस्थानलक्षणां पर्युषणामेवाश्रित्य प्रवृत्तानि, न तु प्रथमहात् छास्थ्येऽपि न घटते एव, विशेषतः कैवल्ये, एवं मुत्तरं वा भागमाश्रित्य प्रवृत्तानीति सुधीभिरूहनीयं, अत स्पष्टी भवत्यत्र यत् यतिक्रमव्यवस्थापराण्येतानि पर्युषणासूत्राणि एव 'तं स्यणि' ति परोक्षवाचिना तदा निर्दिष्टं केवलं विशेषतश्च पर्युषणाकल्पोक्तानि सूत्राणि तत्पराणी ति यतस्तेभ्यः सांवत्सरिकदिन एवास्य कल्पकर्षणस्य समाप्तेः सद्भावात् सूत्रेभ्यः परतः गणधरतच्छिष्यस्थविराद्यतनार्यश्रमणा - सांवत्सरिककृत्यरूपस्याधिकरणक्षमापनाप्रसङ्गस्य सूत्रेष्वेस्मदाचार्योपाध्यायाख्यातृ श्रमणपारम्पर्यमेव तथापर्युप- वाद्येत्यादि निर्दिष्टं, एवं च सुनिर्णीतमिदं - भगवतः स्कन्दिणायां विधातव्यायां हेतुतया दर्शितं, विचारश्वेदेतेषां लाचार्यात् प्राक्तनकालेऽपि सांवत्सरिकप्रतिक्रमणस्य प्रान्त्ये तात्पर्ये स्यात् तर्येतत् यतिक्रमस्थापनमेव गम्यते, अत एव कल्पकर्षणस्य समापनमभूदिति, तत्र पर्षदि कल्पएव ' अंतरावि य से कप्पर पज्जोसवित्तए नो कप्पड़ तं कर्षणस्य न गन्धोऽपि न च वाच्यं पञ्चकपञ्चकवृद्धया रयणि उवायणावित्तए'त्ति यतिक्रमस्थापनाविषयमेवापवादसूत्रं पर्युषणाकर्षणपूर्वकं पर्युषणाकरणस्य चिरतरकालाद् पर्षत्कल्प वाचनम् ॥३५॥ Page #46 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति वायनम् सन्दोहे ॥३६॥ आचार्यस्कन्दिलाचार्यात्प्रागपि तिरोभावस्य निर्णये क्रिय- । वात् यस्य कस्यापि मासस्य वृद्धिर्भावादिति, जैनज्योतिष्का- ISI पर्षत्कल्पमाणे 'वीसइदिणेहिं कप्पो पंचगहाणीइ कप्पठवणा य । | नुसरणेऽपि पौषस्य वृद्धावापि अभिवर्धितत्वोदितेविंशतिनवसयतेणउएहिं बुच्छिन्ना संघाणाए' ॥१॥ त्ति | कल्पोदितेश्च आषाढपौर्णमास्यामेवौत्सर्गिकमवस्थानं तद्रूपा तीर्थोद्गालिकमणिततया प्रसिद्धाया गाथायाः का गति- | पर्युषणा चेति, सति विधाने किं सकारणमुच्यमानं प्रोच्यरिति, तस्या गाथाया उद्गालनमेव गतिरस्ति, यतः सा | मानं वाऽऽपवादिकमार्ग निरुणद्धि सङ्घस्याज्ञा ?, संहननतावत् तीर्थोद्गालिके एव नास्ति । ननु किमनयाऽभिधीयते | धृत्यादीनां हानिमनिवार्य तद्धेतुकमपवादं निरुन्धन् कथं गाथया क्रियाया व्यवच्छेदः प्ररूपणाया वा ?, न पौढिमानमास्कन्देत। किञ्चाधिकरणमृषापत्त्यादिदोषभिया तावत् क्रियायाः, विंशत्या दिनैरवस्थाननियमकथनेऽधिक- पञ्चकवृद्धया बदन् मुनिः कथं निरोधनीय इति, एवं रणनिषेधस्याभिप्रेतत्वेन तस्य कथं व्युच्छेदिनी सङ्घ- नेयं गाथा लब्धशासनमार्गा तद्ग्रन्थोक्ताऽपि च नेति, स्याज्ञा ?, किश्चाज्ञायितं तत्र, न वाच्यमिति अर्धागेवतां पुरस्कृत्य पूत्कुर्वाणानां ध्यान्थ्यं व्यक्तमेव । वाच्यमिति वा ? अभिवर्धितेतरयोर्वर्षायाः शीघ्रविलम्ब- ननु अभिवर्धितेतरयोविंशतिपञ्चाशद्दिनैरवस्थाननिभावस्तु आपाढ्या जायमानो न पार्यते निरोद्धं, न च | यमनं पश्चकपञ्चकवृद्धया च तत्कथ्यमानं निर्मूलमसञ्च, न ततोऽधिकरणोत्पत्तिरपि, न च लौकिकटीप्पनाश्रयणं तत | तथाविधदेशकालश्राद्धप्राकृतजनप्राचुर्याज्ञानश्रद्धाग्रहिलत्वा- HI ॥३६॥ इति, तथा सङ्घम्याचरणा तत्र पौषा माभा- | दीनपेक्ष्य तथा करणं वदनं शासनसमृद्धिकरमपभ्रा Page #47 -------------------------------------------------------------------------- ________________ H/ जनानिवारकं चेति भाष्यचूर्णिकृदादिभिर्निरूपितं योग्य- | भूपतिः। यस्मिन् महः संसदि कल्पवाचना-माद्यां तदाऽऽन- HI आगमो. 1. मेव च तन्मार्गगामिनां विपश्चितां, अत्र तु सामान्यं | न्दपुरं न कः स्तुते ।।१।। इतिमुनिसुन्दरसूरिसूत्रितस्तोत्ररत्ना- 14 द्धारककृति IN औत्सर्गिकं मार्गमधिकृत्य कल्पवाचनाविचारः क्रियमाणोऽस्ति, करस्य वचसः का गतिरिति । तदा प्रवृत्तापेक्षयाप्याद्यत्वस्य / वाचनम् सन्दोहे IN भगवन्तः स्थूलभद्राद्या आदितश्चतुर्मासीमभिगृह्य तत्तत्स्था- | सम्भवात् . अभूतपूर्वतया भवनादप्याद्यत्वस्य संभवात् । नमादिष्टा गुरुभिजग्मुरित्यादेः प्रसिद्धत्वात् । अधुना पर- | तत्त्वतः कल्पान्तर्वाच्यवचनानुवाद एवेति न कोऽपि वस्तुम्परया गुर्वादिष्टे क्षेत्र चतुर्मासीमासीना इति कथनं मुग्ध- | तत्त्वस्य बाध इति । यच्चाधुना सामाचारीव्याख्यानमपर्षद्रञ्जनायैव, क्षेत्रप्रत्युपेक्षकाणां प्रत्यागमेऽपि आचार्या- | | कुर्वन् साधुजनः सांवत्सरिकदिने पर्युषणाकल्पापराभिधानदेशेनैव विहारोऽवस्थानं वा प्रागप्यभूतामेवेति । किञ्च- | सांवत्सरिककल्प वाचयति, तदपि न प्रत्नं । यतः खरतरभगवत चूर्णिकारात् प्रागपि नियततया सांवत्सरिकपर्युषणा- | कृतायां सन्देहविषौषध्याख्यवृत्तौ व्याख्यानविभाग एव । यामेव कल्पवाचनं न कथमपि स्यायदि, कथंतर्हि आन- | श्रीतपोगच्छीयेऽप्यन्तर्वाच्यादौ विभाग एवं नवानां क्षणानांन्दपुरे मूलगृहचैत्ये पार्श्वस्थैः कथ्यमानमपि तत्सूत्रं श्रोत- | १ शक्रस्तवं यावत् २ शक्रस्तवगर्भावतारसञ्चाराः ३ स्वमव्यमभविष्यदिति । न च वाच्यं यदि पञ्चदशशताब्या | विचारगर्भस्थाभिग्रहौ ४ जन्मोत्सवश्रीवीरकुटुम्बविचाराः वैक्रमीयायाः संसदि कल्पवाचनाया आरम्भः सम्भाव्येत | ५ दीक्षाज्ञानपरिवारमोक्षाः ६ श्रीपार्श्वश्रीनेमिचरितान्ततर्हि 'वीरान त्रिनन्दाङ्कशरद्यचीकरत, त्वञ्चैत्यपूते ध्रुवसेन- | राणि ७ श्रीआदिनाथचरितस्थविरावल्यौ ८ सामाचारी ॥३७॥ Page #48 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्द 113611 परिचिततर मिथ्यादुष्कृतं च श्रीकालकाचार्यकथा । सप्तदशशताब्द्यां । तद्विवृतजिनचरितस्थविरावलीसामाचारीणां जाता वृत्तयः सामाचार्यन्तानि नव ख्यातानि व्याख्यानानि त्वमावालाङ्गनं स्यात्, स्याच्च बहुमानो जिनादिषु सर्वेषां निर्दिशन्ति न च पुरापि समग्रः कल्प एकदिनाकर्षणीयतया विशेषतः । तत्रतः संस्कारदार्थ्याय महापुरुषादरातिशयाय मतः, किन्तु 'अणागतं पंचरति कटिज्जइतिवचनात् वाचनमेतस्य परमशुश्रूषावतां तत्त्वजिज्ञासनां रोच्यमेवैतत् सांवत्सरिकप्रतिक्रमणानन्तरं समाप्य कल्पं समाप्तिनिमि- सर्वकालमपि पुरातनैरेतदेवाचरितमादिष्टं च वाचनमिति ।। कायोत्सर्गोक्तेश्च पञ्चभिरेव दिनैस्तस्य कर्षणीयता । ये तु आगमोद्धारक - आचार्यप्रवर- श्री आनन्दसागरसूरिभिः संन्धं दुक्ति सर्वथाऽतिक्रम्याधिकदिनानि यावत् व्याख्यानयन्ति पर्षत्कल्पवाचनम् ॥ कल्पं खरतरास्ते सिद्धान्तच्छायामप्यतिक्रामन्ति । यत्तु तु क्षणमन्तर्वाच्यादिषु लघु सर्वत्र तदेवद्रव्यवृद्धयर्थं क्रियश्रावकाणां कुले जाताविराद्धर्मेण भाविते । वाला माणं स्वनावताराद्याक्षिपति । न चानुकरणं महापुरुषाणां मात्रादिभिश्रीणी, दृष्ट्वा धर्मक्रियां पराम् ||१|| स्वभावतः सर्वथानुचितं द्वात्रिंशद्धद्धनाटकेषु चरमनाटकं देवैरपि स्वयं धर्म-परा ये स्युरनोदिताः । तेऽभिश्रिताः दृशं जिनानामग्रे तत्तद्वृत्तानुकरणस्य प्रसिद्धत्वात् । न च वाच्यं शुद्धामुच्यते साऽभिगमाश्रिता ||२|| अप्रेरिता यतो कथं प्रतिपर्युषणं तत्तदेव वाच्यते नूत्नवाचनस्य रसम- दृष्टिरियं शुद्धा समागता । ततोऽभिगमत्वेऽपि श्रुते नैसर्गिकी दत्वात्तत्कर्तुमुचितमिति । यतः प्रतिपर्युषणं श्री कल्पवाचनात् । मता ॥३॥ प्रज्ञापिताः सदाचारं, यदा प्राप्तः शिशुः सुखम्। अधिगमसम्यक्त्वम् (३) अधिगम सम्यक्त्वम् ॥३८॥ Page #49 -------------------------------------------------------------------------- ________________ | पर्युषणपरावृत्तिः ॥३९॥ MI जनधर्मस्य वर्यत्वं, तत्वान् बुद्धनिर्यदि ॥४॥ तदागमोऽ- पर्युषणापरावृत्तिः (४) आगमोभवत्तस्य, सामान्याच्छुद्धधर्मगः । तदेदमाभिगमिक, सम्यग्द- | ननु पञ्चकपञ्चकवृद्धयादिविधिना पर्युषणाया विधाद्धारककृति- निमुच्यते ॥५॥ यत्र श्राद्धाः सदाचारास्तस्मिन्नके | नस्य श्रीआर्यस्कन्दिलाचार्यात् प्राक्तनकाले एव तिरोसन्दोहे महोत्सवाः। रथयात्रादिसंयुक्तास्तत्र स्यात्प्रतिमाऽर्हताम् ॥६॥ भावः श्रीमत्कालकाचार्यानेहस्यपि स प्रवर्त्तमानश्चति सप्रसादामलङ्कारैर्युक्तां तामेक्ष्य कश्चन । विधर्मा प्रतिवेश्मस्थो, साधितेऽपि भगवान् कालकाचार्यः सांवत्सरिकपरावर्तकः निमित्तात् सदृशं व्रजेत् ॥७॥ (युग्मम् ) गृहासन्ने वर चैत्ये, | कदा बभूदेति निश्चेतव्यमिति । मूर्तिस्नानादिकान् वान् । श्रुत्वा चैत्योपवेश्मस्थः, सम्यक्त्वं विक्रमसंवत्सरस्योत्पत्तेः प्रश्नवाहनकुलस्याप्याविर्भाकश्चिदाश्रयेत् ॥८॥ कश्चित् प्रभावनाकामो, व्रजेत्स्नात्रादिकं | वस्य च समयात् प्रागेव बभूवेति निश्चयो निराबाध इति । महं । कुर्वन् क्रियां सदाचारां, शिक्षया सदृशं व्रजेत् | ननु कुत आचार्यप्रवरात् तत्कुलमाविबभूव । MI ॥९॥ प्रतिवेश्मनरः कश्चित् , शृण्वन् साध्वीरितां कथां । आचार्यप्रवरेभ्यः सुस्थितमुप्रतिबुद्धेभ्यः। तदधिकार जीवादितत्त्वसंयुक्ता-माईती दृशमाश्रयेत् ॥१०॥ एवं लब्धाः | एव पर्युषणाकल्पे स्पष्टमुदितं-'चउत्थयं पण्हवाहणय'ति । समाः सदृग्दशा अधिगमे मताः । शास्त्रकृद्भिरतो विज्ञेय- ननु श्रीसुस्थितसुप्रतिबुद्धेभ्यः प्रश्नवाहनस्योत्पत्तिथाहमूह्यतामिदम् ॥११॥ इति आगमोद्धारक-आचार्यप्रवर- | रित्येव, सांवत्सरिकपर्वणः ततः कुलात्माग्बभूवेति कथं श्रीआनन्दसागरसूरिभिः संदृब्धं अधिगमसम्यक्त्वं समाप्तम् । निश्चेतव्यमिति । ॥३९॥ Page #50 -------------------------------------------------------------------------- ________________ ॥४०॥ __ श्रृणु, मलधारिगच्छो हि प्रश्नवाहनकुलोद्भवः । तत्र | थमवतरेदिति। चूर्णिकृतामपि चिरतरातीताः पूर्वजाः II आगमो पर्युषणाKil गच्छे च आचार्यवर्याः श्रीहेमचन्द्रसूरयो जाताः। तैश्च | श्रीकालकाचार्याः । तत एव तेषां श्रीमतां भृगुकच्छानिद्धारककृति परावृत्तिः पर्युषणापर्वणः परावृत्तिरभिमतेति । यदि च श्रीकालका- | र्गमनकारणनिरूपणे मतान्तरसम्भावनोद्भाविता। किञ्चासन्दोहे मचार्याः प्रश्नवाहनकुलोत्पत्तेः पश्चाज्जाता अभविष्यन् तर्हि | धुनातनेतिहासविदोऽपि विक्रमराज्यात् प्राक् राज्यमासीत् | न श्रीकालकाचार्यविहितां परावृत्तिमन्वमंस्यत, भिन्नपार- | शकानां,हता श्च ते विक्रमेणेति विक्रमस्य शकारिरित्युम्पर्याणां परम्परागतसामाचारीणां प्रमाणीकरणस्यासम्भ- | पाधिरिति स्पष्टमामनन्ति । न च तेभ्यः श्रीकालकावात् । किञ्च-श्रीपुष्पमालापराभिधानोपदेशमालाया वृत्तौ | चार्येभ्योऽपरः शकानामानेतेति केनापि लौकिकेन लोकोश्रीमतां कालकाचार्याणां पर्युषणायाः परावृत्तेश्च समयं | त्तरेण वोदितं । श्रीमद्भिर्मलधारिहेमचन्द्रसूरिभिश्च स्पष्टीकृतमेविक्रमसंवत्सरोत्पत्तेः प्रागेवाचख्युः । यतस्तत्राततमेतद्- | वैतद्यदुत-गर्दभिल्लनृपस्योत्सादकाः पर्युषणापर्वतिथेः परावर्त्तश्रीकालकाचार्यानीतशकनृपकृतोजयिनीशासनं प्रवृद्धमपि | काश्च कालकाचार्या नैव भिन्ना इति। किञ्च-श्रीमतां भगवतां श्रीविक्रमादित्यः स्वकीयसंवत्सरप्रवर्तकः सञ्जहारेति । एव- | कालकाचार्याणां दीक्षागुरवः श्रीमन्तो गुणसुन्दरसूरयः । मतिचिरातीतत्वादेव पूर्वधरश्रीप्रद्युम्नक्षमाश्रमणशिष्यैः श्रीनि-| श्रीमन्तो गुणसुन्दरपादाश्च दशसु दशपूर्वीषु “ महाशीयचूर्णिकृद्भिरपि श्रीमतां कालकसूरीणां श्रीपर्युषणाप- | गिरिः सुहस्ती च, सूरिश्च गुणसुंदरः,” इति वचपरावृत्तिकारिणां चिरन्तनस्वपूर्वजत्वमाविर्भावितं युक्तिप- | नेन गण्यमानाः सन्ति। तथाचागमविहारिश्रीगुणसुन्दर ॥४०॥ Page #51 -------------------------------------------------------------------------- ________________ नागमो. N/ पर्युषणा परावृत्तिः रिककृति सन्दोहे ॥४१॥ | सूरिचरणसेवकानां युगप्रधानश्रीकालकाचार्याणां समा- | र्याणां तादृशं निगोदविषयं ज्ञानं, येन विहरमाणभगवद्भिः चार आचार्यश्रीमदार्यरक्षितपादप्रणीतानुयोगपार्थक्यमूढन- श्रीसीमन्धरस्वामिभिरिन्द्रस्याग्रे त एव तदा भरतक्षेत्रीययिकद्वयप्रामाण्यवत् सर्वेषां शासनानुसारिणां प्रमाण- निगोदव्याख्यातृषु दृष्टान्तीकृताः । यद्यपि कोविदाः केचित्कपदवीमासादयेदेव । तत एव निशीथचूर्णिकारकालेऽप्य- थयन्ति - यत् निगोदानामाश्चर्यकारकनिवेदनविधातारः विगानेन पर्युषणातिथिपरावर्तस्य सकलश्रीसङ्घमान्यत्वम- श्रीआर्यरक्षितसूरय एव, तेषामेवापराभिधानं श्रीकालकाभूत् । तत एव पर्वस्वेव पर्युषितव्यं नापर्वसु प्रायश्चित्तापत्ते- चार्या इति । तन्न रम्यम्, यतः श्रीउत्तराध्ययनानां चूर्णी रितिश्रीनिशीथसूत्रनियुक्तिव्याख्यानावसरे तथा निर्विभागेन वृत्तौ .च श्रीशान्तिसूरीयायां स्पष्टतया श्रीकालकाचाजातं नोदनम्-‘संपइ कहं अपव्वे पज्जोसवि जति त्ति। समा- र्याणां श्रीआर्यरक्षितसरिभ्यो भिन्नत्वं सादिव्यकरणहेतुकं धानेऽपि कुलगणादिविभागमन्तरैवाख्यातं-'जुगप्पहाण- निगोदानां व्याख्यातृत्वं च व्याख्यातं । तत्पाठश्च प्रज्ञापरिषहसिरिकालगायरिएहिं पवत्तिय'त्ति । यद्यपि श्रीनिशीथ- दृष्टान्तान्तर्गत एवंभूतः-'ताण अजकालगाणं समीवे सको चूर्णिकृतां समये न कोऽपि ताहा श्रीमतां कालकाचार्याणां (य) आगंतुं निगोयजीवे पुच्छति जहा अजरक्खियाणं परावर्त्तने पर्युषणातिथेरभूद् विप्रतिपत्तेति। तत एव | तहेब जाव सादिव्यकरणं च' त्ति 'सयलसंघेण य संमय'त्ति प्राहुश्चूर्णिकारा भगवन्तः । ननु इमे एव पर्युषणातिथेः परावत्तकाः कालकसूरयः एवं चागमविहारावसरभावित्वादेव भगवतां कालकाचा- | श्रीआर्यरक्षितमिश्रेभ्यश्च पृथग्भूता निगोदव्याख्यातारस्तर्हि ॥४२॥ Page #52 -------------------------------------------------------------------------- ________________ गमो पर्युषणापरावृत्तिः (ककृति न्दिोहे ॥४२॥ आचारप्रकल्पचूर्णी श्रीपुष्पमालास्वोपज्ञवृत्तौ च तवृत्ताख्याने | तावन्मात्रमेव प्रत्यपादीति । अन्यचूाद्युक्तमसनयाऽसत्यकथं नोदितम् । श्रीआचारप्रकल्पे पर्युषणाया अपर्वण्यपि | तया वा आख्यातुं कथं ख्यातकीर्तिराख्यायात् । भगवतां करणस्य प्रामाणिकाचरणरूपतादर्शनमात्रप्रयोजनमेव तद्वृत्तं, श्रीकालकाचार्याणामितिवृत्ताख्यानरूपे तत्कथानके तु ततस्तावन्मात्रमेव तत्र तदुदितं । दूरे तिष्ठत्वन्यत् , जन्म- जिनप्रभीयजिनदेवप्रभृतिभिस्तु सर्वमेतदामूलमितिवृत्तमुक्तं स्थानवैराग्यप्रव्राजकप्रभृति अपि नाख्यातं तत्र । एवमेव श्रीमतां । ननु तेषु श्रीमदितिवृत्तसूचकेषु कथानकेषु श्रीसापुष्पमालाया वृत्तौ। पुष्टावलम्बनेऽपवादसेवनमपि न गरचन्द्राणां श्रीरत्नाकरमूरिविनेयानां प्रज्ञोत्कर्षमदाध्माभववृद्धिकरमित्येतत्सूचनायापवादतात्पर्यार्थकमेव तद्वृत्तं . तमनसां गुरुतया त एव पर्युषणातिथिपरावर्त्तादिकारिण तत्राख्यातम्। पर नैतावता अन्यवृत्तान्तानां तत्रभवदीयाना- एव श्रीकालकाचार्या उदिता इति सत्यम् !उदितास्तथामसत्ताऽसत्यता वा। नहि श्रमणस्य भगवतो महावीरस्यो- त्वेन, ननु कि दूषणं तत्र ? येन साशङ्कास्तच्छद्धाने, पधानश्रुताध्ययनेऽनाख्यातं श्रीपर्युषणाकल्पे श्रीआचाराङ्ग- यतस्तथाविधमहात्मनां तथाविधः प्रज्ञामदमत्तः परिभावनाऽध्ययने मूत्रकृताङ्गीयवीरस्तुत्यध्ययने श्रीस्थानाङ्गे वारो न सम्बोभवीति। परं न तद्रमणीयं, श्रीसागरश्रीव्याख्याप्रज्ञप्तिपञ्चदशगोशालकशतके च पृथक् पृथ- चन्द्राचार्याणां सत्यपि प्रज्ञामदाबलेपे क्षमाश्रमणता नियुगुक्तमसदसत्यं वेति केनापि मार्गगामिना गदितुमपि क्त्योदीरिता । सा च श्रीमद्भिः कालकाचार्यक्षमाश्रमणशक्यं । तथाऽत्राचारप्रकल्पादिषु तत्तदधिकारेण तावन्मात्रं तया तुल्योद्भाविता । यतस्तत्रोक्तं- उज्जेणि कालगखमणा ॥४२॥ Page #53 -------------------------------------------------------------------------- ________________ आगमो ककृति सन्दोहे ॥४३॥ । सागरखमणा सुवण्णभूमी 'ति । परिवारदूषणेनं गणाधि | सङ्कोचः शङ्कालेशां वा । न च कोऽपि तथाविधः पस्य न्यूनताया अनुमायां तु श्रीनन्दिषेणादिभिर्भगवतो कथाकारः एतान् श्रीमतः पर्युषणातिथिपरावर्त्तादिनोपलमहावीरस्य न्यूनताया अनुमाऽव्याहता, तत्र युष्माभिरपि क्ष्यमाणान् कालकाचार्यान् तुरमणीनगर्युपलक्षितकालकापरिवारत्वे तद्दष्टत्वे च शङ्कालेशस्यापि कर्तुमशक्यत्वात् चार्यतया निगदति । न च वाच्यं प्रतिष्ठानपुरेशता यथार्थप्रेक्षिणञ्चद्भवन्तस्तर्हि त्वेतदेव विमृश्यतां महात्मना- शातवाहनस्य या तत्रभवदितिवृत्ते निगद्यमानास्ति सा न मसाधारणं माहात्म्यं यत्-शिग्याशुशिष्याणामप्यग्रे अज्ञात- तथ्यतामा स्कन्दति यतः प्रतिष्ठानपुरेशितुः शकसंवत्सरस्वरूपेण विनयमर्यादया पूर्णगाम्भीर्यमवतस्थुरिति । न च प्रवर्तकस्य सत्तासमयो विक्रमसंवत्सरात् पञ्चत्रिंशदधिकवाच्यं तुरमणीनगर्युपलक्षिता अपि कालकाचार्या एत एव शतरूप इति । यतः शालिवाहननाम नान्यस्य नृपवरस्य सन्तु किं तेषामपि पृथग्भावेनेति । यतो ये श्रीयुगप्रधान - भवेदिति शतक्रतोः शासनं ? । वस्तुतस्तु शातवाहनोऽयं कालकाचार्य प्रवर्त्तितायाः पर्युषणातिथेरपलापकाश्च कुवांसश्च न तु शालिवाहन इति भ्रममुद्रम, भज च सर्वज्ञशासने व्यक्तिद्वेषदग्धतामात्रेण तत्पक्षपाताय भिन्नान् भिन्नान् रसिकताम् । कालकाचार्यान् कल्पयित्वा मुग्धतममोहकरं वचनं । असद्भूता गाथा उच्चार्य यत्तद् वदन्तु परं श्रीनिशीथचूर्ण्यादिपूर्वगतश्रुतधारकपादसेवकोदित्यनुसारेण ब्रुवतां न नः कोऽपि ननु 'ते उणवसहि, समइक्कंतेहिं वद्धमाणाओ । पज्जोसवणचउत्थी, कालयसूरीहि तो ठविआ ॥१॥ सालाहणेण रण्णा संघा एसेण कारिओ भयवं । पज्जोसवण पर्युषणापरावृत्तिः ॥४३॥ Page #54 -------------------------------------------------------------------------- ________________ नागमो रककृतिसन्दोहे ॥४४॥ चउत्थी चाउम्मासं चउद्दसीए' ॥२॥ त्ति तीर्थोद्गालिक- सीत् तामप्रतिक्रम्यापि विहरेदिति यदुक्तं तत्सङ्गच्छत | विरुद्धमेतदिति । विरुध्यतां, न भ्रान्तधूमेन जलाश्रयत्व- एव । एवं च चतुर्दशीचतुर्मासीकरणे शालवाहनादेशः । TA पर्युषणाबाधः, तन्नाम्नोल्लेखेऽपि तत्रादर्शनानितरां भ्रान्तता। किञ्च-शातवाहनस्य विज्ञप्तिमनुरुन्धानभंगवद्भिरभिमतं, पगवृत्तिः न च प्रकल्पवचनं तादृशेन बाध्यते । किश्चात्र स्थापिते- न तु राज्ञाऽऽदिष्टैः । अन्यच्च प्रतिष्ठानपुरे श्रीवीरपञ्चतिपदेन स्यादेतदपि यत्तदा कश्चिदाचरणाया आगमादपि मशताब्द्यां शातवाहनस्य सत्त्वं चूादिषु साधितं तथा बलवत्तरतायां सत्यामपि लुंपक उत्थापनपरायणो जातस्तं न दशमशताब्द्यां क्वापि केनापीति भावार्थोऽयमेव ज्ञेयः प्रति सा प्रमाणभूता स्थापिता, तत्कृत्वा च श्रीकालकाचा- यत्कमपि उत्थापकमुत्पन्नंनदाचरणापामाण्येन शासितवान् । र्यप्रवर्तिता चतुर्थ्यपि स्थापिता। किञ्च-शातवाहनस्य अत एव च तत्र प्रान्त्ये सृष्ट्रच्यते-'आयरणं तं पमाभाद्रपदशक्लपञ्चम्यामाया लोकप्रवर्तित इन्द्रमह इति तां' णं'ति। तत्त्वत आचरणायाः प्राग्जातायाः प्रामाण्यस्थापनापरावर्तयांचकार, चतुर्दशीचतुर्मास्यां तु न कोऽपि परा एता गाथा इति । न ताः सत्या इत्यङ्गीकुर्वाणानां विघ्न इति। तत्तन कथं परावतितं ?, चतुर्थीकरणादनायास- पर्युषणातिथिपरावतः श्रीवीरपञ्चमशताब्दीय इत्यङ्गीसिद्धमेव तत्परावर्तनं, प्राक्तनपञ्चाशत्तरसप्ततिदिननि- करणे विरोधलेशः । . आश्चलिकादिनव्यमतानामुत्पत्तेः यमान् । अत एव भाप्ये चूर्णौ च कार्तिक्यामसाधके प्राक्तु सर्वैरपि गच्छवर्तिभिरविगानेन स्वीकारेऽपि तथानक्षत्रादिवले चतुर्मासी या चतुर्दश्यां नदा क्रियमाणाऽऽ- विधागमविहारिकालीनयुगप्रधानप्रवर्तित एवं परावर्तहेतुः । ॥४४॥ Page #55 -------------------------------------------------------------------------- ________________ अव्यवहार राशिः सन्दोहे ॥४५॥ 'अन्येषां वचने विविधविप्रतिपत्तीनां नैवासम्भव इति तु पर्या- । स्थानादागमनाभावान्न तदारम्भो, न च तत एव तन्निआगमो. K लोच्यं सूक्ष्मधीभिः स्वयमिति। इति आगमोद्धारक-आचार्य- देशोऽपि । तथा चाव्यवहारिणोऽनादित्वात् संसारस्याद्धारककृति-INI प्रवर-श्रीआनन्दसागरसूरिभिः संदृब्धा पर्युषणापरावृत्तिः । नादिता सुगमैवेति। एवं च सर्वेषां जीवानां तत एव निर्गमात् जीवानां सा सुसाध्येति । ननु 'सासए जीवे'-त्यादिवचनात् जीवस्यानादिता, अव्यवहारराशिः (५) तत एव च संसारचक्रस्यापि तत्ता सुश्रद्धया, परमव्यवननु सर्वेषामनन्तकायिकानां कायस्थितिरभिधीयते हारराशावेवानादिकं जीवस्यावस्थानमभूदिति कथं ज्ञेयइतरेषामपि च । तथा सर्वेषामुत्कृष्टमन्तरं वनस्पतिका- मिति ? सत्यं, श्रीमन्तो जिनभद्रगणिक्षमाश्रमणाः श्रीविशेषणलोऽभिधीयते, बादरेतरनिगोदानामपि कायस्थितिश्च । वत्यामुदाजहः-'अस्थि अणताणता निगोयवासं अणुहसर्वमेतत् पर्यालोचयतां कथं संसारचक्रस्य आदिमत्ता न वंति'त्ति, अतोऽवसीयते यद्-अद्यापि कालं यावत प्रतिभासेतेति । सत्यं, परंताः सर्वाः कायस्थितयः सांव्यवहा- निगोदादनिर्गता अनन्तगुणानन्ता जीवाः सन्ति ते रिकानाश्रित्य व्याख्याताः, संसारचक्रस्यानादिमत्ता त चाव्यवहारिका एवेति । अव्यवहारिकानुद्दिश्य निर्दिष्टा। यतः प्रथममन्यस्मात्स्थाना- नवागमायुक्तितश्चानन्तानां जीवानां सत्त्वे स्वीकृते दागते जीवे कायस्थितेरारम्भः, अनादिवनस्पतीनां त्वन्यतः | अनन्तगुणानन्तानां जीवानां स्वीकृतिर्दुष्करैव । यत एक - ~ -~ ॥४५॥ Page #56 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति सन्दोहे ॥४६॥ | स्मिन्निगोदे जीवानामानन्त्यं, परं समस्तलोकस्थगोलकतत्स्था- | स्तावतामेव जीवानामव्यवहारराशेनिगमः। “सिझंति INअव्यवहारवगाहनातत्स्थनिगोदानामसङ्ख्यत्वादसख्यगुणानन्ता एव | जत्तिया खलु, इह संववहाररासिमझाओ। एंति अणाइव राशि जीवा भवेयुः, अनन्तगुणानन्ताश्च कथ्यन्ते ते, तत् कथं सङ्ग- णस्सतिरासीओ तत्तिया जीवा ॥२॥ इति विशेषणवतीवचनात्। रछते ? इति सत्यं, परमेकस्मिन्नेव निगोदे अनन्तगुणा- ननु-सिद्धयतां प्राप्यमाणव्यवहारराशिजीवानां चसङ्ख्यानन्तगुणजीवानां सत्त्वं, ततः सर्वनिगोदजीवानामनन्तगुणा- साम्ये किं कारणमिति । तत्र लोकानुभावो मुख्यो हेतुः, नन्तत्वसत्त्वे किमयुक्तमेतद्दर्शनायैव च ' अणंताणते ति तद्योग्यग्राह्यशरीरादिपुद्गलानामभावप्रसङ्गोऽन्यथेति अनुविशेषणवतीवचः। एतत्फलं च सर्वकालीनसिद्धानामनन्त- माऽपि न दुष्करेति। स्वेऽप्येकस्य निगोदस्यानन्तभाग एवेति सिद्धान्तस्य जीरा- ननु व्यवहारराशिमागतानामनन्तत्वमसङ्ख्येयत्वं वा? शेरक्षयस्य च सुश्रद्धेयतेति । . | आये,विहाय निगोदान सिद्धांश्च क्यानन्तता जीवानां? अन्त्ये, ननु के व्यवहारराशिं गताः के चाव्यवहारराशि- 'अत्थि अणंता जीवा, जेहिं न पत्तो तसाइपरिणामो'त्ति कथं मिति ?। येऽनादिकालतो निगोदावस्थामनुभवन्ति तेऽव्य- सङ्गच्छते ? इति सत्यं, न ह्येवं नियम्यते यदुत-व्यवहारराशिवहारराशिं गताः, तन्निर्गतास्तु व्यवहारिकराशिं प्राप्ता इति । मागता निगोदं न यान्ति, प्रतिपतितसम्यक्त्वानामप्यनन्तानां ननु अनादिनिगोदावस्थारूपाया राशेर्जीवानां कदा निगोदवासित्वाता किन्त्वेतावनियम्यते निगोदवासस्यैकशोऽपि निर्गम ? इति चेत् । व्यवहारराशेः सिध्यन्ति यावन्त- त्यागे व्यवहारराशिगतत्वमिति।परं ध्येयमेतत-निगोदान्नि ॥४६॥ Page #57 -------------------------------------------------------------------------- ________________ आगमो TALL. राशिः द्वारककृतिसन्दोहे ॥४७॥ नत्य पृथ्व्यादित्वमाप्ता अपि अनन्ता जीवास्तादृशा ये हारिका अपि तावन्त एव न्यूनाधिका वेति भवदुक्तसिततः पृथ्व्यादित्वादेव त्रसादिभावमप्राप्य पुनर्निगोदावस्था- | द्धान्तस्यावितथत्वात् व्यवहारराशेरव्यवहारराशिमूलकत्वाच्च ||अव्यवहारमेव गता इति अप्राप्तत्रसादिभावानां व्यावहारिकाणा- व्यावहारिका अपि एकनिगोदस्यानन्तभागगता एवेति मानन्त्ये न काचिदनुपपत्तिरिति। ननु एकस्य निगोदस्यानन्ततमे भागे अनन्तसङ्ख्याका I ननु व्यवहाराव्यवहारराश्योः का मूलभूता ?, द्वे अपि अपि सिद्धा व्यावहारिकाच, परं स निगोदः सूक्ष्मो आदियुते, इतरथा वा ? कियत्सङ्ख्याका चेति। बादरो वेति ! ___सर्वेषामपि मूलभूताऽव्यावहारिकावस्था सिध्यत्सम- सिद्धान्ते सामान्यनिगोदाभिधानेन निर्देशेऽपि सूक्ष्मः सङ्ख्याकानां ततो व्यवहारे आगमनात् , यथा प्रवाहेण स ग्राह्यः । यतः स्वाभाविको नित्यः समस्तलोकव्यापसिद्धा अनादिकास्तथा व्यवहारराशिका अपि । सिद्धाना- कश्च स एव, बादरे तथा जीवानामानन्त्यात् सोपि चेद् मनन्तत्वाव्यावहारिकाणामानन्त्ये न कोऽपि विचाराव- गृह्यत न विरोध इति । काश इति। ननु के जीवा व्यवहारिणः के वाऽव्यवहारिण इति ? ननु एकस्य निगोदस्यानन्ततमे भागे सर्वकालीना, अनादिकालानिगोदावस्थां बिभ्राणा ये ते अव्यवअपि सिद्धभगवन्त इति सिद्धान्तः, विदुषामविवादास्पदं हारिणः, ये त्वेकशोऽपि प्रत्येकभावं-पृथ्व्यादिभावमवाप्य च सः। तर्हि तत्समसङ्ख्यप्राप्यमाणव्यवहारराशिपरा व्याव- । पश्चात सूक्ष्मे बादरेऽपि निगोदे यद्यपि गच्छेयुस्तथापि ॥४७॥ Page #58 -------------------------------------------------------------------------- ________________ अव्यवहार ॥४८॥ IN ते व्यावहारिका एव । यत आहुः श्रीमलयगिरिपादाः | पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते आगमो प्रज्ञापनोपाङ्गे (पृ १०१) कायस्थितिपदवृत्तौ-'ये निगो | ते व्यवहारपथातीतत्वादसांव्यवहारिकाः" इति। तत्त्वतस्तु द्धारककृति राशिः दावस्थात उद्धृत्य पृथ्वीकायिकादिभेदेषु वर्तन्ते ते लोकेषु साधारणत्वस्यैकशोऽपि त्यागे व्यवहारिकता, न साधासन्दोहे दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपत- रणत्वेन सदावस्थाने। जीवस्य च व्यावहारिकतेतरयो न्तीति व्यावहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि विचारो, न शरीरस्येति युक्तमवगतपृथ्व्यादिभावस्य व्यनिगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, वहारिकत्वं जीवाश्रयेणैतद्वयवहारभावान्नैव भूयः साधारसंव्यवहारे पतितत्वात् , ये पुनरनादिकालादारभ्य निगो- णावस्थामनुगतेनाव्यवहारिकतापत्तिरिति । दावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसां- ननु सिध्यत्समसङ्ख्याक अव्यवहारानिर्गम इत्यादिव्यवहारिका' इति । अत्र सूक्ष्मवादरभेदेषु निगोदेषु ये कारणजातेन श्रीप्रज्ञापनोपाङ्गादिवचनेन च सूक्ष्मबादरस्थिता अनादिकालात् ते पृथ्व्यादिभावस्यानाप्तत्वादसां- | निगोदजीवानामव्यावहारिकता पृथ्व्यादिभावमुपगतानामेव व्यवहारिकतया स्पष्टं निदर्शिताः, पृथ्व्यादिभावमापन्ना-च व्यावहारिकता सिध्यति परं श्रीउपमितिभवप्रपश्चाकथा नामेव व्यावहारिकताऽपि । तथा श्रीकायस्थितिप्रकरणा- भवभावनावृत्ति-श्रीयोगशास्त्रत्त्यादिष्वनेकशास्त्रेषु स्पष्टतया वचूर्णी ( पृ०३ ) श्रीकुलमण्डनसूरयोऽप्याहुः-"पृथ्व्या- | बादरनिगोदजीवानां व्यवहारराशिता अनादिसूक्ष्मनि- A ॥४८॥ दिव्यवहारमनुपतन्तः सांव्यवहारिका उच्यन्ते, तथा ये | गोदानामेव चाव्यवहारिकता प्रतिपादिता (उप० पृष्ठे - Page #59 -------------------------------------------------------------------------- ________________ अव्यवहार ॥४९॥ म १३०, १३१, १२४, भव० २८३, योग० पत्रे ३६) [ जाता अपि व्यावहारिकाः पुनरपि कर्मोदयपराभूताः आममो. | ततः कथं तद् विरुद्धमेतत् श्रद्धातुं योग्यं स्यादिति ? सूक्ष्मनिगोदेषु गच्छन्ति छेदाद्यविषयं च शरीरमाप्नुवन्ति द्वारककृति___सत्यमुक्तं, अयुक्तं तूक्तं, यतः श्रीमलयगिरिप्रभृ- तदा अव्यावहारिका अपि भवन्ति । न चेष्टं केषाञ्चिदपि IN - राशिः सन्दोहे INI तिभिरागमीयस्थितिं प्रतिपादयद्भिः स्वाभाविकी अव्य- | सूरीणां व्यावहारिकस्य .पुनरव्यावहारिकतया भवनं, न IN वहारेतरराशिगततां जीवानां तथोक्तमिति श्रद्धेयमेव श्रद्धा- चेयं व्यवस्था कल्पिता, यतः श्री उपमितिकारा एव | लुभिः। श्रीउपमितिभवप्रपश्चाकथाकारप्रभृतिभिश्च शास्त्र- स्वयमाहुस्तत्रैव ग्रन्थे-"ते लोका गाढसम्मूढतया न किश्चिञ्चेकारैरुपदेशाधिकारादापेक्षिके व्यवहारिताऽव्यवहारिते उक्ते। तयन्ति, न भाषन्ते, न विशिष्टं चेष्टन्ते, नापि ते न चापेक्षिकं वस्तु पारमार्थिकं बाधयितुमल कदाचन । छिद्यन्वे, न भिद्यन्ते, न दह्यन्ते न प्लान्यन्ते, न कुट्टयन्ते, न न हि क्रूरे राज्ञि यमत्वव्यवहारः सत्ये यमे यमत्व- प्रतिघातमापद्यन्ते, न व्यक्तां वेदनामनुभवन्ति, नाप्यन्य व्यवहारस्य बाधकः । अपेक्षा च तत्र शरीरविषयिणी कश्चन लोकव्यवहारं कुर्वन्ति, इदमेव च कारणमुररीकृत्य यतश्छेदादिव्यवहारमुद्दिश्य वैराग्याथै सोऽधिकारः। तन्नगरमसंव्यवहारमिति नाम्ना गीयते ।" अत्र हि स्पष्टं छेदादिव्यवहारश्चास्त्येव बादरनिगोदेष्वपीति व्यावहारि- निष्टङ्कितं यदुत-शरीरस्य निश्चेष्टत्वात् छेदादिलोकव्यकास्ते बादरनिगोदा उक्ताः । न चेयमपेक्षा तात्त्विकी, वहारातीतशरीरवत्त्वात् सूक्ष्मनिगोदानामसंव्यावहारिकता यतः बादरनिगोदमागत्य शरीरच्छेदादिविषयं प्राप्य तदपेक्षैव चेतरेषां सांव्यवहारिकतेति । एवं सत्यपि ॥४॥ Page #60 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे सूक्ष्मवादरनिगोदानां पारमार्थिकीमव्यवहारिकता खण्डयितुं | स्थानं, तथापि आश्रवबन्धपरिहार-संवरनिर्जरोपादानबुद्धेः II संहननम् अनवबुध्यैवोपमितिप्रभृत्युक्तामापेक्षिकी व्यवहारितां प्रय- प्रागेव मोक्षबुद्धरावश्यकता जैनैः स्वीकृता, ततश्च जीवातन्ते, ते व्यक्तिद्वेषद्विष्टाः सदागमीयं पन्थानमुत्सृज्य कां गतिं दयो नव पदार्थाः पश्चात् ज्ञेयहेयोपादेयादितयाऽवाप्तौ गन्तारस्तत्केलिन एव परं विदन्ति । “नित्यनिगोदावस्था सम्यक्त्वस्य प्रतीयेरंस्तथापि प्रागेव मोक्षप्रापणबुद्धिः असांव्यवहारिका जीवाः" इति ललितविस्तरापन्जिकायां पादुष्प्यात, यतस्तत्वश्रद्धानात् परतोऽपापुद्गलावतः | श्रीमुनिचन्द्राचार्याः ॥ इति आगमोद्धारक-आचार्य संसारः, परं जन्ममृत्यादिरहितः. कर्मकश्मलाकलङ्कितश्च श्रीआनन्दसागरसूरिभिः सन्दृब्धो व्यवहारराशिविचारः॥ मोक्षस्तु अर्वाक् पुद्गलावर्तात् प्रार्थनापदमेति, तथा च नाभव्यानां मोक्षतत्त्वश्रद्धानं, न च मोक्षपदप्रार्थकस्य पुद्गलावर्तादधिकः संसारः। परं स मोक्षः किस्वरूपा? संहननम् (६) किं च तस्यानन्तरं परम्परं साधनमिति । ॥नमः॥ ननु निश्शेषास्तिकवर्गस्य परमध्येयं मोक्षपद- आत्मनो नित्यमनन्तज्ञानदर्शनसुखवीर्यस्वरूपेऽवस्थानं II मेव, जैनानां तु तदेव साध्य, तत एव च जैनैर्जीवाद्यष्ट. मोक्षस्य स्वरूपं, तत्प्रतिबन्धकसकलकर्मक्षयोऽन्तरङ्ग क्षायितत्त्वीश्रद्धानेनाभव्यत्वनिराकृतिर्नेष्टा, किन्तु मोक्षपदस्यैव कज्ञानदर्शनचारित्राण्युपादानतया बदमयसाधनानि तु श्रद्धानेन । तत्रापि यद्यपि जीवादितत्त्वसमुदाये मोक्षस्यान्ते । त्रसत्वादीनि । अत एव भगवद्भिहरिभद्रसूरिभिः साधन ॥५०॥ Page #61 -------------------------------------------------------------------------- ________________ ॥५ ॥ DAI दौलभ्य दर्शयद्भिदीरितं-'भूएस जंगमत्तं, पण्णरसंगो। ननु मार्गणासु नरत्वाद्यावश्यकमुक्तं मुक्तिसामग्र्याः, आगमो| एसो समासओ मोक्खसाहणोवाओ'त्ति, देश्यगतलब्ध- | परं लब्धेष्वपि नरत्वादिषु संस्थानादीनां वैकल्पिकत्वेऽपि संहननम् द्वारककृति-NI लभ्यापेक्षयैतत् , 'गइइंदिए काए'त्ति, संसारचक्रगतजीव- | संहननस्यावैकल्पिकत्वादवश्यं वाच्यं, तत्कथं नोक्तमिति ? II सन्दोहे स्वरूपपरमार्गणापेक्षया तु 'नरगइपणिदितसे'त्यादीनि । गत्यादिमार्गणासु न तद्भेदविवक्षेति गत्यादिनामभेदे !! ननु मोक्षस्य स्वस्वरूपत्वात् ज्ञानादीनां स्यात् साधनता, | तद्विवक्षणात् । परमवश्यंभावस्तु आयसंहननस्य मुक्तिपरं सत्वादीनां कथं तथातेति ? प्रतिबन्धककर्मक्षयाय | सामग्र्यां, तदवश्यम्भावादेव च नग्नाटैः स्त्रीणां मोक्षतस्यावश्यंभाव आवश्यकः, तस्यादिक्षयोऽपूर्वकरणादि | पदवीमसहमानैः तासां तनिषिद्धं, यावत् युग्मिनीनामपि यथा चामव्यानां स्वरूपायोग्यत्वाबापूर्वकरणप्रभृतीनि नाद्यसंहननत्रयीति विप्रतिपन्ना (ते) इति । करणानि तथा स्थावरादीनामपूर्णसाधनत्वान्न तानीति प्र० ननु आधु संहननं मुक्त्यै आवश्यकं, परं शेषाणि त्रसादिष्वेव मोक्षप्राप्तिरिति । | कथं न योग्यानीति ? ___ ननु नरभवं प्राप्ता अपि सर्वक्षेत्रीयाः सर्वकालीनाश्च | उ०-मुक्तिर्हि कृत्स्नकर्मक्षयः, स च मोहक्षयमूलः, कथं नाप्नुवन्ति मोक्षमिति चेत्, सामग्रीतत्पयोगहीना- | मोहक्षयश्च क्षपकश्रेणिसाध्यः, श्रेणिश्च शुक्लध्यानपर्यन्ता, | भ्यां विनितत्वात् । अकर्मजाः सामग्र्या हीनाः अनाद्य- | तच्चाद्यसंहननस्यैव, संहननानुसारित्वात् कायबलस्य, संहननास्तत्त्रयोगहीना इति । । तदाश्रयि च मनस्तदाधारं च ध्यानमित्यावश्यकमाचं Page #62 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥५२॥ SS मुक्तिसामग्र्यां संहननमिति । ननु शक्तिरूपं संहननं तच्च वीर्य - ( वीर्यान्तराय) क्षयोपशमादिसाध्यमिति गत्यादिमार्गणावहिर्गतेन संहनननामोदयेन, प्रतीतं चैतत् समर्थयत्नः कार्यकृदिति वाचाटशेखरो जिनवल्लभप्रभ एवं प्ररूपयेत्, न तु कोऽपि जैनागमानुसारीति । सूत्रेषु हि अस्थिनिचयस्यैव संहननस्य मतत्वात् । अत एव देवादीनां तथाविधशरीराभावाद संहननित्वमुदितं । एवं च यत् क्वचिदेवानामाद्यसंहननित्वमुक्तं तत्तु तथाशक्तिमत्तया गौणमिति । न ह्यग्निर्माणवक इति पाकार्थ तमादत्ते आप्त इति । प्र० नन्वयोग्यान्यपि शेषाणि संहननानि पुण्यप्राप्याणि पापोदयप्राप्याणि वेति ? उ०- प्रकृष्टातिप्रकृष्टपापोदय प्राप्याणि शेषाणि ततः शेषाणि पञ्चापि पापप्रकृतितया निर्दिष्टानि शास्त्रेषु सूरिभिरिति । प्र० ननु यथा शेषाणि संहननानि प्रकृष्टादिपापोदयप्राप्याणि अयोग्यानि मुक्त्यै तथा अनाद्यानि संस्थानान्यपि १, ततः किं वदप्याद्यमेव तद्योग्यमिति ? उ०- पापोदयेन नायोग्यत्वं प्रतिज्ञायते, अयोगिनोऽप्यन्त्यसमयात् प्रागसातोदयसम्भवात्, किन्तु परमशुक्लसाधनत्वाभावात् न च संस्थानानि तत्र साधकानि बाधकानि वा, ध्यानोत्पत्तावकारणत्वादिति । ननु पापोदयप्राप्याण्यपि अनाद्यानि संहननानि, समोदयप्राप्याणि वर्णादिचतुष्कवत्, एकेन्द्रियादिजाति चतुष्कवद्विषमोदयप्राप्याणि वेति ? | उ०- यद्यपि सामान्येनानाद्यानि संहननानि पापोदयप्राप्याणीत्युक्तं, तथापि बन्धाधिकार अन्त्यस्य मिथ्यात्वान्त्ये रोधः, चतुर्णां मध्यानां मिश्रान्ते, आद्यस्याविर संहननम् ॥५२॥ Page #63 -------------------------------------------------------------------------- ________________ आगमो. द्धारककृति सन्दोहे ॥५३॥ तान्ते रोध इत्युक्तेरन्त्यस्य द्राधीयःपापोदयजन्यत्वं निर्धार- ननु सम्पति सेवार्तमेव वर्तते संहननमित्यत्र : अव्यवहारयितुं न दुःशकं । मध्यानां हेतुभूतः पापोदयो तारतम्येन श्रीमति भद्रबाहुस्वामिनि च सुरालयमलङ्कर्वति वर्षभ- राशिः विद्यमानोऽपि न साक्षादुक्तः। परं. तेषामाद्यपश्चानां नाराचं व्युच्छिन्नमित्यत्रापि च न कोऽपि विवादः, परं : हुंडावसर्पिणीबलात् छेदः क्रमिक उक्तस्ततोऽवसीयते एतद्यत्- मध्यचतुष्कविच्छेदे विवादः। यतः सुबोधिकाकारैः 'तत्र मध्यानां चतुर्णामपि तेषां पापतारतम्येनोदय इति। च संहननचतुष्कं दशमं पूर्व च व्युच्छिन्नमित्युक्तम् । KI ननु किं कि संहननं कदा कदा व्युच्छिन्नमिति ? न च रामसवृत्या व्यलेखीदम् इत्यनामोगमहिमति, न उ०-भगवन्तं भद्रबाहुस्वामिनं यावत् षडपि संहन- चानाभोगदौर्लभ्यं छद्मस्थे 'न च नामानाभोगश्छद्मस्थस्येह नानि प्रवृत्तान्यभूवन् , स्वर्गते च तस्मिन आद्यमृषभनारा- कस्यचिन्नास्तीति प्रवादस्य प्रसिद्धतमत्वात् । यत आह चाङ्कितं वज्रं व्युच्छिन्नं । ततः परमर्वाग् वज्रस्वामिनं ऋषभ- स तत्रैव-'यत्तु किरणावलीकारेण तुर्य संहननं व्युच्छिन्ननाराचं नाराचं च व्युच्छिन्नं । भगवति वज्रस्वामिनि मिति तच्चिन्त्यं, तन्दुलवैचारिकदीपालिकाकल्पादौ वर्गमलञ्चकृषि तुर्यमर्धनाराचं व्युच्छिन्नं । पश्चाचार्वाक् चतुष्कव्युच्छेदस्य चोक्तत्वा'दिति । तन्दुलवैकालिकरचनायाः पञ्चमं कीलिकाख्यं गतं । ननु सत्यमुक्तं सुबोधिकाकारेण यत्किरणावलीकारेण का यतः स्पष्टमुक्तं वैचारिके-'संपइ खलु आउसो ! मणू- तुर्य संहननं व्युच्छिन्नमित्युक्तमिति, परं तच्चिन्त्यत्वोक्तियाणं छेवढे संघयणे वट्टइ' ति। | र्व्यक्तिद्वेषदाहमूला । यतः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याः N ॥५३॥ ॥५३॥ Page #64 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति सन्दोहे ॥५४॥ ता परिशिष्टपर्वणि तुर्यस्यैव संहननस्य व्यवच्छेदमाहुः । तया दृश्यते इति तस्य तदा विच्छेद आख्यायि, परं I सहननम् तत्पाठश्चैवं-'दुष्कर्मावनिभिद्वन्ने, श्रीव॰ स्वर्गमीयुषि । द्वितीयतृतीये क्व व्युच्छिन्ने संहनने इति भागमे व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा' इति । आवश्यक दृश्यते । भगवति श्रीवज्रस्वामिनि च चतुर्थ व्युच्छिन्नची पूर्वधराचार्याः, आचार्याः श्रीहरिभद्रसूरय आहरा मिति स्पष्टं दृश्यते, ततस्तैः श्रीवज्रस्वामिनि चतुष्कावश्यकत्तौ-- तम्मि य भगवंते अद्धनारायसंघयणं दसपुव्वाणि य वोच्छिष्णा' इति । आचार्याः श्रीमलय भावरूपत्वात्तच्चतुष्कं व्युच्छिन्नमिति (विवक्षित) कीलिकागिरयोऽपि प्राहुः स्वकीयावश्यकवृत्तौ तथैव, तथाच तत्पाठः- व्युच्छेदस्य तु क्वापि निर्देशादर्शनान्न विवक्षितं । स्पष्टमेतत 'तम्मि य भगवंते अद्धणारायं दसुपुव्वा य वोच्छिष्ण'त्ति । तत्त्वं अबुद्ध्वा किरणावलीकारखचःखण्डनतत्परः सुबोधिकाकारो सत्सु चैवविधेषु शास्त्रसमुदायेषु तदनुसारिवचनं यत्प्रवेदितं यद्वा तद्वा प्रललाप। परमपकर्णनीयमेवागमनीतिपरायणाना तत्खण्डनाय को भवभीररुयच्छेद् विहाय सुबोधिकाकारं । मिति । अधुना सेवातमेव संहननं वर्तते इति निर्विवादन च चोयं यत्-तन्दुलवैचारिकदीपालिकाकल्पोक्तिमनुसृत्य मृत्य मेव । इति आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूतत्कृतं । यतः तन्दुलवैचारिके दीपालिकाकल्पे च वर्तमानमनुष्याणां सेवार्तमेव संहननमिति साधयितुमिष्टं । श्रीमति रिग्रथितः संहननविचारः ॥ च. भद्रबाहुस्वामिन्यायं तद् व्युच्छिन्नमिति शास्त्रेषु स्पष्ट- | ॥५४॥ Page #65 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे H. क्षायोपशमिकभावः (७) | श्रुतधरा मताः। परमावधयश्चाप्ताः, पुनर्विपुलबुद्धिकाः ॥९॥ Hशायोपशमिनोक्तारिक्तं तु मत्यादि, न चैतावन्न लभ्यते । चतर्णी न कभावः ___ शास्त्रेषु श्रूयते सूरे ! भावे क्षायिक एव हि । केवलं | ततः किं ते, मते मिश्रत्वमस्ति भोः ? । ॥९॥ सत्यं त्वदुक्तशेषबोधास्त, क्षायोपशमिके पुनः ॥१॥ तत्र किं कारणं | मेतद्धि, परं नांशेन केवलं । यदेकधैव तत्प्रोक्त-मतो नांशोयस्मात, केवलावरणं ननु । प्रतिक्षणं भवी सर्वोऽनुभवन् ऽस्य वेद्यते ॥१०॥ यथावद्धं केवलस्या-वरणं वेद्यते ननु । क्षपयत्यपि ॥२॥ अनुदीणस्य तस्य स्याद् , रसो मन्दो विशु- | ततः क्षायोपशमिको, भावो नवात्र सम्मतः ॥११॥ सर्व द्वितः। ततः क्षायोपशमिको, भावस्तत्रापि युज्यते ॥३॥ थाऽस्य क्षयस्तु स्याद् , गुणस्थानप्रभावतः। क्षीणमोहस्य, NI यथा क्षायोपशमिके, सम्यक्त्वे कर्मपुद्गलाः । मिथ्यात्वीया नान्यत्र गुणस्थाने तु सम्भवी ॥१२॥ उत्पद्येत विलीयेत, रसे मन्दा, वेद्यन्ते नात्र कि तथा ? ॥४॥ यथा देशक्षयो- यो गुणो मिश्रतामियात् । स एव, न च सम्पूर्णज्ञानं शास्त्रे ऽणूनी, केवलावरणात्मनां । तथा न कि रसस्याऽपि, नाशो तथा मतम् ॥१३॥ न च केवललामेऽस्ति, सत्तायामुदयेऽपि लेओन यज्यते ? ॥५॥ अन्यथा सर्वथा नाशः, केवलावरणस्य च । केवलावरणं, तस्मान् नासौ मिश्रत्वसंयुतः ॥१४॥ न। प्रदेशेन रसेनैव, देशक्षयमृते भवेत् ॥६॥ मत्यादिज्ञा- सम्पूर्णमतिबोधादि-भावेऽपि तन्निरोधिनां बन्धश्वोदय आप्येते नघाताना-मणवः कथमाप्नुयुः । क्षायिकत्वं न ? यत् पूर्ण- सदा, तत्तेषु मिश्रता ॥१५॥ न च मत्यादिबोधानां, पदार्था ज्ञाना मत्यादिभिः क्षितौ ॥७॥ सर्वे गणभृतः श्रेष्ठ-मति- | विषयः समे । कदापि, तत्कथं ते स्युः क्षायिकं भावमाश्रिताः? ॥५५॥ Page #66 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति दो ॥५६॥ । ॥१६॥ यश्चैषां विषयः शास्त्रे, वर्णितः सम्मितोऽमितः । | भवे । कथं तदावृतिर्नूत्ना ? तदेतेऽघातिनो मताः ||२५|| न चैव तद्धि निश्राय क्षायोपशमिकीं स्थितिम् ॥१७॥ न ज्ञानादेर्गुणवृन्दस्य, यथा ज्ञानादिरोधकाः । आत्मनां तेन ज्ञानावरणानां स्याद्, भाव औपशमो यतः । चत्वार्याद्यानि घातीनि चत्वारि दुष्कृतानि तु ||२६|| तथाऽऽत्मनो निरापूर्णानि, सम्भवन्ति न च क्वचित् ॥ १८ ॥ केवलं तु विना बाधसुखादेघतिका इति । नामादीनि न किं घाति - व्यपमोहो-पशमं नैव लभ्यते । मोहोपशमभावे तु विश्राम्येद् देशमवाप्नुयुः १ ||२७|| केवलज्ञानदृष्टी ना - प्येते यावनदावृतेः । घटिकाद्वयम् ।।१९।। पश्चात्केवलविघ्नस्यो- पशमायोद्यतो भवेत् उदयं, न च लब्धे ते हन्येते आवृतेर्बलात् ||२८|| ततो न परं मोहोदयः शान्तः पुनरायति वेपनम् ||२०|| श्रद्धानद- किं मते ते ते, अघातिप्रकृती गणिन् १ । वत्सांशः शेषमर्शनज्ञान - वीर्याद्या अंशतः सदा । सर्वेषामेव जन्तूनां भवन्तिं त्यादिचक्षुर्दृष्ट्यादिको गुणः ॥ २९ ॥ घनो यथैव सूर्याभां सर्वथातारतम्यतः ||२१|| वर्धन्ते हानिमायान्ति चत्वारोऽप्येत वृणुते नहि । केवलज्ञानदृष्टिने, न तथा ज्ञानदर्शने ॥३०॥ आत्मनां । अतो मिश्रो मतोऽमीषां भावः श्रीजिनशासने घनावृतस्य सूर्यस्य, कटच्छिद्रैर्यथा विभा । तथात्मनां तदा॥२२॥ यथा गुणा अवाप्यन्ते, नैतेषामुदये सति । तथा च्छादे छद्मस्थज्ञानदर्शने ॥३१ ॥ लब्धानपि नन्ति तदेते घातिनो मताः ||२३|| ज्ञानाद्या न तदावारि-कर्मणामुदये सति। लब्धेष्वप्यावृत्तिस्तज्म-कर्मणा- यूरिपुङ्गयविरचितः क्षायोपशमिकभावः इति श्रीआगमोद्धारक - आचार्यप्रवरश्रीआनन्दसागर मुदये पुनः ||२४|| नाव्यावाघसुखाद्याप्ति-जीयतेऽसुमतां क्षायोपशमि कभावः ॥५६॥ Page #67 -------------------------------------------------------------------------- ________________ आगमो. द्वारककृति सन्दोहे ॥५७॥ अर्हच्छतकम् (८) | पदम् । अत्रापरेषु सिद्धादि-वनुवृर्त्य पदं यतः ॥७॥ नामा अर्हच्छत हेदादिवनैव, न्यासाः शेषपदेषु तत् । चत्वारः स्वाश्रितास्तश्रीगौतमाय नमः। स्माद् , भावाथै ह्यादिमैयुताः॥८॥ अर्हन्मतोद्भवाः सिद्धा, ISI कम् प्रातध्येयं परं ब्रह्म, परमेष्ठिपदोत्तमम् । | आचार्याः पाठकैर्युताः। मुनयश्च नमस्कार्या, नान्य इत्थं IN अर्हत्पदमयं रम्यं, 'नमोहद्भयः' सनातनम् ॥१॥ स्फुटोदितिः ॥९॥ अतो न यत्र पश्चानां, स्मृतिः शक्या पर- | लोकानुभावसंयोगः, पदेऽत्रैव यतो जिनाः। प्राग्भव- | मात्मनाम् । तत्रैकमेव पाठाई, 'नमोऽहंद्यो' न चापरम् स्यूततन्नामा-नुभावादेव जज्ञिरे ॥२॥ न्यासास्तेषां गतास्त- | ॥१०॥ अनित्या द्वादशांगीयं, सर्वतीर्थेषु शब्दतः। ध्रुवं त्रा-ख्यायन्तेऽतो मनीषिभिः । नाम्ना जिना यतः ख्याता- | पदं नमोऽर्हद्भ्यो, न तच्छब्दार्थभेदभाक् ॥११॥ अतो गत्यन्याख्यातानि जिनेशिनाम् ॥३॥ स्थापना सत्यसंन्यास-चीत- न्तरे यातो,ऽमुष्माजातिं स्मरेत् पदात् । एवं इंडिकयक्षाद्या, रागत्वादिभिर्वृता। मूतिर्मता, तथा द्रव्ये, जिनजीवाः परे | दृष्टान्ता योग्यताभृतः ॥१२॥ न केवलेन नाम्नते, वन्द्यन्तेनहि ॥४॥ भावतस्ते जिनाः ख्याता, ये तीर्थस्थापनोद्यताः।। हन्त आदरात् । वृतास्ते पञ्चकल्याण्या, गर्भाज्ज्ञानत्रयान्विताः प्रातिहार्याष्टकोपेताः, सर्वातिशयशोभिताः ॥५॥ परमेष्ठिप- ॥१३॥ जाता गार्हस्थ्यमाप्तास्ते, जातु संक्लेशिनो नहि।। देष्वाद्यं, पदं स्वाभाविकं ततः । अर्हत्त्वं भगवत्त्वेन, युतं | कायपापा अतो नेपा-मायुर्बन्धश्चिरादपि ॥१४॥ सर्वदा । सिद्धं स्वभावतः ॥६॥ अतो न भावमात्रस्या-नुवृत्त्यर्थ परं | देवराजानां, नरेशानां सयोगिनाम् । सदा पूजापदं तेना-हन्तः ॥५७॥ NE Page #68 -------------------------------------------------------------------------- ________________ कम् स्तुत्यान्विता मताः ॥१५॥ श्रामण्यमाप्य पूज्यास्ते, रागद्वेषौ तीर्थ्याः स्वस्वमते स्थिताः । विशेषेण विभागे स्यात्तेषां वीर्य आगमो- । अर्हच्छतपरीपहान् । इन्द्रियाणि कषायांश्च, सर्वान् हन्युः क्षणे क्षणे वचोगतम् ॥२४॥ नैते पणां निकायानां, ज्ञानं विभ्रति द्धारककृति-IA ॥१६॥ साधुचर्यां परामेते, लब्धारस्त्तेन गीयते । शास्त्रे मूलतः । लोकदृष्टया त्रसान् जीवान् , यदेते मन्वते परे सन्दोहे शङ्खादिदृष्टान्त-वृन्दं तद्भावसिद्धये ॥१७॥ ध्रुवं निन्वन्ति ॥२५॥ एवं च जीवबिन्दु ते, मन्यन्ते सिन्धुसभिमान । ॥५८॥ कर्माणि, ज्ञाननादीनि मूलतः । ततः केवलमाप्याहन्, ध्रुवं स्थावरान् जीवभावना-विदन्तः किं वृषब्रुवः ? ॥२६॥ अहिंतीर्थ प्रवर्तयेत् ॥१८॥ इमे संसारिणो जीवाः, पशुपाया साध्येयवद् वृतं, न देवेषु न चागमे । नाचारो हेतवो नास्या, जडाशयाः॥ जन्मान्तादिवशं यान्ति, सिंहस्थाने मृगा यथा ईयाद्या लेशतस्त्विह ॥२७॥ न तत्कृतेः फलं नास्या, ॥१९॥ इमांस्त्रातुं ततस्तीर्थ-पज जिन आदितः । करोति. | बाधाया दोषसंहतिः । तदहिंसावचस्तेपा, जैनानाक्रष्टुमाततम् तेन गीतो हन्, महागोपः श्रुतो रैः ॥२०॥ तीर्थीया अप- ॥२८॥ क्योद्यताश्च कृष्णाद्या, ब्रूयुधर्म कथं दयाम् ? । रेपि स्वा-नीशान् पाशुपतीन् जगुः । परं ते न पशोभिन्ना, आदर्शपुरुषा हिंस्रास्तर्हि ब्रूमः परान् किमु ? ॥२९।। ततः । अणन्तः पुद्गलाश्रयात् ॥२॥ पशुजातियथा सिंहो, मतः | षण्णां निकायानां, पुत्रवत्पालनापरः । महामाहन इत्युक्तो- IN ॥१८॥ पशुपतिस्त्विति। तन्नायमिति गीतोहन , महागोपतया बुधैः । ऽहेनेवोत्तममार्गगेः ॥३०॥ न चात्राखेटकानुज्ञा, युद्धाय ॥२२॥ पञ्जरान्तर्यथा श्वानो, घातकाः स्युः परस्परम् । तथा प्रेरणं न च । न च कस्यापि शत्रुत्वं, किन्तु रक्षेव जन्मिनाम् | स्वार्थपरा जीवास्ततस्तद्वारणं हितम् ।।२३। अहिंसावादिनः सर्वे, ॥३१॥ न चात्र शत्रवो मा, अमर्त्या वा यतो वधः । Page #69 -------------------------------------------------------------------------- ________________ बा अर्हच्छत 'कम् A तेषां कर्त्तव्यतास्थानं, सर्वेधत्रास्ति मित्रता ॥३२॥ कोऽप्य- | व्यावाधवर्जितम् ॥४०॥ सार्थवाहश्च सार्थेन, वहन् सार्थान आगमो TAI कार्षीन्न पापानि, कोऽप्यङ्गी मा च भूद् व्यथी। मुक्ति | यथा सदा। भवारप्ये व्रजन्नर्हस्तथा रक्षेत् सुमार्गगान् द्वारककृति-IN गच्छन्तु सर्वे.मी. मैत्रीति यत्र गीयते ॥३३॥ महामाहनतेषां | ॥४१।। ध्येये समे पि वृत्तौ न, समा यत् सा क्रियात्मिका। सन्दोहे तत. संयमोद्योगकारिणाम् । क्रियागतं फलं चेदमहत्ताथा | क्रिया शक्त्युद्भवा शक्ति-न सर्वेष्वसुषहिता ॥४२॥ तदत्र गतोपमम् ॥३४॥ मोक्षसाध्यं मतं जैनं, पनिकायदयापरम् । सर्वविरतिस्तथा देशवतात्मिका । सरणिः सम्मता द्वेधैकउक्त्वा तसिद्धये रत्न-त्रयीं चख्युर्जिनेश्वराः ॥३५॥ जुर्वका तथा परा ॥४३॥ प्रयाणं मोक्षगामी न, भनक्त्यत्र रत्नानामाकरः सिन्धुस्तत्तत्पारग आप्नुते । रत्नानि सुरसे- द्विधाध्वनि । व्याघ्राभ्यां रागरोषाभ्यां, स्वंरक्षन जिनवाग्रतः व्यानि, तत्कृन्निर्यामकोत्तमः ॥३६॥ यावजीवं मुनीन्द्राणां, ॥४४॥ प्राङ्ग निरुध्याप्रशस्तौ तौ, शस्तावारुह्य द्राग् भवी । रत्नत्रय्याः समादृर्ति । कारयन् धारयन सर्वान, पोते निरालम्बत्वमायातश्छिनत्येतो तु सुन्दरौ ॥४५॥ ततः स्थानं संयमनामनि ॥३७॥ प्रतिक्षणं नयन वृद्धि, मुनिरस्य श्रयेद् भव्यो, जिनवाक्यमनुश्रितः । स्त्रीपण्डकादिसंसर्गमहात्मनः । सर्व सहायमासाद्य, सिद्धिपुरं प्रयात्यलम् ॥३८॥ हीनं मुनिभिराश्रितम् ॥४३॥ यत्र न ब्रह्मबाधा स्यात् , महानिर्यामका एते, गीताः शास्त्रे जिनेश्वराः। नान्ये यद् स्याच्च संयमसाधनम् । तत्स्थानमाश्रयन् मोक्ष-मेत्यवश्यं भवपाथोधौ, शेषाः सर्वे निमजकाः ॥३९॥ वेलाकुलं गता सुधीर्यमी ॥४७॥ जैन एव मतं शास्त्रे, द्वयोः स्थानं वार्धेः, परंपारं समीयति । तत्र यानं परं सार्था-धीनं । पृथक् पृथक् । मुमुक्ष्योः पुंखियोर्यस्माद् , दुर्जयो मोहसम्भवः ५९॥ Page #70 -------------------------------------------------------------------------- ________________ आगमो अर्हग्छत द्वारककृति कम् सन्दोहे ॥६०॥ DORE ॥४८॥ यथाऽरण्यं गतः सार्थो, रक्षति स्वं दवानलात् । | यथङ्गया मलं तैलं, शोधयित्वा स्वयं व्रजेत् । प्रशस्ता तथा क्रोधादिदावाग्नेरत्र रक्षोक्तितोर्हताम् ॥४९॥ दग्धाः विषयास्तद्वद्विनाश्याचं स्वयं ययुः ॥५७॥ विषयाश्च कषापरं स्वयं क्रोध-मुखदावेन सन्ततम् । स्त्रीशस्त्रालङ्कता मूत्ति- | याश्च प्रशस्ता यन्न बन्धनम् तनुयुः कर्मणां किन्तु, विदध्युस्तेषां नांशादरागिता ॥५०॥ शान्ता मूर्तिर्जिनेन्द्राणां, निर्जरां पराम् ॥५८॥ परं रागः प्रशस्तोऽसौ, यो गुणे वामाशस्त्राक्षवर्जिता । प्रसन्नास्या नसोऽग्रेऽक्षि वपुः पर्यङ्कगं | गुणधारिणि । द्वेषस्त्वपगुणे नैवा-गुणिनि वैरवर्धकः ॥५९॥ यतः ॥५१॥ परे तु वीतरागत्व-द्विषः क्रोधादिसङ्कलाः। बहुविनानि यानि स्युस्तानि श्रेयांसि यद्भवे। ज्ञानघ्नाफलाप्राप्तिं पुरः कृत्वाऽरागतां दूषयन्त्यलम् ॥५२॥ चिन्ता- दीनि कर्माणि, न मिथ्यात्वादिहानि तु ॥६०॥ मोक्षमार्गे मण्यादिवद् भावो, गतरागद्विषां न किम् । अत्र न प्राप्य | जिनोद्दिष्टे, ब्रजन भव्योऽपि वाध्यते । परिषहोपसर्गस्तजेया मन्येभ्यः, सदा जीवो गुणालयः ॥५३॥ विषयाणां वशं एते शुभात्मना ॥६१॥ जयाच्चैषां क्षयोऽधानां, मुनितायाश्च नैव, शब्दादीनां व्रजेत्सुधीः । आकृष्यते ध्रुवं निन्युर्जी पालनम् । पराजये द्वयं नश्येदेभ्यस्तत्तजयी भवेत् ॥६२॥ M संसारसङ्कटम् ॥५४॥ नैषु सज्यं न वा द्वेष्यं, किन्त्वरक्त- मुनिता संयमोद्योगोऽप्रमत्तस्य निरन्तरम् । नोद्विग्नः संयमार्थी KM द्विपात्मना । जेया नान्यः शिवः पन्थाः, सन्त्यक्षाणि समानि | स्याद् यतः स्वाध्याय संगतः ॥६२॥ अन्नं प्राणा न चाकाले, यत् ॥५५॥ प्रशस्तान् विषयाञ् श्रित्वा, जिनमूर्त्यादिगान् मृत्योरागम इष्यते । साध्यो मोक्षश्च सिद्धो न, तत्तिः भवी । भववार्धेस्तों यायाद् , ध्यानं शस्ततरं श्रयन् ॥५६॥ | प्रासुका मता ॥६४॥ द्विचत्वारिंशता दोषैर्मुक्ता भिक्षोदिता Page #71 -------------------------------------------------------------------------- ________________ आगमो A जिनः । मोक्षसाधनहेतोर्यत् ,साधोदेहस्य धारणम् ॥६५॥ | महत् ॥७३॥ जीवानां संसृतौ कर्माण्यरयो नंस्ततो ह्यमून् । । अर्हच्छतद्धारककृति मुमुक्षुर्भव्यजीवः स्यान् , मोक्षतानस्तथा यथा। यावन्मोक्षं अरिहन्तार उच्यन्ते, जगत्पूज्याः सनातनाः ॥७४॥ मृता न सन्दोहे भवेष्वन्येष्ववश्यं संयमं श्रयेत् ॥६६॥ अष्टभिर्जन्मभिनित्यं, ते परां यान्ति, गति सिद्धि विना ततः । अर्हाः सिद्धेरवश्य ॥६॥ II चारित्रं पालयन् भवी । अवश्यं मुक्तिमाप्नोति, मृतेर्वाधा न तदर्हत एव ते. ततः ॥७५॥ एवंविधा जिनाः कालाल्लोतच्छिवे ॥६७॥ एवं निर्याणमार्गस्य, देशका वाहकाश्च ये। कोत्तमपदं गताः । अनादैर्यत्तथाभव्य-भावो कृत्रिम इष्यते ते महासार्थवाहाः स्यु,-भवारण्ये जिनेश्वराः ॥६८॥ अर्हन्तो ॥७६।। परापरे सथामावाः, पारंपर्येण तद्गताः । विशिष्टा नैव संसार-मन्यां वा गतिमियरति। किन्तु कर्मरजः क्षिप्त्वा- लोकजीवेभ्यस्तेन लोकोत्तमा इमे ॥७७॥ आद्यं सम्यक्त्वSSप्नुवन्ति ध्रुवमव्ययम् ॥६९॥ व्रतं घाताय पापानां, | मप्येषां, विशिष्टं यत् फलं परं । जिनवं तस्य केषांचिसंवराय नवात्मनां । परीषहोपसर्गाणां, जयात् संवरनिर्जरे देवतत्स्यात् तथाविधम् ॥७८॥ वरबोधिं लभन्ते ते, यदा ॥७०॥ तीर्थस्य स्थापनं दिष्ट्वा, द्वादशाङ्गी तनोत्ययं । तर्हि विकल्पनम् । भवतीति यदेतेऽत्र जीवास्तिष्ठन्ति किं IA कर्मशत्रुविधातेन, सर्वान्नेतुं परं पदम् ॥७१॥ जीवि- | भवे? ॥७९॥ यतो निस्तारकं जैन, शासनं रविसन्निभं । स तान्तं च संप्राप्तो, जिऽनोवश्यं विनाशनम् । समुद्घातेन संधत्ते:- अन्धकारे कथं रक्ता, भवे दुःखाकरेऽसवः ।।८०।। सर्वा/ न्यथा मोक्षे गमो नहि ॥७२॥ अयोग्यन्तं समायातोडलेश्यो नेतांस्ततो जैन-वचनांशुभिरुध्धृतान् । कृत्वा मोक्षं नयाहन्ति समान्यपि। कर्माणि तत ऊर्ध्वं स, याति सिद्धिपुरं म्याशु, नान्यथा मम निवृतिः ।।८१॥ यैवं चिन्तयतोऽस्य १६१४ Page #72 -------------------------------------------------------------------------- ________________ द्वारककृति-II आगमो- KI स्यादर्हदादिपदाश्रिता, । आराधना परार्था सा, नावि- | तुष्टुवुः। नन्दीश्वरे महं कुर्युः, प्रभावाजिनराङ्गतात् ॥१०॥ अच्छत कस्य यथाम्बुधौ ॥८२॥ विंशतेःस्थानकानां याऽऽराधना जाते सुराचले स्नात्रं, विदध्युः, परमद्धिभिः। सदेवा देवनेतारः, धार्मिके जने । नवपद्याश्च भेदोऽयं, स्वान्याभिप्रायगो द्वयोः पश्चात् पुर्यां नृपः सृजेत् ॥९१॥ दीक्षाया उत्सवं कर्तु, सन्दोहे ॥८॥ विचारोऽयं जिनैब्धो, यावजिनभवे भवेत् । समेऽपीन्द्राः समीयरुः । देवदुष्यं च वामे से, जिनस्य ६ि२॥ अपूर्वकरणारोही, तावद् ध्रौव्येण तिष्ठति ॥८४॥ अस्माञ्च चिक्षिपुर्मुदा ॥९२॥ जाते कैवल्यबोधेऽस्य, देशनार्थ जायते पुण्यं, तीर्थकृन्नामसंगतं । जगत्पूज्यत्वदानाह, त्रिज- | जिनेशितुः । तीर्थस्य चक्रिरे देवाः, सेन्द्राः समवसंसरम् गत्यपि सौख्यदम् ॥८५॥ च्यवनादीनि सर्वेषां, जन्तूनां | ॥९३॥ जातो यत्र न पूर्व स्याजिनसमवसंसरः । तत्रावश्यं 6 पञ्च शर्मणे । अद्भुतं जिनमामेदं, किं न कुर्याजगत्त्रये ? | सुराः कुर्युः, समवसृति मण्डनम् ॥९४॥ अत्रागच्छेन्न ॥८६॥ जिननाम्नः पुरा बन्धाद्, यद्यायुर्नरकेऽर्जितं । चेच्छ्राद्धो, योजनेभ्यो बले सति । द्वादशभ्यो भवेत्तस्य, यात्यसौ न तु तत्रास्य, दुःखं तद्विधमाश्रयेत् ॥८॥ न प्रायश्चित्तस्य सङ्गतिः ॥९॥ निर्वाणे श्रीजिनेशानां च लोकं गतो दैवं, प्राक् षण्मास्याच्युतेर्व्यथी । उभयत्रापि जाते हर्षशुचाकुलाः । कुर्युर्महोत्सवं शक्रा, गत्वा नन्दीश्वरं वैशिष्टयं, जिननाम्नो भवेत् परम् ॥८८॥ अम्बा स्वप्नान्नि- | तथा॥९६। निर्वाणमहसोद्योते, जाते पश्चात् त्रिलोक्यपि । शीक्षेत्र, चतुर्भिरधिकान्दशगजादीन् । पश्यति तीर्थ-कर- जिनोच्छेदाद् भवेन्मग्नान्धकारे दुस्तरे क्षणम् ॥९७॥ जिने- HI ॥६॥ नामप्रभावतः ॥८९॥ च्यवनेऽस्य समेऽपीन्द्रा, शक्रस्तुत्या तु | शानां जनिर्दीक्षा, व्रतानां पालनं सह । विहृत्या सहनं सर्व, Page #73 -------------------------------------------------------------------------- ________________ उद्यमपं परोपकृतिकर्मठम् ॥९८॥ पूजा जिनेश्वरततेर्भुवने वृषस्य, जाय-मानमर्थं तथेक्षते ॥२॥ कार्यप्राप्यविकार्याणि, हेतवो म आगमोपौढिं परां निगदितुं सहते समन्तात् । तद्देवधर्मबहुमानपरैः विविधास्तथा । वैचित्र्यं सम्पदानानां, सम्बन्धाश्च वचो चदशिकाः द्धारककृति || सदेयं, कार्या यतोऽव्ययपदं लघु लभ्यतेऽस्याः ॥९९॥ ऽतिगाः ॥३॥ स्थानान्याधारभूतानि, कर्तारो विविधाः सन्दोहे IN (वसन्ततिलका) पुनः । सर्वमेष जिनो वेत्ति, ज्ञानात् तत्प्रथमक्षणे ॥४॥ जिनानां दर्शितु मौदि, व्यधामर्हच्छतीं मुदा। यद्यथा ज्ञातमर्हद्भिनं तद् जायते तथा । महाशिलालभन्तां प्राणिनोऽमुध्या सततानन्ददं पदम् ॥१०॥ कण्टकेऽतो, जगाद ज्ञातनन्दनः ॥६॥ ज्ञातं श्रुतं च इति आगमोद्धारक-आचार्यप्रवर श्रीआनन्दसागरसरिवरवि विज्ञात-महतैतद् विनिश्चितम् । वज्री विदेहपुत्रोत्र, जेता रचितं श्रीअर्हच्छतकम् । नान्ये गणाधिपाः ॥६॥ कालिके च निषेधो यः, स | त्वाशीर्वादमूलकः । निमित्तं च गृहस्थान् स्यादत्र तूक्तं M गणाधिपम् ॥७॥ एषा वज्रार्गला भावि-चिन्तारोघे मनउद्यमपंचदशिका (९) स्विनाम् । शतशो पि कृते यत्ने, नार्हद्दष्टेविपर्ययः यस्य द्रव्यस्य जीवादे-र्यदा यत्र यथा यथा । भावि ॥८॥ लोके यथा नृणां बुद्धिमता भाविप्रकाशिनी । KI कार्य तथा सर्व, जानात्यर्हन् प्रतिक्षणम् ॥१॥ ज्ञातो | पुंसां स्युरुधमा भावि-भावमाश्रित्य न परे ॥१॥ | मावितया वस्तु-भाव आद्यक्षणेऽर्हता । तत्र तत्र क्षणे | एवं विचिन्त्य स्वस्थः सन्, रमेतात्मनि बुद्धिमान् । NI ॥३॥ Page #74 -------------------------------------------------------------------------- ________________ आगमो- द्वारकति A सन्दोहे ॥६४॥ । सुखे दुःखे भये शोके, जीविते मरणे पि च ॥१०॥ | कुर्वन् स्तात् श्रेयसे जिनः ॥१॥ बोधिर्येन तथालब्धो, I क्रियाद्वानन्वेवं किं जगत्यस्मिंस्तीर्थस्य स्थापनं जिनः । करोति | भव्यत्वपरिपाकतः। विंशत्या स्थानकैर्यस्मा-जातमाहन्त्यकि निवृत्त्यै कि, यतन्ते भविका अपि ॥११॥ सत्य- मनिमम ॥२॥ भव्यत्वमेकधा सर्वेष्वपि प्राणिषु प्रोच्यते। परं त्रिर्शिका मुक्तं परं तीर्थ-करैदृष्टं शिवास्पदम् । प्राप्यं ज्ञानादिभि- विचित्रफलदं, सामय्याश्चित्रता यतः ॥३॥ चतुर्णी शरणं भव्यन वृथा तीर्थस्थापनम् ॥१२॥ नाकारणं भवेत्कार्य, गच्छेज जिनादीनां वृषोद्यतः। निन्दन स्वीयं दुराचारं, दृष्टं विश्वे पि तीर्थपैः । तन्मोक्षकारणान्याप्य, यत्नो सुकृतं चानुमोदयन् ॥४॥ एवं भव्यत्वपाकस्स्यात् , ततः ( मुक्त्यै ) भव्यैः प्रवर्त्यते ॥१३॥ अतोत्र शासने जैने, | पापपराक्रिया। ततो धर्मस्ततो दुःख-फलसंसारसंक्षयः॥५॥ न वादः केवलो मतः। भाविरूपः, परं पश्च-हेतुकः सर्वसिद्धये ॥१४॥ तद् भाविना सहानेन, यत्नः सम्य वीतरागा अशेषज्ञा, इन्द्राच्यास्तत्त्वदेशिनः। त्रैलोक्यगुरवः | सर्वे, इति पर्षद्भय उचिरे ॥६॥ यथावादी तथाकारी, ग्गादिषु । भव्यानां योग्य एवाय-मानन्दलय आत्मगः । ॥१५॥ इति आगमोद्धारकाचार्य-श्रीआनन्दसागरसूरि जिनो, नैव हरादिवत् । विरुद्धयोगवांस्तस्मादेषोपादीयते बुधैः संन्धा उद्यमपञ्चदशिका ॥ ॥७॥ चरणान्मोक्ष एतच्च, ज्ञानात् तद्दर्शनात् तकत् । ग्रन्थिभेदात्स चापूर्वादनाभोगात्परं तकत् ॥८॥ स च क्रियाद्वात्रिंशिका (१०) | भव्यत्वपाकेन, मतिमंस्तत् निवेशय । चित्ते भव्यत्वपाकस्य, ‘नखशुदीप्रदीपौष प्लुटप्रन्यूहसंहतिः। संहति कर्मणां सिद्धयै, | महिमानं गतोपमम् ॥१॥ नन्वेवं नोद्यमः कार्यो, धर्माय MI ॥६॥ Page #75 -------------------------------------------------------------------------- ________________ क्रियाद्वात्रिशिका A मतिधारिभिः। भव्यत्वपरिपाकेन, सर्व भव्यं भविष्यति | त्व-पाको पि यत्नमन्तरा । ज्ञानाद्यधिगमं मुक्त्वा, भव्यो आगमो. A ॥१०॥ कृतिसाध्ये कृतो यत्नः, फलवान्न खभावजे। न भवतोऽमुचत्॥१८॥ः वृष्टिोघाऽकणे क्षेत्रे, नेकशस्तद् बुधः द्वारककृति अभव्यत्वविनाशाय, न जिनेन्द्रो पि यत्नवान् ॥११॥ किमु । सबीजे मन्यते क्षेत्रे, मोघां वृष्टिं कदाचन ॥१९॥ सन्दोहे अनन्तशो नरो जातो, दृष्टो पि जगदीश्वरः। पूजितो | उपदेशः श्रुतः शुभ्रो, जिनेशवदनोदितः। विना भव्यKil विविधर्द्धयाऽसौ, स्थापितो हृदयाम्बुजे ॥१२॥ साधर्मिकैः त्वपाकं न, फलवानभवद् भवे ॥२०॥ तथापि कश्चिदे समायोगस्तद्भक्तिर्मानपूजने। तेषां कृते कृतं चैत्य, पौष- वांगी, विनोपदेशमाईतम् । सम्यक्त्वं लभतेऽसङ्ख्य धाय च मन्दिरम् ॥१३॥ सपर्या गुरुवर्याणां, सामायिक- | गुणः पुनः श्रुतादरात् ॥२१॥ ततो भव्यत्वपाकाय, स्य सत्क्रिया । पोषधप्रतिक्रान्त्योश्च, कृता तीर्थादिसेवना चतुःशरणमुख्यकम् । अनुष्ठानं सदा कार्य, भव्येन ॥१४॥ सङ्घस्याधिपतिर्जातस्तीर्थोद्धारकरो पि च। सप्त- मुक्तिमिच्छुना ॥२२॥ मोक्षकतानमानसा, न जीवेन क्षेत्र्यां क्षिपन् द्रव्य, दयापात्रे च सन्ततम् ॥१५॥ कदाचन । लिङ्गित्वेऽनन्तशो लब्धे, कृता धर्मकृतिर्मचारित्रं चीर्णवान् वैयावृत्त्यं च विनयं तपः। दशपूर्वी नाक् ॥२३॥ व्यवहारमितेऽनन्त-कालादङ्गिनि सम्भवम् । पपाठोनां, प्रव्रज्याऽदायि शोभना ॥१३॥ असत्सीत् खीकृत्यैतत् समं प्रोक्तं, तत्राप्यस्ति विचारणा ॥२४॥ किश्चिदपि न, विना भव्यत्वपाकतः। विहितं नैकशो| माता पिता सुतः पुत्री, भार्या सर्वेऽपि जन्तवः । यावत्कृयस्मानिर्वृत्तिर्नेयताऽभवत् ॥१७॥ सत्यं किन्तु न भव्य- त्यो ह्यआयन्ता-नन्तांशे तन्न सत्क्रिया ॥२५॥ यच्च द्रव्यतया PRA ॥६५॥ Page #76 -------------------------------------------------------------------------- ________________ शिका ! चीर्ण, धर्मानुष्ठानमङ्गिभिः। तद्भावधर्मसिद्धयर्थ, ज्ञेयं , जना, इदं चित्ते धृत्वा विदधतु सदानन्दसुकृतम् ॥३३॥ KI आगमो ঙ্কিারিज्ञानसमन्वितैः ॥२६॥ आरूढेऽन्तिमसोपानं, प्रविशेत् । इति आगमोद्धारकाचार्यप्रवर-श्रीआनन्दसागरसूरिसंदृब्धा द्धारककृति- सौधमूर्धनि । नैतावताऽन्त्यसोपाना-रोहो व्यथों मनीषिणाम् | क्रियाद्वात्रिंशिका ॥ सन्दोहे ॥२७॥ भवसङ्ख्यासमादेशे, विहिते सर्ववेदभिः । यथाsधर्मी भवं भ्रान्तो, दीर्घ, मुक्तो वृषाल्लघु ॥२९॥ तथाभ अनुक्रमपंचदशिका (११) व्यत्वापाकस्यालम्बनेन वृषोज्ज्ञिताः । भवेटन्ति श्रुतादेशोद्यता मुच्यन्त आरतः ।।२९।। कृतो न निष्फलो धर्मः, अनव्ययकृतोक्तोऽत्र, भावो द्रव्यनिभः खलु । उत्पकदापीति जिनेशवाक् । यतते मतिमारतस्माद् , धर्माय तिव्यययुक्तानि, द्रव्याणि प्रतीतिमयुः ॥१॥ उत्पन्नविगतमत्सरः ॥३०॥ संशयानो यथा माषान , दन्ना भुञ्जन् गमोक्तानि, तनिषद्याद्वयेऽग्रिमे । यत्नस्वभावयुग्मोत्थावुत्प विकारवान् । जातस्तथा सृजन् धर्म, कुमत्युग्राहितः पुनः तिविगमोभयौ ॥२॥ नैकः कर्ता न हर्ता चा-नादिभा- A IN ॥३१॥ नियति नियतं रम्या, भव्यत्वं पाकसन्मुखम् । बोऽयमर्थगः । तदभावाव्ययता द्रव्ये, तत्सर्व ध्रुवतान्वित जानीहि त्वं यतो जैने, रतो धर्मे कृतादरः ॥३२॥ यथोक्ता- ॥३॥ परदर्शनधिक्कारकारीयं जिनपैः सदा। निषद्यानां कारं स्यात परिणतिमितं शास्त्रवचनं, जिनेन्द्रोक्तं सिद्धये त्रयी सर्व-गणिभ्य उच्यते पुरा ॥४॥ स्वान्यसिद्धान्ततत्त्वानां, हृदयतनुवाकसत्कृतिपरम् । विपर्यस्तं शस्त्रं भवगहनदं कोविद- जाते बोधे वचोऽतिगे। समेऽपि गणिनः सूत्र-रचनायां ॥६६॥ च Page #77 -------------------------------------------------------------------------- ________________ आगमो द्वारककृतिसन्दोहे अनुक्रमपञ्च হিস্কা ॥६७॥ दधुर्मतिम् ॥५॥ गणभृन्नाम यत्कर्म, प्राग्जन्मनि समर्जि- | आम्नायते बुधैः । आचारादिक्रमेणात्र, बुद्धिर्यत् प्रामवधिनी तम् । तस्योदयात् समेऽप्येते, सूत्रग्रन्थे समोद्यमाः ॥६॥ ॥१४॥ अयं नो शेमुषीलेशो, न कणोत्राग्रहस्य च । मुन्धा धर्माय सङ्ग्राह्या, इत्युक्त्या गणिनः समे। चक्रुरे- बुधानन्दप्रदः पक्षः, श्रेयसे सर्वदेहिनाम् ॥१५|| इति आगमोकादशाङ्ग्यास्तां, रचनां मुग्धसौख्यदाम् ॥७॥ चतुर्दश तु द्धारकआचार्यप्रदर-श्रीआनन्दसागरसूरिपुङ्गवसंदृब्धा अनुक्रमपूर्वाणि, पृथगर्हद्वचःश्रितैः। क्रियन्ते तेन तद्धा, निषद्या- पञ्चदशिका स्तु द्विसप्तकाः ॥८॥ रचनाक्रम एपोऽत्र, बोधनं पुनरहता। पूर्वाणां प्रथमं सर्वशासनं धार्यते तकैः ॥९॥ देशनारचना- . क्षमाविंशतिका (१२) स्थापनासु यद्यन्मतान्तरम् । दृश्यते तत्तु कालस्य, वैचि- क्रोधस्य निनिमित्तस्य, यो विधाता न गण्यते। विदुषां व्यान्न तु तत्त्वगम् ॥१०॥ अभ्यस्यमान विद्यानां, नराणां समवाये, यन्न स प्रेक्षापरः पुमान् ॥१॥ अजीवेऽपि रचनाक्रमः। सुगमानां पुरो दृम्भो, दुर्गमानां पुनः पुरः च मृत्स्नादौ, कुध्यत्यास्फाल्य यः स्वयम् । अवीक्ष्यात्मा ॥११॥ इति स्यादङ्गरचना-ऽऽदौ पुनदृष्टिवादिकी । पश्चात् मतिं तं को, गणयेत् सुज्ञपङ्क्तिगम् ॥२॥ आक्रोपरं न वत्मैतदत्र लोकोत्तरे नरे ॥१२॥ दृब्ध्वा पूर्वाणि | शादिक्रियायुक्त-जीवेभ्यः क्रुध्यति प्रभुः । तदा स्वचेतसा निश्शेष, दृब्धं वाग्गोचरं श्रुतम् । शैक्षाद्यर्थ ततोऽङ्गानां, बुद्धिमाविष्कृत्याद उद्धरेत् ॥३॥ येनाक्रोशत्ययं मां स, रचना गणधारिणाम् ॥१३॥ अनुयोगादिकः सर्वः, क्रम | दोषो मय्यस्ति वा न वा। चेदस्ति तर्हि किं ༢༤༠༤༢༩༤=༤ ॥६७॥ Page #78 -------------------------------------------------------------------------- ________________ तिका ISI कोषस्तं मूलादुद्धरिष्यति ? ॥४॥ आमं चेत् कलिकालस्य, | प्रारब्धेऽज्ञेन चिन्तयेत् । मतिमान् सर्वथाऽभीष्टं, न मे II आगमो क्षमाविंशाKi माहात्म्यं किं वचोतिगम् । त्वयाऽऽप्तं क्रोधमादृत्येहसे | धर्म विवाधते ॥१२॥ अज्ञस्तु धर्मबाधायै, प्रवृत्तो न हि त द्धारककृति ख्यातिमदोषगाम् ॥५॥ त्वय्यंशतोऽपि नास्त्येवाक्रोशेद् शोचति । सारासारविवेको हि, स्वप्नेप्यज्ञस्य नास्ति । सन्दोहे येन परो नरः । दोषश्चेत् किं मृषावाद, रोखूमज्ञस्य त्वं यत् ॥१३॥ ज्ञानक्रियामयो धर्मः, कदापि बाध्यतेऽसता । ॥६८॥ क्षमः ? ॥६॥ विरमेत् तु मृषावादात् , कथञ्चिदाप्य सद्धि- आत्मारामतयाऽऽश्लिष्टं, धर्म कोपि न बाधते ॥१४॥ । यम् । त्वं विधाय क्रुधं तस्मै, किं वारयितुमीश्वरः ? एवं चिन्तयतः साधोधर्मः आद्यः क्षमामयः । तिष्ठत्यव्ययधा ॥७॥ किं चाज्ञानां स्वभावोऽयं, क्रुध्यति ज्ञेभ्यः सर्वदा। माप्त्यै, यः सर्वज्ञैग्दीरितः ॥१५॥ क्रोधाविष्टो नरः विचारयन्ति ते नाल्प-मपि हेतुं क्रुधिं व्रजन् ॥८॥ प्राक् स्वं, सर्वतो देहमुज्ज्वलेत् । शिरो भ्राम्यति नेत्रे स्वे, न च जगति केनापि, कस्यापि परिवतितुम् । स्वभावः | ज्वलतोऽदृश्यवह्निना ॥१६॥ नासाऽमानं विकसति, शक्यते त्वं किं, शक्तोऽज्ञस्यापि तत्कृतौ ? ॥९॥ यथा- | ओष्ठयोः भूरिकम्पनम् । गले शोषः कटौ त्रोटिः, पादयोः ग्निना गृहे दीप्ते, पुण्यं यद् यन्न दह्यते। कृत्वा- स्थिरता न हि ॥१७॥ दाहो दाह्यस्य स्याद् योगे, ssक्रोशं अडस्तुष्टो, व्यधान्नापकृतिं पराम् ॥१०॥ हतोऽ- वह्निना नान्यथा क्वचित् । स्मृतिमात्रेण चित्तेऽग्निः, क्रोधाप्यज्ञेन मनसा. चिन्तयेन्मुनिसत्तमः । ईशः को रोद्धमज्ञं ध्मातस्य दृश्यते ॥१८॥ मह्यमाक्रोशयन्नेष, सन्तोष मनसैति स्यानिर्हेतुं मारणोद्यतम् ॥११॥ जीवितव्यपरोपेपि, यत् । मम तत्तादृशं कर्मा-दितं साम्प्रतमस्ति नः ॥१९॥ ॥६॥ Page #79 -------------------------------------------------------------------------- ________________ आगमी अस्ति चेत् कर्मबन्धस्यास्येदं जातं तकत् पुनः । त्वं तद- | ‘जा जयमाणस्स भवे, विराहणा मुत्तविहिसमग्गस । अहिंसा सस्यास्ति बन्धाङ्गं, नात्मनेदं किम्हसे ? ॥२०॥ युग्मम् ।। इति- सा होइ निजरफला, अज्झत्यविसोहिजुत्तस्से' ॥१॥ विचारः द्वारककृति आगमोद्धारकआनन्दसागरसूरिपुङ्गवंविरचिता क्षमाविंशतिका। त्योपनि क्तिगाथायास्तत्त्वं प्रकरणं चाबुद्ध्वा विराधनाया KI. सन्दोहे नियतफलवत्तामपरपन्ति, प्रत्युत च निर्जरां विराधनायाः अहिंसाविचारः (१३) फलतया वर्णयन्ति । तन्न सम्यक्, प्रथमं तावनैषा गाथा प्रकरणमाश्रिता, तत्रापकरणप्रकरणस्य प्रस्तुतत्वात् , तत्र ऐनमः । ननु के हिंसकाः के वाऽहिंसका ? इति । सत्युपकरणपरिग्रहेऽध्यात्मविशुद्धियुक्तत्वादपरिग्रहित्वं साध हिंसकास्तावत्प्रमत्तयोगमाश्रितास्त्रसस्थावरप्राणानां नाश-यितुमिष्टं, तत्र दृष्टान्तोऽयं यदुताध्यात्मशुद्धियुक्तानां हिंसा | यितारः । यतः 'सव्वो पमत्तजोगो हिंसे ति वचनमार्ष । न साम्परायिकफलवती, तत्रापि सिद्धान्तितमनात्मशुद्धा ततः प्रमत्तयोगे एव हिंसकत्वं, यद्यपि न कश्चनापि प्राण मामेव सेति । यतस्तस्या वृत्तौ द्रोणाचार्याः-'तस्य या | आपयेत विनाशं तथापि 'अजयं चरमाणो उ पाणभूयाई भवति विराधना सा निर्जराफला भवति, एतदुक्तं भवतिहिंसइत्ति पारमर्षात् प्रमत्तयोगी हिंसक एव । एवं च एकस्मिन् समये बद्धं कर्मान्यस्मिन् समये क्षपयतीति, सर्वेष्यप्रमत्ता अहिंसका एव । अतश्च व्याप्त्या पारमर्षे तथा नाप्रमत्तस्य साधोहिंसाफलं साम्परायिकं संसारजननअप्रमत्तानां आत्मपरोभयारम्मकत्वं निषिद्धं । अत्र केचित्- | दुःखजननमित्यर्थः, यदि परमीर्याप्रत्ययं कर्म भवति, ॥६९।। Page #80 -------------------------------------------------------------------------- ________________ ॥७ ॥ आगमो- IS/ तच्चैकस्मिन् समये बद्धमन्यस्मिन् समये क्षपयति"। अत्र | पाणववरोवणं कज्जइ सा हिंसे'ति, तत्वार्थे च 'प्रमत्तयोगात् | अहिंसाद्धारककृति-I) च नहि सर्वेषामात्मशुद्धिमतामीर्यापथकर्मबन्धः, वीतरागा- प्राणव्यपरोपणं हिंसेति परिभाषितं । अन्यच्च श्रीदशवकालिक- विचारः सन्दोहे णामेव तद्भावात् , परं परेषामप्रमत्तानां साम्परायिकबन्धस्या- वृत्तौ श्रीओधनियुक्तिपाठ एवं-"जम्हा सो अपमत्तो वश्यंभावे स यद्यपि द्विसामयिको न, तथापि तद्भववेदः, सा य पमात्ति निद्दिट्ठा" चूर्णौ च 'रागदोसविरहिओ संवत्सराष्टकस्थितिकत्वात्सत्कर्मणां । स्पष्टं चेदमाचाराङ्ग- अपमत्तो सत्तं घाएइ पाणाइवाओ न भवई" (१४७ चूर्णौ ९४ पृष्ठे। ईर्यापथपर्यन्तानुधावनं सयोगिकेवलिनि पृष्ठे)। एवं च श्रीभगवत्यादिष्वप्रमत्ता नात्मपरोभयाविराधनाफलस्य दर्शनार्थ, अयोगत्वान्न परतो बन्ध इत्य- रम्भका इति यदुक्तं, तदुपपद्यते। न हि सर्वेऽप्रमत्ता योगिनि साऽफला। एवं यावत् सयोगिता तावत् सफलैव | जीवव्यापादनशून्याः, अयोगिनं यावद् व्यापत्तरुक्तत्वात् । विराधनेति, न चाप्रमत्तानां साम्परायिकफलेति च दर्शनार्थमेव सिद्धं चातो विराधनाहिंसयोर्न नियतैकार्यतेति । । नेदं निर्जराफलेति पदं नतुं निर्जराफलार्थ, आत्मशुद्धिर्घनकर्म- अत एव पूर्वोक्त आचाराङ्गपाठो न बाधको, यतस्तत्र निर्जराकारिणीत्यत्र तु न विवादः (ओघ० ७४८-७६२ सामान्येन विराधनाजन्यो बन्धो विचारितः, न तत्र पत्रे-२१९-२२१ । सत्यपि विराधनायाः सफलत्वनियमे हिंसाहिसयोर्विचारः। एवं च (न) श्रमणानां हिंसायासैव विराधना हिंसाशब्दवाच्या या प्रमत्तानां । अत एव विविधत्रिविधकरणयोगैर्हिसावर्जनप्रतिज्ञाया नद्युत्तारादौ श्रीदशवकालिकचू! 'मणवयणकाएहिं जोएहिं दुप्पउत्तेहिं । मङ्गः । न चात एव तदादेशकसर्वज्ञादीनां सावद्यो- ॥७ ॥ Page #81 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥७१॥ पदेशकत्वं । यत एवमप्रमत्तानां हिंसाया अभावस्ततः । एवं च सिद्धमेतदपि यदुक्तमोघ नियुक्तावेव प्रमत्तमाश्रि-सम्भवोऽहिंसकत्वस्य । प्रतिपादितं श्री ओघनिर्युक्ता त्य- 'जैवि न वावज्जती नियमा तेसि पि हिंसओ वेतत्स्पष्टतया । तत्पाठश्चैवं - 'अज्झत्थविसोहीए जीवणिका सो उ। सावजो उ पओगेण सव्वभावेण सो जम्हा' एहि संथडे लोए। देसियमहिंसगत्तं जिणेहि तेल्लोक - ॥७५४॥ तथा च प्रमत्तानामव्यापादितानप्याश्रित्य हिंसक - दंसीहिं ॥७४८ ॥ एवमेव च तत्र प्राणिवधावधयोः त्वोदितिः पूर्वोक्तमेव ं पुष्णाति । एवमेव च श्रीदवेसतोरपि अप्रमत्तानाम हिंसकत्वमितरेषामितरच्च स्पष्टीकृतं । कालिकसूत्रोक्तौ नियमावपि सङ्गतिमञ्चतः । यतस्तत्र तत्पाठवायं - 'जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सो यतनावतां चरणादिषु गमनादिषु पापकर्माभावो नियम्यते, उ || ७२१|| तस्स असंचेअओ संचेयओ य अर्थाचा हिंसकत्वमपि, अयतानां च प्राणभूतहिंसकत्वनियेमेन सत्ताई । जोगं पप्प विणस्संति नत्थि हिंसाफलं कटुविपाकपापकर्मबन्धकत्वं नियम्यते यत्- 'जयं चरे जयं चिट्ठ ||७५२ || जो य पमत्तो पुरिसो तस्स य जोगं जयमासे जयं सए । जयं भुजंतो भासतो पावं कम्मं न बंधइ । जे सत्ता । वावज्जंते नियमा तेसिं सो हिंसओ होइ' ।। ७५३ ॥ त्ति, अजयं चरमाणो उ पाणभूयाई हिंसा । बंधई पावसिद्धं चातो जीवविराधनायां सत्यामप्रमत्तस्याहिंसकत्वमि- यं कम्मं तं से होड़ कडुयं फल' मिति च स्पष्टतयोक्तं । एतेन तरस्य चेतरत् । तथा च हिंसकाहिंसकत्वयोर्व्यपदेशे 'जयमेव परकमे' ति 'कप्पड़ इमाओ पंच नईओ' त्यादि न जी विराधनाविराधने कारणे, किन्तु प्रमत्ताप्रमत्तत्वे । वचनप्रपश्चेन विशिष्टस्यैव यतनागमनादिरूपस्योभयस्यैव जाई तस्स पडुच्च अहिंसाविचार: ॥७१॥ Page #82 -------------------------------------------------------------------------- ________________ विचारः ७२॥ आगमो- IN विधानं । न होका नैषेधिक्येच सामाचार्युपदिष्टा, आव- | निषेधयोः सम्भाव्यमानत्वात् , परं तौ न व्याप्त्या किन्तु द्धारककृति- श्यकीनिमंत्रणाछन्दनोपसम्पदादीनामपि भगवद्भिरेवोप- देशादिनेति । तथा च प्रमत्तानां सर्वेषां विराधना हिंसासन्दोहे दिष्टत्वात् । अप्रमत्तानाश्रित्य तथाविशिष्ट उभयगोचर शब्दवाच्येत्यादि न व्याप्त्या, तर्हि केषां तेषामिति चेदाउपदेशश्चत् सिद्धसाधकः, तस्यैव संसारजनककर्माबन्ध- कुट्टिकया विराधनाकारिणां, यतस्तेषामपि विराधनया संवकत्वभावात् । एतावता सिद्धमेतनिर्विवादमप्रमत्तानां विरा- त्सराष्टकमानो बन्ध आचारांगचूर्णि ( १८५) प्रभृतिषक्तः। धना हिंसाशब्दवाच्या न, न च तत्कलजनिका, न च | भगवत्यां च शुभयोगा प्रमत्ता प्यनारम्भकतयैव निर्दिष्टाः, ते हिंसका इति। ननु भगवन्मार्गानुष्ठातारोऽप्रमत्ताः प्रमत्ता न चाकुट्टिकायै भगवान् जात्वप्युपदिशति । अत एव देशविरताश्च । तत्राप्रमत्तानां विराधना न हिंसाशब्दवाच्ये | श्रीआचारांगे प्रमत्तानां कषायादिजयात् प्रमत्तयतनेत्युक्तं, त्याधुक्तं, परं तेष्वनुष्ठातृषु अप्रमत्ता अल्पतमा एव । अप्रम- | तथा च भगवदुक्तानुष्ठातारः अप्रमत्ताः प्रमत्ता वा द्वयेऽपि तत्वकालश्च देशोनपूर्वकोटीपर्यायाणामपि अन्तर्मुहूर्तमान इति। न हिंसका, न च तद्विहिता विराधना हिंसेति । अत एव जिनोपदेशस्यानुष्ठातारः स्वल्पा एवाहिंसका इति । सत्यं, श्रीओधनियुक्तौ भंगेष्वष्टसु आग्रं शुद्धभंगकद्वयं कर्मक्षयपूर्वोक्तं सर्वमप्रमत्तानामहिंसकत्वादिसिद्धयै इति । पाक्षि- प्रयोजनेनोक्तं । तथा चानाकुट्टिकोऽहिंसक एकगुणस्थानकाकविधानस्य पाक्षिकविधानानान्तरीयकमिति, सत्यं, परं पा- नुरोधेन प्रमत्तेतरविभागस्तत्र तत्रेति । अत एव न शुभा- ki ॥७२॥ क्षिकसंभवनियमः सिद्धयेत् न तु व्याप्तिः, तत्रापि विधि- | शुभयोगविभागोऽपीति । किञ्च-अप्रमत्तत्वं सर्वपुरोगुणस्था Page #83 -------------------------------------------------------------------------- ________________ ॥७३॥ व्यापकं, निम्रन्थस्नातकानामपि तथात्वात् । शुभयोगवतां | मपि परमगुणानुबन्धित्वं, साधूनामपवादपदप्रवृत्तिस्तादृगेव । अहिंसाआगमो| तेषां स्तिमितोदधिकल्पानां स्थानं च संयमस्यैकमेव तेषां किञ्च-सावधस्याप्यनुबन्धशुभत्वं न स्वीक्रियेत तर्हि सम्यक्त्वं A विचारः द्धारककृति-IN र यत इति । ननु शुभयोगेन विराधनाया अफलत्वे कि देश- पूजादिनैव वेद्यस्यैकान्तशुभस्य च जिननाम्नो हेतुरिति सन्दोहे IS विरताविरतानां नैव शुभयोगः? अस्ति चेत्तेपि भवन्तु विरा- नाराध्येत ? ततस्सम्यक्त्वादिगुणप्रभावनापराणामनुबन्धशुभै धनावन्तो पि अहिंसकाः, एवमेव चेत् , सूत्रे तथानुक्तत्वात् व प्रवृत्तिः, स्वरूपसावद्यत्वात् न तत्क्रिया कल्पातीतदेवत्वास्वमनीषिवैषा, न चेयं सर्वज्ञशासनवतां शोभावहेति पादिका, न चानन्तरमोक्षफला, अकृत्स्नप्रवृत्तत्वादेशविरतत्वाद्वा चेत् । सत्यं, भगवदुक्तमनुसृत्य गणधरैथितानि सूत्राणि परं कूपरखननदृष्टान्तमुरीकृत्य प्रवृत्ता इति तेषामज्ञातत्रसानां निर्ग्रन्थानुद्दिश्य, देशविरताविरतानां त्वनुवादरूपतया व्रता- विराधनाभावेपि तद्धिंसाफलं साम्परायिकवृद्धिंकृद् । तिचारादिरूपो ग्रथितः। अतस्तेषां नाहोरात्रपर्वजन्मा- अत एव यतनातो न च हिंसेति । अत्र केचन दिकृत्यविवृतिः सूत्रेषु, परमनुवादवाक्येभ्योऽपि तेषामर्हत्साधु- केवलिनां स्याद्विराधनेत्यस्य सिद्धथै प्रवृत्ता अपि साधर्मिकभक्तिप्रभृतिक्रियाणां मोक्षसाधकताऽनुबन्धि शुभ- अन्यथाकारं सूत्राण्याचष्टे तत्त्वपकर्णनीयमेव । ते हि फलदातृत्वं सिध्यत्येव । ननु तत्कृतासु भक्तिषु पृथ्व्या- स्थानाङ्गस्थे छद्मस्थेतरत्वज्ञानयोर्हेतुसूत्रे प्राणानतिपातयितेति दिकायोपमर्दसम्भवात्तथात्वं कथमिति चेत्। तीर्थकृद्भक्त्यादिना विवरणे वदन्ति, यदुत-तृचायोगे षष्ठीभावनियमात् अत्र हेतुना तद्विधानात् कषायादिहेतुत्वाभावात्स्वरूपसदोषताया- | द्वितीयायाः सत्त्वात् शीलार्थो यस्तृन् ग्राह्यः । ततश्च सदा ॥७३॥ Page #84 -------------------------------------------------------------------------- ________________ आगमो. अहिंसाविचारः 119811 ISI न विराधनशीलः सर्वज्ञ इतिपरं, तदविचाररमणीयं । यतो | न्यानि केवलिमात्रज्ञेयानि छामस्थ्यलक्षणानि नोक्तानि । kil यथाऽत्र द्वितीया तश्च तथा मृषावादिता अदत्तमादाता शब्दा- तत एव प्राणभूतसत्त्वजीवानगृहीत्वा परीक्षकप्रसिद्धाः प्राणद्धारककृति- दीनामास्वादयितेत्यादिष्वपि तना द्वितीयां गृहीत्वा किं | शब्दवाच्यास्त्रसा एवोपात्ताः । ज्ञातमट्टकश्राद्धवृत्तानां धर्मासन्दोहे मृषावादितास्तेनत्वादिकमपि स्वीक्रियेते तैः ? भवतां तत्र | स्तिकायादीनां परीक्षाविषयता नाप्रसिद्धा । यथाष्टादशदोषरका गतिरिति ?, प्राकृतसूत्रानुकरणे वाक्यान्येतानि, तत्र च हितत्वमन्यसर्वज्ञेषु सिद्धेषु चातिव्याप्तमप्यर्हत्त्वनिर्धारणाय 'व्यत्ययोऽप्यासा'मित्यस्य सिद्धतमत्वान्नास्माकं वक्रेणाध्वना | कथ्यते, तच्चान्ययोगपरतयैवाहति तथाऽत्रापीति न मोहधावनं, ननु सूत्रव्याख्यायामस्तु सरलः पन्थाः, परं केव- | लेशोऽप्यमोहशासनशालिनामिति । एतावता नैवमप्यवधार्य लिनां काऽवस्था मते भवतामिति ? चेत् , निरतिशयशुभा सा | यदुत-गीतार्थस्य यतनावतो जीवविराधनाभावेऽपि हिंसातेषां महात्मनां। कथमिति चेच्छुणु, यथाहि 'वचनाद्यदनुष्टान'- | हिंसकत्वयोरभावान्न ज्ञानिनो दोष इति । परमवधार्यमेमिति 'आणाइ चिय धम्मो' सि 'धम्मो आणाइ पडिबद्धो'च्या- तत् यदुत-न दुष्टे गीतार्थस्य यतनावतः प्रवृत्तिः । अत दीनि वाक्यानि न तद्वस्तुस्वरूपव्यापीनि किन्तु श्रोत्रानु- एव भगवता महावीरेण रेवतीश्राविकाकृतमाधाकर्मिक गुण्येन,तथैव चत्वार्यपि छद्मस्थेतरज्ञेयाज्ञेयचिह्नविषयाणि सूत्राणि | भक्तं परित्यक्तं, केवलज्ञानवत्या पुष्पचूलिकाऽर्यया वर्षतत्परीक्षकबुद्धिमानेन दृब्धानि । ततश्च द्वे सूत्रे अन्ययोगस्य | त्यपि धाराधरे प्रासुकावकाशेनाहृतमणिकापुत्रिकाचार्याय द्वे. चायोगस्य व्यवच्छेदाय प्रवृत्तानि । अत एवात्रा- भक्तं । श्रुत्वा चैतत् नैवं श्रद्धातुं दुःशक-यत्केवलिनो नद्य KI ॥७॥ Page #85 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥७५॥ तारादिषु तथाविधावकाशं विदित्वा तेन संचरेयुरपि । विराधनाव्यवहार त्याजनमपीष्टमेव केवलिनः । यतः प्रासु कतिलजलस्थंडिलानामपि व्यवहाररक्षणाय न दत्तानुज्ञा भगवता । वज्रस्वामिना च विद्यापिण्डपरिहाराय सह साधुभिः स्वीकृतमनशनं, श्रीओघनिर्युक्तौ भङ्गपटूकं निवा - रितमशुद्धमित्युक्त्वेति । ततो गीतार्थैर्यतनावद्भिर्भाव्यं । एष एव च गीतार्थविहार इति । इति आगमोद्धारक - आचार्यप्रवरश्री आनन्दसागरसूरिभिः संदृन्ध अहिंसाविचारः आचेंलक्यम् (१४) ननु छेदोपस्थापनीयचारित्रं पूर्वान्त्यजिनसाधूनां दशविध आचेलक्यादिः कल्पोपि तेषामेव, परेषामपि साधूनां स्यादिति ? | आद्यान्त्यजिनयतीनां 'सप्रतिक्रमणो धर्मः इति तेषां नित्यमुभयसन्ध्यं पक्षादिषु प्रतिक्रमणान्यवश्यं कार्याणि, तृतीयौषधज्ञातमपि मुख्यतस्तान्येवाश्रित्य ततो लग्नो न वाऽतिचारः लग्नोपि कुत्र व्रतादिषु लग्न इति प्रतिक्रमणकरणाकरणयोर्नोपयोगी, भवतु प्रायश्चित्तग्रहणाग्रहणयोस्तदुपयोगः, नियते च प्रतिक्रमणे प्रतिक्रान्तव्यगवेषणाssवश्यकी, प्रतिक्रन्तव्यश्वाचेलक्यादिकल्प इति छेदोपस्थापनीयकल्पस्थितिरूपतया इयं दशधाऽऽचेलक्यादिका स्थितिः, श्रीस्थानाङ्गे प्रोच्यते द्वाविंशतिजिनसाधूनां विदेहसाधूनां च सामायिकचारित्रमिति तेषामेष दशविधः कल्पो नियत इति । ननु छेदोपस्थापनीयचारित्रं तत्कल्परूपश्च दशधाऽऽचेलक्यादिकः कल्पः, तर्हि पूर्वान्त्यजिनयतीनां सामायिकचारित्रस्य षाण्मास्यादिका स्थितिरिति तत्र न नियतं प्रतिक्रमणमिति । आद्यन्तजिनाभ्यां सप्रतिक्रमणस्यैव धर्मस्योपदेशात्तच्छा आचेलक्यम् ॥७५॥ Page #86 -------------------------------------------------------------------------- ________________ आगमोद्वारककृति सन्दोहे ॥७६॥ सनानुसारिणां सर्वेषामवश्यकर्त्तव्यतामापन्नं प्रतिक्रमणं | मुण्डनप्रव्रज्याभ्यां लिङ्गं गृह्णाति, तच्च श्वेतमानोपेतादियुतं, ज्ञेयं, अत एव चानुयोगद्वारेषु - 'समणेणं सावएण' मित्याव- तदपि मागौदेशिकमपि स्यात्, तद्ग्रहणादनु वर्ज्य चौदे - श्यकशब्दस्यान्वर्थता सूत्रकारेण सर्वान् साधून् श्रावकां- शिकं, ततः प्रागाचेलक्यमनु चौदेशिकं । औदेशिकवदेव वाश्रित्य सर्वान् सामान्येनोक्तं, तथाच आद्यान्त्यजिनय- निर्दोषमपि न शय्यातरदत्तं न च नृपसम्बन्धि ग्राह्यं तिभिः सामायिकचारित्रवद्भिस्तत्मतिक्रमणं कार्य, कार्यश्व लिङ्गमपीति पूर्वान्त्यजिनतीर्थयोर्वर्ण्य तत् । स्वीकृतायां च दशविधोऽपि कल्प इति । प्रव्रज्यायां तत्प्रथमतया पूर्वदीक्षितान् पूर्व सहदीक्षितानप्यवश्यं वन्देतेति कृतिकर्मकल्पः । प्रब्रजिताय षड्जीवनिकायाध्ययनयोगोद्वहनोत्तीर्ण परिहारादिपरीक्षाय पूर्वान्त्यतीर्थपतितीर्थे व्रतविभागेन चारित्रं दीयते, तदेव छेदोपस्थापनीयमिति, इतरतीर्थसाधूनां त्वादित एव चतुर्यामोच्चारः, यामा आदितो, व्रतविभागोऽन्विति यामव्रतयोर्विशेषः । यामा न क्रियाविशेषापादितयोग्यताकाः, व्रतानी - मानि तु तथा । चतुर्थपञ्चमयोरैक्ये यामत्वं, पार्थक्ये सहेतुक एवेति सम्भावयामः । यतः प्रवित्रजिषु तु व्रतत्वमिति व्रतकल्पः । आरोपिते महाव्रतोच्चारणेन ननु पूर्वान्त्यजिनशासने धर्मस्यैव समतिक्रमणत्वात् श्रमणोपासकानामपि च प्रतिक्रमणस्यावश्यकर्त्तव्यत्वं स्यात्, परं दशकल्पानाश्रित्य कापि व्यवस्था सम्भविनी न वेति १ । तेषामपि पौषधसामायिककाले यथायोगं स्यादेव, व्रतविभागेन श्रमणोपासकत्व स्वीकारस्त्वादित इति । नन्वाचेलक्यादिकल्पानां क्रमः सार्वत्रिकः परं स सहेतुको यथाकथञ्चिद्वेति । आचेलक्यम् ॥७६॥ Page #87 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥७७॥ छेदोपस्थापनीये रत्नाधिकत्वं, ततो गणना च दीक्षाप-| ननु पूर्वान्त्यजिनयतीनां छेदोपस्थापनीयभावादशापि | र्यायस्येक्ति ज्येष्ठकल्पः। व्रताङ्गीकारावसरे 'उपसंपज्जि- कल्पा नियता यदि तर्हि पूर्वान्त्यजिनयोः शेषजिनानां IA आचेलक्यम् | ताणं विहरामितिप्रतिज्ञानात् तन्निर्वाहायाप्रतिबद्धन विह| च कल्पमेदोऽस्ति न वेति। तव्यं, विहारे न मासादधिकं निरालम्बनं स्थातव्यं यद्यपि चतुर्विंशतिरपि सामायिकचारित्रवन्त एव, परं कापीति मासकल्पः। नियतमासकल्पविहारिणाऽपि वर्षा- तेषां केवलोत्पादादन्वेव तीर्थप्रवर्तनकालात् कल्पमर्यादानिरूपवास एव कार्य इति पर्युषणारूपश्चातुर्मासिककल्पः । इत्येवं | पमिति कल्पांतीताचतुर्विंशतिरपि जिना इति। सामायिकदशकल्पीक्रमसम्भवः। | चारित्रबाधापरिहारिणस्तु तेऽपि स्युरेव ।। ___ननु छेदोपस्थापनीयकल्पस्थितितया पूर्वान्त्वजिनसाधूनां ननु यदि सर्वेपि जिनाः सामायिकचारित्रदशधा कल्वस्य नियतत्वं, परं शेषजिनसाधूनां सामायिक- | वन्तस्तद्बाधापरिहारिणश्च सन्तोऽपि फल्पातीता इति कल्पस्थितिमत्त्वात् कतिधा कल्पस्थितिरिति ?। । न तानाश्रित्य कल्पव्यवस्था, तर्हि कथमाचेलक्याधिकारे तेषामपि औदेशिकशय्यातरपिण्डत्यागकृतिकर्मज्येष्ठत्व- | सर्वत्र जिना अधिक्रियन्ते ? इति । लक्षणाश्चत्वारः कल्पस्थितित्वेन, तानन्तरेण चारित्रस्यैवा- | | सत्यं, लोकानुभावजेय मर्यादा यत्-सर्वेषु जिनेषु भावापत्तः, ऋजुमानत्वात्तेषां न शेषाः षट् कल्पाः नियताः, अवजत्सु तत्तत्कालीनाः शक्रा जिनानां वामस्कन्धे देवदृष्यं यतन्ते ते वश्यं दोषपरिहारायेति षडनियताः कल्पा शेषा इति। स्थापयेयुरिति । अत एव 'सव्वेवि एगदसेण निक्खंता II Page #88 -------------------------------------------------------------------------- ________________ आगमो- II जिणवरा उ चउवीस'त्याद्यावश्यकाचाराङ्गभगवत्यादिष्य- | द्वे ते, परं नग्नाटेस्तु सङ्ख्यातुमशक्यानि विवादपदानि ।। आचेलक्यम् द्धारककृति- lil धिकारस्तस्य। सत्यप्येवं तद् दूष्यं सर्वेषां जिनानां यावजीवं यतस्तैस्तावन्नाग्न्यकदाग्रहिकैरीर्यादिसमितिसंरक्षणादिना संयः । A स्यादेव नैव वा स्यादिति न नियमः। एवं च भगवतो महावीर- ममुपकुर्वन्त्यप्युपकरणानि द्रव्यलिङ्ग परिजिहीर्षुभिरधिसन्दोहे स्य साधिकमासाधिकसंवत्सरं यावत्तत्स्थितं, मतान्तरेण मग- करणतया केवलावारकतया परमपदरोधकतया च ॥७८॥ वत: ऋषभदेवस्यापि तथैव तस्थितं, ततः पश्चात्तौ द्वावपि पूत्कुणिभूरिशः पदानि विसंवादितानि । अर्हतोऽधिकृत्य जिनमगवन्तौ छानस्थ्ये केवलित्वे च निर्वस्त्रावेव बभू- देवेन्द्राद्यनुकृत्या जन्माभिषेकं कुर्वाणैरप्याभूषणपूजादि अपवतुः। ततो भगवतोऽप्याश्रित्य सचेलाचेलत्वविचार लप्त, लज्जाकरं गतचक्षुः प्रतिबिम्बं च स्वीकृतं, सिद्धानआवश्यकतां प्राप्त इति । यद्वा श्रुत्वा भगवतः श्रीमन्म-धिकृत्य तीर्थवर्तिश्रुतमुच्छिन्नमिति प्रलप्तं, स्त्रीलिङ्गे हावीरस्याचेलक्यं तद्भावाभावस्वरूपमविचारयन्तो हंसानु- | अन्यलिङ्गे गृहिलिङ्गे रजोहरणादिलिङ्गे च सिध्यमानकरणप्रवृत्तकाकवत् केवलमाचेलक्यमेवावलम्ब्य शासन- ताऽभाव उद्घष्टः, आचायोंपाध्यायानाश्रित्य सङ्ग्रहोपग्रहप्रवृत्तिनियतं द्रव्यलिङ्गमपि परित्यज्य बोटिकाः सर्ववि- | निरततां वैयावृत्त्याहतां चानादृतवन्तः, साधूंस्त्वधिकृत्य संवादिनो निहवा जाता इति जिनानाश्रित्य सचेला- शैक्षवालग्लानवृद्धासहिष्णुप्रभृतयस्तु वैयावृत्त्योच्छादनेनोच्छेचेलत्वकल्पे विचारः आवश्यकः । जमाल्यादीनां निवानां दिता एव, परं 'जिताचेलपरीषहो मुनि रित्यैकान्तिकं जिनशासनमुनीनां चैकैकं वस्तु विवादपदं, गोष्ठामाहिलीयैस्तु | पूत्कुर्वाणैः सन्ततिरेव साधूनामुच्छेदिता, सर्वस्या अप्यस्या ॥७८॥ Page #89 -------------------------------------------------------------------------- ________________ आगमो द्धारककृतिसन्दोहे ॥७९॥ अनर्थपरम्पराया मूलं तावत् भगवतां जिनानां कीदृशी नान्यारतीति पाठः परिषहपरिगणनसूत्रे चारित्रमोहावतार आचेलक्यम कदा चाचेलक्यावस्था तस्या यथावज्ज्ञानाभाव एवेति । सूत्रे च स्वीक्रियते एव जैनापसदैरपि तैः नग्नाटरिति । KI तच्छिक्षायै अपि आचेलक्ये जिनानां तत्सम्बन्ध्याचारो | ननु आचेलक्येतिगाथायामविवादेन भावप्रधाननिर्देशाविचारसरणिमवश्यमानेतव्य इति । एवं च कथं दशस्वपि द्विवक्षायाः स्वीकार आवश्यकः, सा च जिनादीनाश्रित्य कल्पेषु आचेलक्यकल्प एव कल्पो भावप्रधानः? शेषाश्च पृथक् पृथक् तत्स्वरूपेति परं कया.रीत्येति तु विवेक्तुमर्हमेवेति। ki नवकल्पा वस्तुप्रधानाः कथं ? कथं च तत्त्वार्थादिष्टेषु ननु सचेलकत्वमचेलकत्वं द्वयमपि द्विविध-जिनानाश्रित्य द्वाविंशतावपि परिपहेषु नान्याख्य एव परीषहः भाव- साधूंचाश्रित्य तत्र जिनानाश्रित्य सचेलकत्वमन्यवस्वाद्यभावेपि प्रधान इति शङ्काया निरसनोपायः सुगमतमः । यतः | एकस्यापि देवदृष्यस्य यावत् स्थितिस्तावत् सचेलकतैव । आचेलक्यं नाग्न्यं च विवक्षावशीकृतं, तद्विवक्षा च | वामस्कन्धस्थितिमतोऽपि तस्यापगमानन्तरमेव त्वचेलकत्वं । जिनान् सामान्यसाधून् साध्वींश्चाश्रित्य पृथक्पृथग्ररूपा, साधूनाश्रित्य तु संयमोपकारकौघौपग्रहिकोपधेरल्पमूल्यस्य न चैवं शेषकल्पेषु परिषहेषु चेति न तेषु भावप्रधानो श्वेतमानोपेतस्य जीर्णप्रायस्य धरणे विश्वविधिवपरीत्येन निर्देशः। इयं च दशकल्पीया गाथा यथारूपा जैनशा- | | परिभोगेऽप्यचेलकत्वं । बहुमूल्य विविधवर्णवस्त्राणां परिभोगे च नेषु तथारूपैव दिगम्बरकल्पितेष्वपि मूलाराधना-भगवत्या- सचेलकत्वमिति भावप्रधाननिर्देशोद्भाव्यो भावः। दिष्विति नात्र चर्च्य नग्नाटैरपि किञ्चित् , तत्त्वार्थेपि ननु कथ्यतां ताबज्जिनानाश्रित्येयमाचेलक्येतरव्य ॥७९॥ Page #90 -------------------------------------------------------------------------- ________________ आगमो. आचेलक्यम् द्धारककृतिसन्दोहे ॥८ ॥ | वस्या कल्पनामूला आगमभूलिका वेति ।। । धन्यपुरे अहम्मदावादे च शतशः प्रतता, रचना च तस्या अस्त्येवात्रागमा अपि मूलरूपाः, तन्नेयं खमनीकि- अष्टाविंशत्यधिकायां । न च ततः प्राक् सविस्तरा कल्पस्य कामूला । यतः श्रीपर्युषणाकल्पाचाराङ्गजम्बूद्वीपप्रज्ञप्त्या- | वृत्तिरभूत् । विनयविजयोपाध्यायेन तु सप्ततेर्वर्षाणामप्यतिदिष्वागमेषु भगवतीरादीनां देवव्यापगमानन्तरमाचेलक्य- | क्रमाभावे कृता । अतस्तत्र युक्ततमानामपि महोपाध्यायमाख्यायि स्पष्टतया । सर्वजिनानां देवदृष्यधारणं चावश्यक- | वचनानां खण्डनं साधितं, न तु जिनप्रमीयसन्देहविषाँनियुक्तिसमवायाङ्गादिषु स्पष्टतयाऽऽख्यातं । महोपाध्यायाः | षध्युक्तस्यायुक्तस्यापीति । सुबोधिकायामेवमुक्तम्-"तच्च श्रीधर्मसागरा अप्याहुः कल्पकिरणावल्यां-'तञ्च तीर्थकर- | तीर्थेश्वरानाश्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्यामाश्रित्य चतुर्विशतेरपि तेषां देवेन्द्रोपनीतदेवघ्यापगमे | पगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं, तदभावादेवे' ति । ततश्च सिद्धमिदं यदुत-जिनानां देवष्य- | यच्च किरणावलीकारेण चतुर्विशतेरपि जिनानां शक्रोपनीतकृता सचेलकता तदभावकृतैव चाचेलकतेति। . देवदूष्यापगमे अचेलकत्वमुक्तं तच्चिन्त्य"मिति । विचारणा ननु महोपाध्यायधर्मसागराणामुपयुक्तःपक्षः (कल्प) | पदान्यत्र विदुषामेतानि प्रथमं तावत् द्वयेऽप्येते. तच्चेत्युसुबोधिकायां वाधिततया निर्दिष्टस्तत्कथं तस्य युक्ता | क्त्वाऽऽचेलक्यकल्पोक्तमाचलक्यमेव परामृशन्ति। तथासाक्षितया धृतिरिति ?।। च कल्पतया भावविचार एवोपक्रम्यते, गाथांशोपि - प्रथमं तावत् श्रीमद्भिर्धर्मसागरोपाध्यायैः कृता राज- | तदेवाख्याति। ततः किरणावलीसुबोधिके उभे अपि ॥८ ॥ Page #91 -------------------------------------------------------------------------- ________________ ॥८॥ अ गमो तीर्थकरमाश्रित्येति तीर्थेश्वरानाश्रित्येति चोक्त्वाऽऽचेलक्य- तन्नेति खण्डितः शास्त्रानुसारी कल्पनिरूपितः सत्पन्था || द्वारककृति- स्य विवक्षां कुरुतः। परं तत् न साधूनाश्रित्य, तस्याये | उद्भावितश्चानुपक्रान्तोऽप्रस्तुतश्च व्यक्तिभेदः, तद्वयाख्यासन्दोहे वक्ष्यमाणत्वात्, तदनन्तरं किरणावली तीर्थकराणां कथ- तारोऽपि केचन तथातत्त्वमजानानाः प्रस्तुतस्य खण्डनाय Si माचेलक्यं मन्यते इति दर्शयति, तल्लक्षणव्याप्त्यर्थमेव अप्रस्तुतस्य मण्डनाय च रसमाविभृयुस्तत्र हुण्डावसर्पिणी त तेषां चतुर्विशतेरपीति ब्रवीति, ततश्च व्यनक्ति तत् दुष्षमाकालीनमिथ्यात्वमहत्तामनुप्रेक्षमाणानां नाभात्येव किञ्चि| यदुताद्यन्त्यजिनयतीनां शेषजिनयतीनां चाचेलक्याचारे- | दाचर्यमिति । . | ऽनियतताऽस्ति । आद्यन्त्या नियतमचेलत्ववन्तः, तथा ननु सुबोधिकाकृता बुद्धापि किरणावलिकृतां कल्पA नेतरे। परं जिनेषु तु तत् नियतरूपं न, किन्तु यावद्देव- प्रतिपादनरीति किं छलमवलम्ब्य पूर्वपक्षायितुं तद्यतितमिति? | दृष्यस्थितिस्तावत्तेषां नाचेलक्यं, तद्देवदूष्यापगमानन्तरमेव किरणावलिकृता हि सम्भावनादर्शनाय तथा जिनानां तदभावादेव तत्स्यादिति आचेलक्यकल्प एव तया दर्शितः । सर्वेषामप्याचेलक्यं भवेदिति 'भवेदिति क्रियापदमभितत्त्वं बुद्ध्वापि सुबोधिकाकारो खण्डनाय प्रवृत्तः। ततश्च | प्रेतं । सुबोधिकाकृता 'जातमस्ती'त्यध्याहत्य पूर्वपक्षायितं, किरणावलीकृतानुक्तमपि चतुर्विशतेरपि जिनानामाचेलक्यं छलमप्येतन्न ग्रन्थकदुक्तवचनसंश्रितं, किंत्ववगण्य सत्पथं स्वय| प्रकटितं, न कल्पोक्ती रक्षिता, चर्चितं जिनेषु के सचेला मुद्भावितमिति ।। जाताः कदा च जाता? इति । तथा च 'यन्माधवेनोक्तं ननु किरणावलीकृता कल्पनिरूपणं कृतं ? येन स्या- १॥ Page #92 -------------------------------------------------------------------------- ________________ आगमो आचलक्यम् ॥८२॥ द्वारककृतिसन्दोहे ॥८ ॥ दिति भवेदिति वाऽध्याहार आवश्यकः स्यादिति चेत् ।। ननु किरणावलीकारेण कस्यापि भगवतस्तीर्थकरस्या स एव स्वकृतायां प्रवचनपरीक्षायां यतस्तथा प्राह | चेलक्यं कुत्राप्युल्लिखितं न वेति । तथा च तत्पाठः-'इहाचेलक्यं द्विधा-मुख्यमौपचारिकं च, अत्रैव किरणावल्यां पुरतः श्रीवीरचरित्रं वर्णयन् प्रभोरातत्र मुख्यं तीर्थकृतां कस्यचिन्जिनकल्पिकस्य चेत्यादि, चेलक्यभवनकालमाचख्यौ-'भगवान् ततः (साधिकमासाअत्र च न कदाचनापि जातमित्यध्याहारयितुं शक्यं । धिकसंवत्सरादूर्ध्व) परं यावज्जीवमचेलको बभूवेति तदुक्ते ननु किरणावलीकारः सर्वेषां जिनानां देवदूष्यधृतेनियततां | रनुसरणमर्हमिति । मनुते ? इति। ननु अङ्गसूत्रेषु जिनस्य सचेलकतेतरते उक्ते न वेति? । मनुत एव । यतः प्रवचनपरीक्षायां-"जिनेन्द्रा अपि. श्रीआचाराङ्गोपधानश्रुतप्रथमोद्देशके एव 'संवच्छरं न सर्वथैवाचेलका" इत्यादिकायास्तदुक्तरेव सत्त्वात् । | साहियं मासं जं न रिकासि वत्थगं भयवं । अचेलए | अत्रैव श्रीकल्पे च श्रीपार्श्वचरित्रे श्रीनेमिचरित्रे श्रीऋषभ- ततो चाइ. सं वोसञ्ज वत्थमणगारे' ॥१॥ तिवचनात् चरित्रे च “एगं देवदूसमादायेति स्पष्टोक्तिश्च तस्य। न सवने सचेलकत्वमवखे त्वचेलकत्वमिति निश्चेतुं सुगममेवेति । च कापि सर्वेषां जिनानामाचेलक्यं जातमुक्तं तेन । ननु आचेलक्यकल्पव्याख्यानं जिनापेक्षमन्यत् , शेषसाततश्च तेनानुक्तमनभिप्रेतमयुक्तं चाध्याहार्य मनसा सुबोधि- ध्वपेसं चान्यदिति केवलं पर्युषणाकल्पवृत्ती, अन्यत्रापि काकारः प्रवृत्तः। प्रत्लान्थेष्वस्तीति ? ॥८॥ ज Page #93 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दी ॥८३॥ श्रीहरिभद्रसूरिसूत्रिते पञ्चाशके श्रीअमयदेवसूरिसूत्रि | तायां तद्वृत्तौ किरणावलीकृतव्याख्यानस्य मूलमस्त्येव । तत्पाठौ चैवं - 'दुविहा एत्थ अचेला, संतासंतेसु एत्थ विष्णेया । तित्थयरऽसंतऽचेला, संताऽचेला भवे सेसा' ॥ १ ॥ इति । वृत्तिपाठोप्येवं- 'द्विविधा - द्विप्रकाराः, अत्र - आचेलक्यविचारे, अचेला-निर्वासस, सदसत्सु - विद्यमानाविद्यमानेषु चेलेष्विति गम्यं, भवन्ति - स्युः, विज्ञेया - ज्ञातव्याः, ते च तीर्थंकरा - जिनाः असच्चेलाः सन्तोऽचेला भवन्ति शक्रोपनीतदेवदूष्यापगमानन्तरं । तथा सद्भिर्वत्रैरचेलाः सन्तोऽचेलाः स्युः - भवेयु, शेषा - जिनेभ्योऽन्ये साधव' इति सत्योरप्येवंविधयोः स्पष्टयोस्तदनुसारि खलूक्तं कस्तिरस्कर्तुं नन्वेतावता ग्रन्थेनैवं निर्धारयितुं शक्यते यत्-देवदृष्यप्रवर्त्तेत । तत्तुं सुज्ञाः स्वयमेवालोचयन्तु । किञ्च - श्रीमति धारणं यावत् सचेलका एव जिना, गते च तस्मिन् त प्रवचनसारोद्धारसत्रे श्रीनेमिचन्द्रसूरिसंहन्धे तद्वृत्तौ श्रीसिद्ध एवासदचेला, शेषास्तु साधवः सच्चेला एवाचेला, सेनसूरिरचितायामेवं व्याख्यातं । तथाच तत्पाठः - 'अय- | नान्यथा । ततश्च जिना न सबेला अचेलाः साधवश्च मत्र भावार्थ:-अचेला द्विविधा - अविद्यमानवस्त्रा विद्यमानवस्त्राश्च । तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति, पुरुहूतोपनीतदेवदूष्यापगमानन्तरं । तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वस्त्रैरचेला' इति । श्रीमद्भिरमयदेवसूरिभिरपि श्रीस्थानाङ्गवृत्तावेवमेव विवृतं । तत्पाठचैवं- 'तत्राचेल कत्वमेवं - दुविहो होइ अचेलो, असंत चेलो य सन्तचेलो य । तत्थ असंतेहिं जिणा, संताऽचेला भवे सेसा' ॥१॥ सत्सु चैवंविधेषु विविधशास्त्रपाठेषु तदनुकरणैकतत्परं किरणावलीकदुक्तं पक्ष खण्डयन् कीदृग् दौर्भाग्यभाजनं भवेत् तत्तु ज्ञानविज्ञानसौभाग्यनिधयः स्वयमेव कलयन्तु । " ZZZZ2 आचेलक्यम ॥८३॥ Page #94 -------------------------------------------------------------------------- ________________ आगमो. ॥८४॥ द्वारककृतिसन्दोहे ॥८४॥ नासच्चेला अचेला इति तत् किं सम्यगसम्यग्वेति । । परिग्रहरूपं बाधाविधायि च यमानामिति । सदचेलत्वमपि आचेलक्यम् ___ पूर्वोक्तग्रन्थसमुदायाद्यद्यप्येतावदेव निश्चेतुं शक्यं, परं | मुनीनामुत्सर्गपक्षीयं,इतरथा त्वन्यगृहिलिङ्गकरणमपिन मुनित्वतन तत्सम्यग्, ग्रन्थान्तरेण विशेषव्याख्यावगमसम्भवात् । | बाधाविधायि, एतस्य सर्वस्यैदम्पर्यस्योहनाय श्रीपञ्चकल्प स वं-असदलत्वं मुनीनामपि अस्ति । यद्याचेलक्य- | जीतकल्पभाष्ययोः पाठौ दश्येते, तद्यथा यतः पञ्चकल्पभाष्येशब्दवाच्यमवस्त्रत्वमेकविधमेव निरुपचरितं भवेत् स्थिता- | दुविहो होति अचेलो, असंतचेलो य संतचेलो या तित्थकरऽसंतस्थितरूपेषु कल्पेषु परिगणयेत् नैव च निर्दोषासेवनरूपेषु चेला संताचेला भवे सेसा ॥६६॥ दुविहो होति अचेलो, नाग्न्यमिति, कल्पेष्वपि व्रतकल्पेन पञ्चानां महाव्रतानां पडिमाचेलो तहा परिज्जुण्णे । पडिमाचेलो दुविहो, सावेक्खो चतुर्णां च यामानां परिग्रहात् , परिग्रहविरमणे च सचित्तेतर- चेव गिरवेक्खो ॥६७॥ णिगिणो अचोलपट्टो, निरवेक्खो | मिश्रद्रव्यपरिहाराद्वस्त्रायचित्तत्यागः स्यादेव सार्वत्रिकः स | सो भवे अचेलो उ। णिगिणो सचोलपट्टो, सावेक्खो । एवाचेलकत्वं मुख्यं स्यात् , भिन्नमेव कल्पतया परिषहतया | सो पुण अचेलो ॥६८॥ णिगिणो वसणो अवसणो, च यदभ्यधायि तत् तस्यापेक्षिकतामेव ज्ञापयितुं, तत्र यथा | अचेलो अ कडिचोलपट्टो य । पडिमाचेलस्सेए नामा जिनेश्वरानपेक्ष्य मुख्यमसदचेलत्वं तथा केषाश्चित्तथा- | एगढ़िया होंति ॥६९।। उग्गमउप्पायणएसणाए जदि हुंति भूतं तत्तथैव, यथा पूर्वान्त्यजिनमुनीनां सदचेलत्वं तथाऽ- | अपरिसुद्धाई। मोल्लगरुयाणि ताणि तु अपरिज्जुण्णाई न्यजिनमुनीनां सच्चेलसचेलकत्वमपि, न च तत्तेषामृजुप्राज्ञत्वात् | चेलाई ॥७०॥ उम्गम उप्पायणएसणाए जदि हुंति सुपरि 11८४|| Page #95 -------------------------------------------------------------------------- ________________ अगमो. सुद्धाई। मोल्ललघुयाणि ताणि हु परिजुष्णाइं तु चेलाइं | जुण्णेहिं खंडिएहि य, असव्वतणुपाउएहिं ण य णिचं । आचेलक्यम् द्वारककृति-IA ॥७१॥ एत्तो सावजाइं, चेलाई संजमावघातीणि । वजित्तो | संतेहिं वि णिग्गंथा अचेलगा होंति चेलेहिं ॥१९७८॥ A सन्दोहे विहरतो, होति अचलो उ परिज्जुष्णो ॥७२॥ णिग्ग- | एवं दुग्गयपहिया, वाचेलया होंति ते भवे बुद्धी । ते || ISi हितरागदोसो, अणवज्जेहिं अहापरित्तेहिं । अप्पेहि वि विह- | खलु असंततीए, धरंति णतु धम्मसद्धाए ॥१९७९॥ - ॥८५॥ रंतो, होति अचलो उ परिज्जुण्णो ॥७३॥ णिरुवहत- सति लाभंमि साहू, गेव्हन्तऽसहट्ठणाई ताई तु । ताणि वि त लिंगभेदे गुरुगा कप्पइ य कारणजाते । गेलण्णरोगलोए | खंडियमादी, धरेंति तह धम्मबुद्धीए ॥१९८०॥ आचे सरिरविवेगे य कितिकम्मे ॥७४॥ असिवे ओमोदरिते राय- | लुको धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्सा। । दवे पवादिदेवा। आगाढे अण्णलिंग कालखेवो व गमणं वा | मज्झिमगाण जिणाणं. होति सचेलो अचेलो वा ॥१९८१॥ ॥७॥जीतकल्पभाष्ये-दुविहा होति अचेला, संताचेला असंत- | पडिमाए पाउया वा णऽतिक्कमंते तु मज्ज्ञिमा समणा । । चेला य। तित्थगर संतचेला, संताचेला भवे सेसा ॥१९७५॥ | पुरिमचरिमाण सहणढणा तु भिण्णाणिमो मोत्तुं ॥१९८२॥ संतेहिं वि चेलेहि, किह पुण समणा अचेलया होति ?। णिरुवहयलिंगभेदो, णिकारणयो ण कप्पये कातुं। किं पुणतं भण्णति सुणसू चोदग!, जह संतेहिं अचेला उ ॥१९७६॥ णिरुवहयं ? भण्णति अहजायलिंगं तु ॥१९८३॥ जम्म सिस्सावेढियपोत्ति, गतिसंतरणंमि णग्गय ३ति । जुण्णेहिं | दुविहं होति, मातृकुच्छिमि पढम जं जम्मं । भवसंसारणग्गिय म्हि, तुरसालिय! देहि मे पोत्ती ॥१९७७॥ | चउक्के, णिष्किडितो बितिय पञ्वजं ॥१९८४॥ तस्स इमे ISI ॥५॥ ARRIVALS Page #96 -------------------------------------------------------------------------- ________________ आचेलक्यम् KI भेदा खलु, खंधदुवारे य समणे पाउरणे। गकल- न्यलिङ्गादेश्वानुज्ञा युक्तिधामाटीकेतेति ॥ उत्सर्गेण स्थितकल्पभागमो द्वंसे पट्टे लिंगदुधे या इमा भयणा ।।१९८५॥ निकारणयो- त्वात् श्वेतमानोपेतस्वलिङ्गधारणेताचेलकत्वं, अपरं त्वापवाद्धारककृति लहुओ लहुओ बहुगा, तिसु चतुगुरुगा य होति बोब्बा। दिकं । व्यवहारः प्ररूपणा च सामान्येनौत्सर्गीयैवेति । सन्दोहे गिहिलिंग अण्णलिंगे, दोमुवि मूलं तु बोद्धव्वं ॥१९८६॥ ननु यदि कल्पतयाऽऽचेलक्यं परीवहतया नान्यं चः ॥८६॥ कुविज कारणे पुण, भेदं लिंगस्सिमेहि कजेहिं । गेलण्ण सम्मतं, ततः असदचेलादिविवक्षामादृत्य व्यवस्था परिग्र रोग लोए, सरीरवेयावडियमादी ॥१९८७॥ अहवा इमेहिं हत्यागे, तर्हि औदेशिकापराभिधानाधाकर्मिकस्य हिंसात्यागान, कारणेहि-आसज्ज खेत्तकप्पं, वासाठाई अभाविए असहू । त्यागोऽनियतता वा तत्र, तथैव स्त्रीरोगालाभतृणस्पर्शादीनां काले अद्धाणंमि य, सागरि तेणे य पंगुरणं ॥१९८८॥ ब्रह्माहिसाऽस्तेयापरिग्रहैर्गतत्वात् कथं परिषहतोदितिः समाअसिवे ओयोयरिए, रायदुढे पवायिदुढे वा। आगाढे अण्ण-धेयेति । यथा क्षुदादिपरिषहेषु सचिवाशनादित्यामेन लिंगं कालक्खेवो व गमणं वा ॥१९८९॥ महाव्रतरक्षणं अचित्तषणीयाहारालाभेऽप्यदैन्यादिना परिननु अन्यजिनयतीनां कल्पानां स्थितास्थितस्वरूपत्वा- षहता तथा स्त्रीप्रभृतिषु मैथुनसचित्तौषधादत्तत्यागेषु तत्प्रसदाचेलक्यस्य चास्थितकल्पत्वात् गृह्यन्यलिङ्गरूपेण बहुमूल्या- | झानर्थसहनावैलव्याखिन्नत्वादिभिः परिषहता। परिग्रहवत्तृणदिवस्त्रपरिभोगेण वा सदस्वसचेलकता परं पूर्वान्त्यजिनयतीनां दूष्यचर्मपञ्चकानां परिहारात्कथं तृणस्पर्शपरिषह इति ? । स्थितकल्पत्वानियतमेवाचेलक्यं, ततः कथं बहुमूल्यवस्वादेर- | यथाऽऽचेलक्यमौधिकोपकरणव्यवस्था सूचयति तथा तृण 12. Page #97 -------------------------------------------------------------------------- ________________ आगमो द्वारक कृति सन्दोहे 1161211 स्पर्श औपग्रहिकव्यवस्थां । तेन सकारणं तदुपभोगः ॥ | परं प्रति । द्रव्यं यद् ग्राह्य धार्यत - दानाद् व्युच्छित्तिमेति इति आचेलक्यम् ॥ च || ६ || ततः सङ्कोचनं याति मनो दाने प्रवृत्तिमत् । ज्ञानादीनां दाने तु दृद्धिः प्रतिपदं भवेत् ॥७॥ विहारो प्रतिबद्धो न देयद्रव्यपरिग्रहे । दानाधिक्याय तद्दृद्ध, भवेत् साधोः समुद्यमः || ८ || एवं सम्यक्त्वमुख्योऽयं, मार्गः स्यात् समुपेक्षितः । गृहिणां च महानेवं, संसर्गः स्याद् भयावहः ||९|| उपकारश्च द्रव्येभ्यो, नात्यन्तिक उपाज्येते । न चैकान्तिकताऽस्त्यत्र, बुधैरेतद् विचार्यताम् ॥ १०॥ ततो ज्ञानादिदानेनो प्रकारं जगतां मुनिः । कुर्यात् स स्याद्यतोऽत्यन्तै - कान्तसौख्यविधानकृत् ॥ ११॥ परिग्रहाद्ये विस्ता मुनीन्द्राः, शिवाध्वसिद्धयै विहितावधानाः । ते सेवकेभ्यो ददतेऽपवर्ग-मार्ग सदानन्दसुखैकहेतोः ॥१२॥ इति उपकारविचारः ॥ उपकारावचारः ( १५ ) मुनयोऽत्र परां कोटी - माश्रिता जन्तुसन्ततेः । उपकारततौ ख्यातं विश्वेऽप्येतद्विपश्चिताम् ||१|| तर्हि ते जगतां द्रव्यो- पकारे किमुदासते । येनाहारौषधाद्यैस्ते, नोपकुर्वन्ति जन्तुषु ||२|| सत्यमुक्तं यतो नम्याः, सहायादेव साधवः । अन्यथाऽकृतकृत्यानां, नमस्कारः कथं हितः १ ॥३॥ सत्यं मुनिर्वतेष्वादौ, निषेद्धुं ग्रहमुद्यतः । परं परि ग्रहस्तेन, निषिद्धो न ग्रहः पुनः || ४ || भेदोऽनयोरेष एव यत् स्यात् परिग्रहो मुनेः । संयमे साधनान्येव गृहीतव्यानि साधुना ||५|| अतिरिक्त न चेद् ग्राह्यं किं दद्यात् स SAZA उपकारविचार: KI Page #98 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति दोहे ॥८८॥ मिथ्यात्वविचारः (१६) ननु 'जीवो अणाइणिहणों' इत्यादिवचनाज्जीवानामनादित्वं, गत्यादय औदयिकभावा अपि संसारिसतवादनादिका एव परं गत्यादयस्तेषां बन्धे उदये च भवन्ति ये मिथ्यात्वादिबन्धहेतुयुक्ताः, मिथ्यात्वे सति च कषायादिहेतूनामवश्यं भावः । किञ्च नष्टे च तस्मिन्नवश्यं कषायादयो निर्मूलकाषं कषिता इव विद्यमाना अणि तन्नाशे अर्वागर्थपुद्गलावर्तात् सिद्धिप्राप्तिनियमात् । परं किं तन्मिथ्यात्वं कतिभेदं च तदिति १ । स्वरूपतस्तावदात्मगुणः सम्यक्त्वं यतस्तत्सिद्धेष्वन्यौ - पशमिकादिभावशून्येष्वपि तिष्ठति, तदावारकं च दर्शनमोहनीयं । नन्वेतस्य मोहनीयत्वे कथमावारकत्वं । सत्यं, आभोगादिमिथ्यात्ववतां सत्यपि श्रद्धानोत्पा दानुकूले संयोगे ज्ञातेऽपि चार्हततच्चे नैति तत् श्रद्धानपथं यदा तदा तस्य मोहनीयता, परमतथाविधानां यन्नात्मगुणरूपं सम्यक्त्वं जायते, तस्यावारकत्वं । अ तस्वार्थभाष्ये- 'तदावरणीयस्ये’त्याहुः । न्तानुबन्धिचतुष्कस्य तद्घातकतेति १। ननुं सम्यक्त्वगुणस्यावारकं दर्शनमोहनीयं, कथमन दिरत्नत्रय्यां वाऽप्रीतिलक्षणो द्वेषस्तद्विपर्यये च प्रीतिरूपो सत्यं, रागद्वेषयोरुदयेन देवादितत्त्वत्रय्यां सम्यग्दर्शनारागो यावत्तिष्ठति तावन्न यथार्थप्रतीतिरूपं सम्यक्त्वमावि - भवति, अपूर्वकरणेन भिन्ने एव तस्मिन् तदाविर्भवेत् । जातेऽप्यस्मिन् प्राकू तावत् तत्प्रीत्यप्रीतिनाशे एव सम्यक्त्वस्य प्रतीतिरूपस्य दर्शनमोहनीयोदयेन घातः । स्पष्टं चैतत्सास्वादन विचारणया । ततो युक्तं द्वयोरप्यनयोरावारकत्वं मोहनीयत्वं चेति । सति च तदुदये तत्त्वाश्रद्धानं, तदेव == मिथ्यात्व विचार: ॥८८॥ ॥८८॥ Page #99 -------------------------------------------------------------------------- ________________ मिथ्यात्व विचारः आगमो. H मिथ्यात्वं । एवं यथा सम्यक्त्वं तत्त्वप्रतीत्यादिकृत् | तथाविधे गहनेऽर्थे सति तथाविधमत्याद्यभावे प्रवचनार्थ | अनन्तानुवन्धिशमश्च तल्लक्षणं तथा तत्त्वाश्रद्धानरूपं मिथ्यात्वं श्रद्धाने चाविकले अज्ञानादिनाऽन्यथाश्रद्धानेऽपि सम्यक्त्वद्वारककृतिD कुदेवादिप्रीत्यादिश्च तल्लक्षणमिति । स्याव्याघातः। देवादौ जीवादौ च प्रवचनप्रतिपादितेऽर्थे सन्दोहे सम्यक्त्वस्य यथा निसर्गादिभिर्भेदाः तथा मिथ्यात्व- यद्यनाभोगादयस्तदा मिथ्यात्वमप्रतिहतमेव । अन्यथा जमा॥१९॥ II स्यानाभोगादिभिर्भेदाः। तथा चानाभोगसंशयादीनां ज्ञाना- ल्यादीनां तदाश्रितशिष्याणां च न स्यादेव मिथ्यात्वं । बरणीयोदयोद्भवत्वे लेशोऽपि न विरोधस्येति, तेषां तद्धेतुत्वेन न च युक्तं स्यात् तं परिहत्यानेकषां तच्छिष्याणां तद्भेदत्वानपायात् । एवं 'जावइया नयवाया, तावइया चेव भगवन्महावीरप्रभुपादानामाश्रयणं, न च युक्तं स्यात् ढंकामिच्छत्त'त्तिवचनं 'संमत्तं सव्वगय' मिति च वचनमुपपद्यते। दीनां यत्नस्यापि साफल्य, ततस्तत्त्वतोऽनाभोगादयो घातकाः ननु अनाभोगसंशयविपर्यया मिथ्यात्वतयोक्तास्तहिं सम्यक्त्वस्य पोषणहेतवश्च मिथ्यात्वस्य । यतस्तदुदयादेव 'सद्दहइ असब्भावं, अणभोगा गुरुनिओगा वे'तिनियुक्तिकार- प्रवचनार्थस्याश्रद्धानादि, त एव चेजिनोक्तप्रवचनश्रद्धानपूर्वा वचनस्य का गतिरिति ?, तत्र तेषां श्रद्धानस्याघातक- | | न स्युस्ततो मिथ्यात्वसंवलितत्वान्मिथ्यात्वरूपास्तत एव तयाऽमिथ्यात्विनोऽपि कथनादिति ।। चानाभोगादीनि मिथ्यात्वानीति । सत्यं, लब्धायाः श्रद्धायास्तस्या उपन्यासोऽपि किं न नन्वेवं भेदत्रये मिथ्यात्वस्योरीकृते आभिग्रहिकानदृष्टः ? दृष्टत्वादेव संशय इति चेन्मा संशयिष्ठाः। भिग्रहयोरन्तर्भावोऽसत्त्वं वेति ?। शास्त्रोक्तावेव ताविति ARRANA ॥८९॥ Page #100 -------------------------------------------------------------------------- ________________ आगमो मिथ्यात्व द्धारककृतिसन्दोहे विचारः ॥९॥ पावरवा | नासन्ती, परं विपर्यये अन्तर्भाव्यौ । विपरीतश्रद्धानस्य यथा वात् । तथैवात्रापि मोक्षश्रद्धाया अभावादास्तिक्याभावविपर्ययता तथा तत्त्वातत्त्वसाम्यस्यापीति । स्तदभावाच्चाभिग्रहिकत्वाद्यभाव इति पारिशेष्यादनाभोगि____ नन्वेवं सत्यभव्यानां मिथ्यात्वं पञ्चसु भेदेष्विति कमेव तत्त्वतस्तदिति। स्वीकृतास्वीकृतदेवादीनामपि नास्तिक्याभावानियतमास्ति- ननु अन्ययथिकाभव्यानां यदि व्यवहारेणाभिग्रहिकानक्यं, सति च तस्मिन् मोक्षश्रद्धालुत्वनियमान्नामीषां एत- भिग्रहिकौ मिथ्यात्वभेदौ स्वीक्रियेते तर्हि जैनमते नवमवेयके यो योरप्येकतरत् । असंयतभव्यद्रव्यदेवानां गतिश्रुतेः किं सम्यग्दृष्टित्वं देशननु किमभव्या अन्ययूथिका वैनयिकादिकत्वेनापि न विरतत्वं सर्वविरतत्वं च स्वीक्रियते न वेति ? भवन्ति ? भवन्ति चेदाभिग्रहिकानभिग्रहिको कथं न भवतः खीकर्तुं योग्यान्येव तानि तेषां व्यवहारेण । अन्यथा न भवन्ति चेत् , श्रीयोगशास्त्रे कलिकालसर्वज्ञश्रीहेमचन्द्र- असर्वविरतानां ग्रैवेयकेषु नोपपात इति वचनं व्याघातसूरिभिः गुणस्थानक्रमारोहे च श्रीरत्नशेखरसुरिभिरभव्या- पदवीमापद्यत । किञ्च-अभव्यजीवानामनन्तानन्तशो द्रव्यनामपि कथं मिथ्यात्वपञ्चकमभ्यधायीति ?। . लिङ्गानां ग्रहणात्तत्प्रतिबोधितानां तेषां गुरुत्वेन श्रद्धानात् सम्य सत्य, तत्र हि व्यवहारं क्रियां चाश्रित्योक्तं, यथा क्त्वं नावतिष्ठेत । अभव्यप्रतिबोधात् सम्यक्त्वं भव्यैः प्राप्यत जैनकुलजातोऽभव्यशिशुरहंदादिकं सत्तत्त्वानि चाश्रयति एव । अत एव हेतोरभव्यानामपि शास्त्रकृद्भिर्दीपकाख्यं परं. नैतावता स सम्यग्दृष्टिः, परिणतेस्तथाविधाया अभा- सम्यक्त्वं स्वीक्रियते.। ॥९ ॥ Page #101 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति-IKI सन्दोहे ॥११॥ ननु पूर्वोक्तनीत्या अभव्यानामपि न तु निश्चयेन | भावात् । अभव्यविषये निश्चयेन मिथ्यादृष्टिवत्संयतत्वव मिथ्यात्वकिन्तु व्यवहारेण सम्यग्दृष्टित्वसंयतत्वयोः स्वीकारे असाधौ | दनाभोगिकस्यैव मिथ्यात्वस्य सद्भावस्य पारमार्थिकत्वेन VI साधुत्वबुद्धेरापातात् तत्स्वीकर्तणां सम्यक्त्वादेधिो न वेति चेत् ।। ये व्यवहारं पुरस्कृत्य स्थापयन्तोऽन्यथा पारमार्थिकपथस्य II विचारः उ.-शास्त्रकृद्भिरत एव 'सुस्मुसधम्मराओ' इत्यादीनि व्यक्तिद्वेषदुष्टाः खण्डनाय प्रयतन्ते तेषां का गतिर्भाविनी सम्यग्दृष्टेलिङ्गानि 'आलएणं विहारेण मित्यादीनि च सुविहित- तत्केवलिनो विदन्ति । साधोर्लिङ्गानि प्रतिपादितानि, ततस्तत्तल्लिङ्गाश्रयेण तथा तथा ननु 'नमो दंसणस्से त्यनेन श्रीसिद्धचक्रान्तर्गतषमन्वतांनकोऽपि बाधः । गोपालकघटिकादिषु निरग्निधूमसद्- | ष्ठपदेन . यत् सम्यग्दर्शनं नमस्क्रियते तत त्रिविधेष भावे ततो वह्वयनुमानस्य बाधितत्वेऽपि न सानुमदादिषु | कारकरोचकदीपकभेदेषु किं गृह्यते? इति। 'सवण्णुपणीयातथात्वे बाध इति पन्था अत्राप्यनुसतव्यः। गमसत्थतत्तसद्दहणरूवं'ति श्रीपालचरित्रं 'तत्वार्थश्रद्धानं ननु व्यवहारेण पूर्वोक्तनियमानुसारेण सम्यग्दृष्टि- सम्यग्दर्शन मिति तत्त्वार्थसूत्रं 'रुचिर्जिनोक्तत्त्वेष्वितियोगत्वादिस्वीकारो योग्योपि कथं शास्त्रकृद्भिर्न स्वीक्रियते ? | शास्त्रं 'भूयत्थसदहाणं ति श्रीमन्त्युत्तराध्ययनानि इत्यादि न स्वीक्रियते कथमिति कथमिति चेदनाद्यनन्तमिथ्या- | शास्त्रवृन्दं स्मर्त्ता रोचकमेव तत्र नमस्करणीयतया वयात । दृक्त्वस्य असंयतभव्यद्रव्यदेवेत्यत्र चासंयतत्वस्य भणनात् कारकं सम्यक्त्वं यद्यपि नैश्चयिकं तथापि मुख्यत्वेन तखदृष्टया तथा मिथ्यात्विताया असंयततायाश्चैव | रोचकांशस्यावश्यंभावः स एवात्र नन्तव्यः । दीपकसम्यक्त्वं तु II ॥९ ॥ Page #102 -------------------------------------------------------------------------- ________________ उत्सूत्र भाषण विमर्शः ॥९२॥ आगमो || नांशतोऽपि ग्राह्यमत्र। व्यवहारोऽपि तावदेव दीपकसम्यक्त्ववत्तया उत्सूत्रभाषणविमर्शः (१७) यावत्सोऽनभिज्ञातोऽभव्यतया, ज्ञाते त्वभव्यत्वे दूरे तावत् द्वारककृति ननु सर्वेप्युत्सूत्रभाषका मिथ्यादृष्टयः ? केचिदेव सदृग्व्यवहारप्रतिषेधः प्राप्ताचार्यपदत्वेपि साधुत्वव्य- | सन्दोहे । तथाकेचिच्चान्यथाभूता वेति। | वहारोपि न कर्त्तव्यः स्याद्वादमार्गगामिनां। श्रूयते | या “पयमक्खरं च इक्कंपि जो न रोएइ सुत्तचामव्यस्याङ्गारमर्दकाचार्यस्य सर्वथा त्याग इति । | निढिं। सेसं रोयतो वि हु मिच्छादिट्ठी सुए भणिओ" ___ ननु 'नमो लोए सव्वसाहूणं' ति पञ्चमे परमेष्ठि- | | ॥१॥ ति सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। पदे सर्वसाधूमां नमस्कार्यत्वे हेतृतया मोक्षसाधनसहाय- मिथ्यादृष्टि'रिति 'उस्मुत्तमासगाणं बोहीणासो'त्यादि IS त्वमुरीक्रियते, तच्चाभव्यदूरभव्यमिथ्यादृक्ष्वपि लिङ्गधारिष्व- शास्त्रवृन्दमाश्रित्य ते मिथ्यादृष्टय एवेति । INI विकलतयाऽस्तीति तेपि किं नमस्करणीया इति ?, ननु श्रीउत्तराध्ययननियुक्ति-कर्मप्रकृतिवृत्यादिष्वस सत्यपि स्वरूपाभावान्नेति। स्वरूपं तावत् पौरुषेयीभिः | भावं श्रद्धतामपि सम्यक्त्वस्याप्रतिघातः प्रतिपादितोऽक्रियाभिर्मोक्षस्य साधनं, तच्च तेषामंशतोपि न, ततः स्तीति मिथ्याष्टित्वमुत्सूत्रभाषिणां नियमतः स्यादिति ? । परमेष्ठिबहिर्भूतास्ते इतिमिथ्यात्वविचारः। सत्यं, यः कश्चिदर्थो विद्यमाने शास्त्रवृन्दे न विवृतो भवेत् तस्मिन् सत्यपि मतेर्बिल्यादिना न सम्यग् बुध्येत तदा ॥१२॥ Page #103 -------------------------------------------------------------------------- ________________ आगमी 'तमेव सच्चं नीसंकं जं निणेहिं पवेइयति शास्त्रोक्ताम- | उस्सुत्तो' इत्यादि पठितं । सत्यं, तद्धि अतिचारविषय, THI उत्सूत्रद्धारककृति- प्रतिहतामर्गलां धारयनज्ञानवान् सन् तथाविधगुरूपदेश- मतप्रवर्तकस्योत्सूत्रदेशनं न तथा । अतः एव निवादि भाषणसन्दोहे योगात् कथञ्चिदसद्भावं श्रद्दधीत तद्विषयं तद्वाक्यमिति। कृतानामर्हदादिनमस्कारादीनां स्पष्टतया द्रव्यनमस्कारादि- 1 विचारः INI अत्र तूत्सूत्रं मरूपयतो मिथ्यादृष्टित्वस्य नियमनात् । त्वमेव प्रतिपादितं । न च जमाल्यादयो न सप्रतिक्रमण॥१३॥ श्रीभगवत्युक्तमट्टकदृष्टान्तस्य रहस्यं जानानानां 'दुभासिएण धर्माणो बभूवुः, ततश्चैतन्यवद्भिरुत्सूत्रभाषकाणां मिथ्यात्वे न इक्केणं ति मरीचिवचनस्य सापेक्षस्यापि कुमतमूलदुर्भा | संशय्यमंशतोपीति । षितस्य विपाकं विचारयतां 'किं एत्तो कद्वयरं सम्मं । ननु निहवानामुत्सूत्रभाषित्वस्य नियमात् मिथ्यात्वे, H अणहिगयसमयसब्भावो'त्ति वचनमाकलयतां च कथं ततश्च तत्कृतनमस्कारादीनां द्रव्यनमस्कारत्वे सिद्धे च तज्छूद्धानपदं नेयात् ? यदि परं निवानां पक्षपातितता व्य- | साम्मतीनानां मतप्रवर्तकानां तदनुयायिनां च किं तथात्व- । क्तिद्वेषदुष्टता वान्तरा नैति प्रवेशमन्तःकरणे तदा सरल | मिति? चेद् । बाढं जमाल्यादयो निहवा एकस्यैव सूत्रस्य नयताएव पन्था इति । | पर्यार्थस्यापलापिनः, साम्पतीनास्त्येते मतप्रवर्तकास्तदनुयाननु उत्सूत्रभाषणमापादकं मिथ्यात्वस्य चेतहि | यिनश्च दिगम्बरवत् प्रभूतसूत्राणां विसंवादिन इति तथात्वे | फिमिति मिथ्यादुष्कृतापराभिधानेन प्रतिक्रमणेन तच्छुद्धि- | एषा कैव शङ्केति ।। मता शास्त्रकृद्भिर्यतस्तत्सूत्रे 'काइओ वाइओ माणसिओ ननु शास्त्रकृद्भिर्निह्ववानां परिसङ्ख्यानं कृतं यदि- IN ॥१३॥ . BY17 Page #104 -------------------------------------------------------------------------- ________________ आगमो उत्स्त्र द्धारककृति भाषण सन्दोहे विचार ॥१४॥ वोपलक्षणं आये, साम्प्रतीनानां कथं निवत्वं ? अन्त्ये- | शास्त्रकृद्भिर्निषेधे तदुक्तौ स्पष्टतया प्रायश्चित्ताचरणस्यापि 'सत्तेया दिट्ठीओ'त्ति वाक्यस्य कथं सङ्गतिरिति । च प्रतिपादने चौरपण्डकयोश्चौरपण्डकभावो नश्यति ? न ___ वर्तमानप्रवचनानुयोगकृतः श्रीस्कन्दिलाचार्यात् प्राग्नि- | चेदत्रापि अष्टाधिकानां निह्नवोक्तेनिषेधेपि तेषां तथात्वं हवानां सप्तकं जातं, ततः 'सत्तेया दिट्ठीओत्ति वाक्यं । न नश्यति, प्रत्युत यथा विशेषनिषेधः सामान्यविधानतथा च न तद्वाक्यं निवेयत्तानिर्णायकं । पुस्तकारूढ- मूलकस्तथाऽत्रोक्तिनिषेधोपि तथात्वविधायक इति सिद्धं सिद्धान्तकृद्भयः श्रीदेवर्धिगणिक्षमाश्रमणेभ्यः प्राग् बहुत- साम्प्रतीनानां उत्सूत्रभाषकाणां निवत्वमिति । मविसंवादिनो भिन्नवेषाश्च दिगम्बरा जाता इति शाखेषु | ननु श्रीस्कन्दिलाचार्यैः सप्तकं निवानामष्टकं निहवानामष्टकं व्याख्यायीति स्पष्टमेव निवानां सङ्ख्यानं चावश्यक विवरणकाराख्यातं पाश्चात्यैरधिकानां निह्नवोन नियतं, किन्तूपलक्षणमेव । तेन साम्प्रतीनानां निह्नवत्वे क्तिपेधि तथापि सेयं सख्या न नियामिका किन्तूपतत एव मिथ्यादृक्त्वनिर्णये न कोपि बाध इति । लक्षणीभूतेति कुतो ज्ञायते ? इति चेत् । सत्यं, तस्यैवावश्यकस्य ननु शास्त्रोक्त्या निवानां सङ्ख्यानमुपलक्षणं, व्याख्यातारः श्रीमलयगिर्याचार्याः तस्या एव गाथाया ततोऽष्टाधिकानामपि निह्नवत्वसिद्धौ सप्तदशशतीयाचार्य- | विवरणे 'उपलक्षणं चैतदुपधानाद्यपलापिना मिति तत्सङ्ख्योरष्टाधिकानां निवतोक्तिय॑षेधीति सत्यं ?, | पलक्षणभूतेत्याचख्युरिति । __ यथा चौरस्य चौरत्वेन पण्डकस्य पण्डकत्वेनोक्तेः । ननु मरीचिना 'कविला ! इत्थंपि' त्यनेन श्रीजैन ॥९४॥ Page #105 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति सन्दोहे ॥२५॥ | धर्मस्य निरुपचरितसम्पूर्णधर्मत्वमुक्त्वा पश्चादेव 'इहयंपि' | यिघूणां मिथ्योपदेशकत्वे मिथ्यादृक्त्वे का शङ्कति ? चेन्न । स्यनेन पारिवाज्ये धर्मस्य कविधानादल्पता अपिशब्दात् | किश्चित् क्षुष्णं, तेषां तथात्वे परमन्येषामत्र हानिरेकैव उत्सूत्रसोपचारता चोक्ता तथापि शास्त्रकारास्तद्वच इति निज- | दृष्टिगोचरमायाति यद्यक्तिद्वेषपुष्टयै धृताया धारणाया भाषणगदुः । परं तथावचनात् मिथ्याधर्मोपदेशकता मिथ्यादृक्त्वं | निलकाषं कषितता .भवेदिति । विचारः च जातमिति नोक्तमितिचेत् । सत्यं,श्रीहमीये वीरचरित्रे 'मिथ्या- ननु उत्सूत्रप्ररूपकाणामस्तु नियमान्मिथ्यादृष्टित्वं, धर्मोपदेशना'दिति श्रीगुणचन्द्रीये तस्मिन् 'विवरीयजिणागम- निर्विवादं सिद्धेः, परं संसारभ्रमणस्य सङ्ख्यायां विसंवपयमेत्तस्स परूवणेऽवि मिच्छत्तं ति स्पष्टमेव भणितम् । दन्ते मिथो विद्वान्सः, ततस्तन्निर्देश आवश्यक इति चेत् । नन्वेवं प्रथमं तावत् जैनधर्मः श्रावितः, बुद्धे च ननु मिथ्यात्वस्योदयोऽनन्तानुबन्धिनामुदयेनाविनाभूतो यतोतद्ग्रहणाय प्रेषितः, पश्चादागताय खमतस्याधमता ज्ञापिता, | ऽविनाश्यानन्तानुबन्धिनोऽपूर्वेणादौ लभते कोपि मिथ्यापुनस्तल्लेशस्य प्रश्ने कृतेपि अप्रश्नितामपि जैनधर्मस्य | | त्वनाशाजायमानं सम्यक्त्वं, न चानन्तानुबन्ध्युदयं विना निरुपचरिततां प्रतिपाद्य कुत्सितमामल्पतां च स्वमार्गे लब्धसम्यक्त्वस्यमिथ्यात्वादयः, क्षीणानामप्यनन्तानुबन्धिनां धर्मस्य प्रोचे । तथापि यदि मिथ्याधर्मोपदेशनं मिथ्या- | मिथ्यात्वस्याक्षये पुनर्बन्धसम्भवात् । यदि चोत्सूत्रप्ररूपणात् त्वं च शास्त्रकृतः स्पष्टतया प्राहुस्तर्हि साम्प्रतीनानां सन्मा- मिथ्यात्वस्योदयस्तस्माच्चानन्तानुबन्धिनां तर्हि उत्सूत्रभाषकागेलोपनबुद्धिमतां येन केन प्रकारेण स्वमार्गमेव पुपोष- | णामनन्तसंसारसमुपार्जने कैव शङ्का ? । 'अनन्तान्यमुबन्धन्ति ॥९५॥ Page #106 -------------------------------------------------------------------------- ________________ उत्सूत्र भाषण सन्दोहे ॥१६॥ आगमो- INI यतो जन्मानि भूतये' इति शास्त्रेषु स्थाने स्थानेऽन्वर्थतानन्ता- | भत्वेपि ते तथाऽभिधीयते तदोषाधिकारे 'बोही पुण II द्धारककृति-kil नुबन्धिनां या ख्याता सापि संसारानन्त्योपार्जनमेवाख्याति। | दुल्लहा तेसिं'ति। ननु मिथ्यात्वोदये ध्रुवोनन्तानुबन्ध्युदयस्तत्प्रभाघाचा- ननु परम्परसिद्धभेदेषु कथं तद्दन्यलिङ्गिनां सिद्धरधि विचारः नन्तसंसारस्योपार्जनं, तर्हि कथं मिथ्यात्वोदये वर्तमानाना- | कार ? इति । मासन्नसिद्धिकत्वं यावदन्तकृत्केवलित्वमपि सम्भवेदिति ? सन्मार्गपक्षपातिनस्ते, अतो भावलिङ्गं प्रतीत्याविकल्पाः सत्य, यथा क्षपकश्रेणिगतं निकाचितानां क्षपणेऽपूर्व- | सिद्धा इति भाष्यकारादयः, उत्सूत्रप्ररूपणेन कुमार्गप्रवर्तकास्तु करणं समर्थ तथा यथाप्रवृत्त्यपूर्वकरणाभ्यां तदनिष्टस्य दूरीकृतभावलिङ्गा इति तेषां सिद्धिस्तु दूरापास्ता । गोशालपूर्वभक्षयकरणसमर्थ । नहि लब्धस्य कस्याप्यन्तःकोटाकोटीसाग- वस्थिति तत्फलं विमृशतां विदुषां सुश्रद्धयैवोत्सूत्रभाषकाणां रोपमेभ्योऽधिका स्थितिः सम्भवतीति । बोधेः सुदुर्लभतापि । अत एव चानन्तसंसारपरिभ्रमणमुत्सूत्रननु यथाभद्रकमिथ्यात्विनामप्यनन्तानुबन्धिनामुदयो- | भाषकाणां कण्ठेन 'अणंतसंसारो'त्ति बोधिनाशोक्त्या ऽपरेषामुत्सूत्रभाषिणामपि तथाऽन्यथा वेति ?। | सिद्धमप्युक्तमिति । ___ यथाभद्रकाणामनन्तसंसारनाशकबोधिलाभस्य सुलभता, | ननु एवं चेदुत्सूत्रप्रवत्तकानां प्रवचननिह्नवानां मिथ्यातत औषधयोग इचारोग्यं ते तद्भवेऽपि मोक्षस्य साधकाः | त्योदयादिनाऽनन्तसंसारप्रवर्धनं गीयते, तर्हि मरीच्यादीनां I न तूत्सत्रभाषकास्तथा। अत एव बोधेः स्वभावेन दुर्ल- | तथाविधानामपि कथं तन्न सम्पन्नमिति ? । ॥१६॥ Page #107 -------------------------------------------------------------------------- ________________ आगमी द्वारककृति सन्दी ॥९७॥ सत्यं, शास्त्रे हि जैनानां यथाबद्धं तथावेद्यमिति नियम्यते न, अनुभावबन्धेन व्यभिचारः । तद्वदेवात्रानन्तसंसारपरिभ्रामककर्मोपार्जनं नियम्यते निह्नवानां । एतन्नियममनङ्गीकुर्वाणा अपि निरर्गलतयैवमुदाहरन्ति यदुत्सूत्रभाषणेनानन्तसंसारवृद्धिरिति । तथा चापत्तिर्न सम्पच्या sपलपनीया । नियमस्य तादृशोऽस्वीकारेऽनिष्टापादने तदुक्तिध्यमेव व्यञ्जयेत् । किञ्च यथा नोत्सर्गस्य बाधकोऽपवादस्तथा कस्यचित्तत्सम्पत्त्यभावो नापत्तेर्बाधिकः अपि च-यथा चिलातिपुत्रप्रदेशिनृपादयो हिंस्रादिस्वभावा अनि दुरन्तं भवं भ्रान्ता इति किं हिंसादीनां तथा पादकत्वं न नियम्यं ? न वा प्रज्ञापनीयं १ । परमेतावांस्तु विशेषः - यथान्यजीवहिंसाया दुरन्तत्वेपि ऋषिहिंसायास्तादृशी दुरन्तता यथा बोधेर्लब्धस्य नाशेन भवान्तरे च दुर्लभत्वेनानन्तसंसारपरिभ्रमणस्यापादिका, तथा प्रवचना । पलाप्युत्सूत्रभाषकाणां गम्येतेति । ननु 'इच्छा छन्दुति एगट्टेति वचनाद्यथाछन्दानां नियतोत्सूत्रभाषकता, यथाछन्दाश्व निरयावल्युक्ताः कालीदेव्यादयस्ताचैकावतारिण्य इति स्पष्टतया निर्विशेषं सूत्रादेशस्तत्कथं नामोत्सूत्र भाषकाणामनन्तसंसारार्जकत्वं नियम्यते ? सत्यं यथा हि पार्श्वस्थादयो गुरुषु परिभा पिता नियमिताश्च पृथक् पृथग्व्यक्तिरूपेण तथा न तत्रा भिप्रेतं, एकस्या अपि व्यक्तेः पार्श्वस्थादिपञ्चकतया वर्ण नात् । किश्च - श्रीभगवतीदशमचतुर्थोद्देशादौ श्रावकाणामपि पार्श्वस्थादित्वेन वर्णनं दृश्यते । अन्यच्च तत्र तत्र पार्श्व - स्थत्वादिभिः पार्श्वस्थत्वादितया विहारोपि पृथग्निर्दिश्यते । तद्यथाछन्दत्वेन नोत्सूत्रभाषकाणां संसारानन्स्ये बाधो न कश्चिदपीति । ननु यद्युत्सूत्ररूपकाणां मिथ्यात्वानन्तानुबन्ध्युदयो उत्सूत्र भाषण विचार: ॥९७॥ Page #108 -------------------------------------------------------------------------- ________________ IN शानपञ्च आगमो. द्धारककृतिसन्दोहे विंशतिका ॥९८॥ बोधेदौलभ्यमनन्तसंसारपरिभ्रमणं च भवेत् , तर्हि निह्व- वोक्तिरविरुद्धा। श्रीसमवायाङ्गे नन्दीसूत्रे द्वादशाङ्गया विरावचूडामणेर्भगवद्वीरसार्वझ्यापलापिनः कथं न तत्सर्वमिति ? धनायाः फलमुपदर्शयता त्रिकालमपि संसारानन्त्यं दशित। ____ सत्यं, अन्तर्मुहूर्तकालेनान्तकृत्केवलित्वलाभवतो मिथ्या- मलयगिरिभिश्च जमालिदृष्टान्तीकृतः। फलदर्शकसूत्राणां दृष्टयनन्तानुबन्ध्युदयवत आपत्त्या भवने क्वचिदपवाद- प्रकृष्टापत्तिफलदर्शकत्वात्तद्वाक्यानां तथात्वमविरुद्धमेव ॥ तया सम्पत्त्या न भवेदपीति मागुक्तं मा विस्मार्षीः। इति उत्सूत्रभाषणफलम् । जमालेन नियतोऽनन्तसंसाराभावः, श्रीवीरवत् चतुष्पञ्चदेवतिर्यङ्मनुष्यभवाः . स्थूला अपि ' वनस्पतिकालस ज्ञानपचविंशतिका (१८) मानान्तरत्वान्नारकत्वस्य न काप्यनुपपत्तिः। किन्द- प्राणानां धारणात प्राणी. जीवोपि माणशरणावाखामाभवग्रहणेन भववत् विशिष्टभवानां ग्रहणे. नायुक्तं । यथा विकाः साधनोत्थाश्चेति प्राणा द्विधा पुनः ॥१॥ आत्मनों ज्ञानाद्यत्कृष्टाराधनायां श्रीभगवत्यां 'अत्थेगइए दोचेण ज्ञानरूपत्वाज्ज्ञानं प्राणाः स्वभावजाः। अतस्ते चेतनाः प्राणा भवग्गहणेणीति, यथा च पर्युषणाकल्पे पर्यन्ते ' अत्थेगइए नांशादत्र जडाश्रयः ॥२॥ इन्द्रियाणि बलान्यायुःश्वासश्चेति दोच्चे भवग्गहणे'त्ति । न चोत्कृष्टाराधनादिमतां नरगतिर्न दशाप्यमी । औदारिकादिदेहाना-माश्रयेणैव नान्यथा ॥३॥ चान्यत्र सिद्धिरिति विशिष्ट एव द्वितीयो नरभवस्तत्र ज्ञानादिभावतः सिद्धाः, प्राणिनो जीवतत्त्वगाः। यत्र देहादि गृहीतः, तद्वदत्रापि ग्रहणं कृत्वा जमालेरनन्तसंसारप्रभ- | तेषां स्याद्, यद्धेतुः प्राणधारणे ॥४॥ मन इन्द्रियहेतूत्थं, ॥९८॥ Page #109 -------------------------------------------------------------------------- ________________ आगमी झानपश्चविशतिका द्वारककृति सन्दोहे ॥२९॥ ज्ञानं लोकैरपीष्यते । मतिनाम्नाsत एवाप्तैरायं ज्ञानं | वाच्यं, यदतीन्द्रियसाधितम् । परमानसमुद्भूत-मानरूपं प्रकीर्तितम् ॥५॥ श्रुतं शब्दोत्थितं ज्ञानं, मतं न चान्यथा ॥१३॥ जीवाः पुण्यं च पापं च, श्वभ्रं स्वर्गः शिवं श्रवणसम्भवम् । लोके न परमस्त्यत्र, मतेभिनत्व- | समम् । श्रद्धेयं श्रुतवाक्येन, जिनप्रामाण्यमाश्रितैः ॥१४॥ | साधनम् ॥६॥ मतेः प्रामाण्यमितरच्चेन्द्रियाणां गुणदोषतः। प्रकृष्टपुण्यपापानां, कृतानां फलमाप्यते । प्रकृष्टसुखदुःखानां, श्रुतेर्गुणाच्च दोषाच, स्यान् मानतेतरे मतेः ॥७॥ वक्तुर्गुणांश्च | स्थानान्येत्यसुभिः स्वयम् ॥१५॥ परं नाज्ञानतो भोगे, दोषांश्चाश्रित्य लोकेन सम्मते । मानतेतरते यस्माच्छ्रुतं | हर्षः खेदोऽथवा भवेत् । ततोऽतीतभवे वृत्तं, यत्तज्ज्ञेयं वक्तृसमुद्भवम् ॥८॥ परं वक्तृविवक्षाया, ज्ञानाय बहुधा | जगद्वितम् ॥१६॥ तदेवं तृतीयं ज्ञानं, रूपिद्रव्यावमताः। सङ्केता लौकिकैर्विज्ञेस्तेपि तेषां मते श्रुतम् | बोधकम् । तदेवावधिनाम्ना ज्ञैराख्यातं शास्त्रसन्ततौ ॥१७॥ ॥९॥ परं लोकोत्तरे मार्गे, केवलज्ञानभास्वता। जगदा- | तज्जातीयं मनुष्याणां, तिरश्चां चापि यद् भवेत् । ऊनं लोक्य सर्वज्ञैर्यदाख्यातं श्रुतं तकत् ॥१०॥ जिनो भूतोऽस्ति समं बृहद् वापि, तदप्यवधिरुच्यते ॥१८॥ मुनीनामन्यभावी वा, न यो नाख्याति देशनाम् । जीवादितत्त्व- क्षेत्रेषु, स्थितानां सर्ववेत्तणाम् । निराकार्यः संशयो यस्तु विषयां विज्ञाय केवलाचिषा ॥११॥ जीवादीनां जिनो- | र्यज्ञानानिवार्यते ॥१९॥ अनागमाः सुरा येन, तेषां । क्तानां, प्रामाण्यस्य विनिर्षयः। जिनस्यैव समास्थाय, संशयभेदनम् । सर्वज्ञो मनसा कुर्यात्, सम्बुध्यन्ते सुरा प्रामाण्यं नान्यथा पुनः ॥१२॥ अतः पृषक् श्रुतं | स्ततः ॥२०॥ मुनीनां पूर्वधारित्वात् , संशयाः स्युस्तथा ॥९९॥ Page #110 -------------------------------------------------------------------------- ________________ आवश्यके उत्तराध आगमो• ISI विधाः । मनसो विस्तृताद्वोधाच्छिद्यन्ते नान्यथा पुनः ॥२१॥ | आवश्यकादौ क्रियाया आदौ नेर्यापथिकीप्रतिक्रमणनिबन्धः, इपिथिकाद्धारककृति- Mil सर्वेषामर्हतां बोध, एवं सर्जिनेश्वरैः। स्यात्कर्तुमत आम्नातं, प्रतिक्रियमादौ तस्याः क्रियमाणतायाः स्वयं सिद्धत्वात् , INI निर्णयः ज्ञानं मनोविबोधकम् ॥२२॥ एकरूपममिश्रं यत्, स्यात् महानिशीथे ईर्यापथिकीप्रयोजनं दर्शयता तयैव क्रियासन्दोहे परेण तु केनचित् । तद्वस्तु केवलं प्रोक्तं, लोकव्यवहार- | मात्रस्य शुद्धिप्रतिपादनात् । दशवकालिकचूलिकावृत्तावपीद॥१०॥ संश्रितैः ॥२३॥ तथाऽत्र यन मिश्रं स्या-दज्ञानांशेन | मेव जगाद सरिः। अत एव अनुयोगद्वारेघद्देशादिविधी केनचित् । तदेव केवलज्ञान, प्रोक्तं भव्याब्जभ देवसिकादिमतिक्रमणकालग्रहणायन्मत्यादीनि चत्वारि, क्षायोपशमिकानि तत् । ज्ञानं स्याद्देश| तस्तत्र, ज्ञानं पूर्ण तु केवलम् ॥२५॥ समूह ज्ञानानां प्रतिपदममुं | . नुयोगारम्भादौ नैवारम्भकालीनोक्तेर्यापथिकी। ढड्डरश्रावकेण || सजनगणः, समादायात्मानं सुगतमतमाश्रित्य सुमनाः । स | | पुष्कलिना च यथाक्रमं आवश्यके भगवत्यां च कृता । तोषं धर्माणां प्रवितरतु पदानां शुचिविधि, सदानन्दाब्धौ | सेति यत् प्रतिपादितं तत् ज्ञापयति-उपाश्रयप्रवेशे एव म स्यादनुसमयमाप्तोदितविधेः ॥२६॥ इति ज्ञानपञ्चविंशतिका॥ कार्येर्यापथिकी। अत एव च कृतसामायिकस्य परः शतशः पदेभ्यो मुनिसमीपमुपागतस्य श्राद्धस्यापि नोदिता ईर्यापथिकानिर्णय ः (१९) तत्प्रतिक्रान्तिरावश्यके । न च साधोरिव कृतसामायिकस्य नत्वा नाभिसुतं शक्र-श्रेणिपूज्यं सुधागिरम् । श्राद्धस्य हस्तशतादतिरेकेण गमागमे 'अरिहंतसमणईर्यापथप्रतिक्रान्ति-निर्णयोऽथोच्यते मया ॥१॥ । सेञासु' इत्युक्तेः विनर्यापथिकी शुद्धथति काचिदपि ॥१०॥ Page #111 -------------------------------------------------------------------------- ________________ आगमो द्धारक कृति सन्दोहे ॥ १०१ ॥ - क्रियेति । सिद्धं अनिबन्ध ईर्यापथिक्याः सामायिकक्रियाया | गतता । न चः साधूनां षड्विधावश्यकरूपप्रतिक्रमणादौ सामायिआदौ प्रसिद्ध नुरोधेन, नत्वक्रियमाणत्वात् । तत्र मुख- कायादावीर्यापथिकी न च सर्वसावद्यत्यागरूपसामायिको चारवस्त्रिकाप्रत्युपेक्षणसन्दिशनस्थापनानां सामायिकोच्चारणस्यादौ स्यादौ साधुभिः क्रियते केवलः स्तुतिरूपः चतुर्विंशतिस्तवः, तत्र क्रियमाणानां पश्चात्क्रियमाणानां च स्वाध्यायसन्दिशनकरणोप- वर्धमानस्तुति भिर्देववन्दनस्य सकल समाजसिद्धत्वात् । ततश्चोवेशनसन्दिशनस्थापनाना मुभयसम्मतानामप्यनिबन्धादकरणा- तराध्ययनोक्तेर्यापथिकी चतुर्विंशतिस्तवोपलक्षिता श्रावक पत्ति । अत एव च सर्वत्र सामायिकोच्चारानन्तरमेवोदितं यदुत सामायिकस्यैवादौ महानिशीथेपि 'चिइवंदणसज्झायावस्स ये'एवं कृतसामायिकः सामायिकं करोति 'करेमि भदन्ते' त्या- त्यत्रावश्यकादौ ईर्यापथिक्युक्तिः श्रावकाश्रितैवेति ध्येयं । द्युच्चार्येत्यादि । तथाच न तत् सामायिकयावद्विधिप्रति साधूनां प्रतिक्रमणादौ देववन्दनस्यादावेवेर्या प्रतिक्रान्तेः पादकं वचनं, किन्तु साधुसामायिकसूत्रात् श्रावकसामा- श्रावकस्य तु सामायिकोच्चारस्यादावेव सा । न च वाच्यं किसूत्रस्य पाठभेदादिमात्रदर्शकं । अत एवोत्तराध्ययन- कथं तर्हि पश्चात् ईर्यापथिकीप्रतिक्रान्त्युक्तिः ९ । यथाहि बृहद्वृत्तौ 'सामायिकं च प्रतिपत्तकामेन तत्प्रणेतारः स्वोतव्याः आवश्यके कालग्रहणमृतकपरिष्ठापनागमनचैत्यादावादावीर्याते च तत्त्वतस्तीर्थकरा इति चतुर्विंशतिस्तवेन तत्स्तुतिमाहेति पथिक्याः उभाभ्यामपि क्रियमाणाया अनुक्तावपि कालवाक्येन सामायिककरणस्यादौ यो दितेर्यापथिकी सा न मण्डलागतस्य उक्तेर्यापथिकीप्रतिक्रान्तिः सा गमागमाद्यविरोधभागू । षड्विधावश्यक साहचर्याच्च तत्रापि श्रावकविधि भावेनानापन्नेतिहेतुना, आविर्भावितश्च तत्रैव स तथात्रापि |ईर्यापथिका निर्णयः ॥१०१॥ Page #112 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥१०॥ सामायिकादनन्तरं गमनायभावेन बन्दनालोचनादि क्रिया- कविधेर्विधित्वाद् विधिवाक्यस्यैव बलवचं स्वीकार्य, INोपथिकाकरणे कैवेर्यापथिकीति? स्यादाशकति जगाद तामाचार्यः, | अन्यथा स्थूलभद्रवत् सस्त्रीकवसतिवासस्यापनीपोत कर्त निर्णयः परं नैतावता कार्या नादौ सा, अत एव पञ्चाशकचूनौं व्यता न तु भावाप्रतिबद्धवसतिवासस्य । उत्तराध्ययअर्थदीपिकावृत्तौ धर्मरत्नवृत्तौ सङ्घाचारवृत्तौ प्रतिक्रमण- नवाक्यस्य तु साधुमूलसूत्रत्वेन श्रावकविधावनुपयुक्ततरत्वात् गर्भादिषु चोदितिरीर्यापथिक्याः सामायिकस्यादौ। ननु पश्चाशकचूादीनां च प्रकीर्णकत्वेन पाश्चात्यमनिप्रणीकथं सोक्ता प्रसिद्धापि? चेत् , विप्रतिपत्तिनिरासाय, आव- तत्वात् मूलत एव न पूर्वमुनिवाक्यबाधनसामर्थ्य मिति नैव श्यके श्रीआर्यरक्षितानुकरणार्थ पुष्कलिश्रावकस्यान्यक्रिया- कथञ्चिदपि युक्तिव्रततिमारोहति प्रागीर्यापथिक्युक्तिवल्ली। विधानाभावात् पौषधिकेन सह वार्तालापमात्रविधानपयो उ०-तथाविधस्यासत्यतमस्य कुयुक्तिविषपूर्णस्य व्युद्जनस्यासिद्धत्वात् । तदवत्यैदम्पर्य पौर्वापर्येण सुधीभिः ग्राहिततमस्य वचसः श्रयणेपि पापापत्तेः। यतो न श्रद्धया कार्या चादौ सामायिकस्येर्यापथिकीति शं । न च | ताबदसिद्ध साधनाय बाधनाय वा प्रभवति, न चेर्यावाच्यं महानिशीथदशकालिकादिवाक्यानां सामान्यत्वात् प्रतिक्रान्तिः कुतोऽपि सामायिकप्रतिबद्धतया सामायिआवश्यकादिवाक्यानां विशेषत्वात् विशेषेण सामान्यस्य कानन्तरं कर्त्तव्यतया सिद्धा, न चानन्तरोक्तिः प्रतिबन्धदर्शिका, बाधनात् भगवत्यावश्यकोक्तढड्ढरशङ्खपुष्कल्यादिश्राद्ध- अभक्तार्थादीनां पौरुष्येकाशनादिभिः स्थूलमृषावादादिविर- ॥१०२॥ कृतेयोपथिक्याचरितानुवादत्वात् आवश्यकायुक्तसामायि- तीनां स्थलहिंसादिविरतिभिः प्रतिबन्धापतेः । स्याच मन Page #113 -------------------------------------------------------------------------- ________________ म आदीनां वच आदिभिः करणादीनां करणादिमिश्च । न | मात्, विधिरेव तथा प्रतिक्रान्तिर्वन्दनादाविति । न सा तत्र पर्यापथिका आगमो. चोक्तो भवदभिमतोऽपि क्रमस्तत्र, मुखवखिकाप्रत्युपेक्षणा- | विधिव्यतिरिक्ता चरित्रानुवादमात्रालम्बना । सिद्ध हीर्या- A निर्णयः द्वारककृति दिविधेस्तत्र स्पष्टतयैवानुक्तेः । तथा च नावश्यकादिवाक्यं । पथिकीपतिक्रमणे पश्चात् सामायिकात् , विशेषवाक्यता सन्दोहे सामायिकयावद्विधिप्रतिपादक। किन्तु गृहसाधूपाश्रयर्द्धिमा- | विधिवाक्यता च आवश्यकादीनां स्यादत्र । ततश्चान्येषां सानृद्धिप्राप्तसामायिककारकश्राद्धानां सामायिकपाठदर्शकम् । सामान्यवाक्यतया चरितानुवादतया च बाध्यता स्यात, ॥१०॥ अत एव 'जाव नियम जाव साहू पज्जुषासामि' इत्यन्तं क्व- न च तदेव विवादास्पदतया महानिशीथादिवाक्यैर्विरोधाचित्, क्वचित् 'दुविहं तिविहेणं' इत्यन्तं, क्वचित्तु 'वोसिरा- | दिना अपाकरणिकत्वात् यावद्विधित्वानभ्युपगमात् सिद्धं । मी'त्यन्तं सामायिकसूत्रं । ततश्च सामायिकपाठभेददर्शनेन तथा चास्य न विशेषवाक्यता विधिवाक्यता वा न च । तस्य सार्थकता, न तु विधिदर्शकतया। तथास्ये च तथा सति महानिशीथादीनां तदितरतेति स्पष्टैवान्योन्यातदतिरिक्तकरणे भवतामेव विधिवाक्यप्रकोपापत्तेः । श्रयताऽपि, तदसिद्धौ तदसिद्धेः तत् सिद्धथनन्तरीयकतया ईर्यापथिकीप्रतिक्रान्तिस्तर्हि वन्दनाप्रतिबद्धति कुतो निश्चि- च तत्सिद्धेः । अत एव समानोद्देश्याभावात् , कैव सामान्यतिरितिचेत् ?, आर्यरक्षितसूरिवृत्तान्ते ढड्ढरश्रावक आर्यरक्षि- विशेषविधिचरितानुवादवाक्यतया बाध्यबाधकमावतापि। नहि तमित्रैस्तथाकरणात् , तथाकरणेऽपि सूरिभिरभिनवश्राद्धत- | 'इवर्णादेरस्वे स्वरे यवरल'मित्यस्य 'हदिर्हस्वरस्य'ति बाधकं । याऽलक्ष्यमाणत्वात् , श्राद्धावन्दनकरणेनैव तस्य तथात्वावग- | तथाऽत्रापि वन्दनप्रतिवद्धेर्यापथिकीदर्शनं न सामायिकात् II ॥१०३॥ Page #114 -------------------------------------------------------------------------- ________________ निर्णयः आगमो- IN/ पूर्व क्रियमाणाया ईयापथिक्यास्तद्वाक्यस्य वा बाधकं । | नन्तरीयेर्यापथिकी वन्दनाया अक्तिनत्वात् तत्प्रतिबद्धैव । ईपिथिका का द्धारककृति- उत्तराध्ययनगतस्य तु पाठस्य सम्यक्त्वपराक्रमस्य साधु- तथाच 'इरियावहियाए अपडिकंताए न किचिवि काउं सन्दोहे श्राद्धसाधारणतया श्राद्धानालम्बनोक्तिया॑न्ध्यमेव वक्तुळ- कप्पई' 'ईपिथिकीमप्रतिक्रम्य न किश्चिदपि कुर्यात् जयति । 'सड्ढी सामायंगाणि एगरतं न हावए' इत्यादी- तदशद्धतापत्ते रिति प्रामाणिकवाक्यचक्रस्य चक्रवर्तित्वेन ॥१०४॥ नामनेकेषां श्राद्धालम्बनानां सूत्राणां तत्र तत्र प्राचुर्येणोप- चतुरन्तप्रभुतया वर्तित्वे न किञ्चिदपि स्याद् बाधकं लम्भात्। पञ्चाशकचूयादिप्रतिपादकमुनीनामप्रामाण्यं न कथ- शुभदृशां सुदृशां । अत एवाभयदेवमूरिसामाचार्यो ईर्याञ्चनापि सम्पादयितुं शक्यते विरोधमन्तरा। विरोधश्च पथिकी प्रतिक्रम्य सामायिकोच्चारः स्पष्ट एवं प्रतिपा परिहतावाग्रहस्य दूरापास्तप्रसर एव । महानिशीथादिवाक्यनां न च वाच्यं नियमानङ्गीकारे क इवातिचारस्तदभावे तु पूर्वतमकालीनानाममान्यता मिथ्यामूलिकैव, कथमन्यथा- केयं प्रायश्चित्तरूपेर्यापथिकीति । पौषधोच्चारादर्वाक् भवता ऽबाध्यं बाधयितुमुद्यतो भवेद्भवभीरुः । तथा च हृदय- तदभावेऽपि तदिष्टेरर्धजरतीयमालम्बते। भवन्मतं ननु मिदमत्र यदुत-आवश्यकमहानिशीथदशवकालिकभगवत्या- पौषधग्रहणायागते प्रतिक्रान्तायामीर्यापथिक्यां तद्भावापगमे दिसूत्रपश्चाशकचूादिप्रामाणिकाग्रेसरमुनिप्रवरवाक्यप्रामा- सामायिकोचारपरिणामे कैव दशां भवतां, पौषधसामायिके । ण्यात् प्राकू सामायिकात् ईर्यापथिकीपतिक्रान्तिरभ्युप-च स्पष्टमेव न पश्चादीयोक्तिर्भवतामिति । सहचरितन्यायेन गन्तव्या, अभ्युपगन्तव्या चावश्यकायुक्ता सामायिकाद- | सामायिकात् पश्चात् क्रियमाणाया ईर्याया न तत्प्रतिबद्धता, ॥१०४॥ Page #115 -------------------------------------------------------------------------- ________________ आगमो किन्त्वावश्यकीयार्यरक्षितचरितोक्र्वन्दनादिसाध्वाश्रयादिप्र- | तन्न शास्त्रानुगतमिति, ततोऽत्र किं प्रमाण वाच्यं ? शास- सामायिकेतिबद्धैवेति श्रद्धेयं सुधीभिः । नानुसारिभिरिति चेदत्रोच्यते-प्रथमं तावत् श्रीमहानिशीथ- र्यास्थानद्धारककृति-N अत्रोत्सूत्रं भवेत् किश्चिद् , दृब्धे मध्यस्थया दृशा । | सूत्रवचः (१)-से भयवं ! जहुत्तविणओवहाणेणं पंचमं A निर्णयः सन्दोहे IN आगमोक्त्येकरागेण, प्रमााद्रियतां सुधीः ॥१॥ | गलमहासुअवंधमहिन्जिताणं पुव्वाणुपुव्वीए पच्छाणुपुवीए अणाणुपुव्वीए सरवंजणमत्तबिंदुपयक्खरविसुद्धं थिरपरिचिअं वेदर्षिनिधिराजाब्दे, पौषशुक्दले तिथौ। एकादश्यां जगा- काऊण महता पबंधेण मुत्तं अस्थं च विण्णाय तओ णं किमहीवेत-दानन्दोदधिरादराव ॥२॥ इति ईर्यापथिकानिर्णयः। एजा ? गोयमा ! इरिआवहिरं, से भयवं ! केण अहणं एवं | वुच्चति जहा णं पंचमंगलमहासुअखंधमहिन्जिताणं पुणो सामायिकर्यास्थाननिर्णयः (२०) इरियावहिअं अहीए ? गोअमा ! जे एस आया गमणाग वीरं नत्वा प्रतिक्रान्ते-रीर्यायाः स्थाननिर्णयः। मणाइपरिणामपरिणए अणेगजीवपाणभूअसत्ताणं अणोवउत्तपमत्ते ___ युक्त्यागमाभ्यां क्रियते, सुश्राद्धानां हितोद्यतैः ॥१॥ | संघट्टणअवद्दावणकिलामणं काऊण अणालोइअ अपडिकंते ननु श्रीजैनशासनानुसारिभिः श्रावकैरावश्यकादि- चेव असेसकम्मक्खयट्ठयाए किंची चिइवंदणसज्झायज्झाणा क्रियां कुर्वाणैः सामायिकाङ्गीकारे मागीर्यापथिकीपतिक्रमणं | इएसु अभिरमेजा तथा से एगग्गचित्ता समाही भवेज्जा क्रियते। तत्र खरतरसन्तानीयैः प्रेयते यदुतवं यत् क्रियते । न वा, जओ णं गमणागमणाइअणेगअण्णवावारपरपरिणामा ॥१०५॥ Page #116 -------------------------------------------------------------------------- ________________ आगमो सत्तचित्तयाए केइ पाणी तमेव भावंतरमच्छिहिअ अट्टद- | गोअमा! एवं वुच्चइ-जहा ण गोअमा ! समुत्तत्थोभयं पंच- IN सामायिके द्वारककृति-IN हट्टज्झवसिए किंचि कालं खणं विरतेजा, ताहे तं तस्स | मंगलं थिरपरिचिअं काऊण तओ इरिआवहिअं अहीए, IKI र्यास्थानसन्दोहे फलेण विसंवएजा, जया उण कहिचि अण्णाणमोहमाया- से भयवं! कयराए विहीए तमिरीआवहिअमहीए ? निर्णयः सदोसेण सहसा एगिदिआणं संघट्टणं परिआवणं वा कयं गोअमा ! जहा णं पंचमंगलमहासुअखंधंति (१९-२०) ॥१०॥ हवेजा तया य पच्छा हा हा हा दुट्ठकयमम्हेहिंति घणराग- तदेवास्यानुष्ठानविषयतायाः प्रतिपादकं श्रीहारिभद्रीयं दोसमोहमिच्छत्तण्णाणंधेहिं अदिट्रपरलोगपञ्चवाएहिं कुरकम्म- श्रीदशवैकालिकवृत्तिवचश्च (२) 'ईर्यापथप्रतिक्रमणमकृत्वा निग्धिणेहिंति परमसंवेगमावम्णे सुपरिप्फुडं आलोइत्ताण निदि- नान्यत्किमपि कुर्यात् तदशुद्धतापत्तरिति । अत्र श्रीमहानि. ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं निस्सल्ले अणाउल- शीथसूत्रवचने 'किंची चिइवंदणे त्यादिना यावन्तः समाधि| चित्त असुहकम्मक्खयट्ठा किंचि आयहिचिइवंदणाइ अणुढेजा हेतुकाः क्रियाविशेषास्ते सर्वेऽपीर्यापथिकीपतिक्रमणमन्तरा तया तयट्ठ चेव उवउत्ते से हवेजा, जया तस्सणं परमेगग्गचित्त- नैकान्तेन समाधिहेतुका इति निर्णीय तदप्रतिक्रामकाणां समाही हवेआ, तया चेव सव्वजगजीवपाणभूअसत्ताणं आतदुःखाताध्यवसायिता क्रियाफलविसंवादश्च स्पष्टतजटिफलसंपत्ती हवेजा, ता गोअमा! अपडिकंताए योक्तौ । न च सामायिकार्थी समाध्यनाकासी आध्याइरिआवहियाए न कप्पइ चेव काउं किंचिवि चिइवंदण- नफल विसंवादेप्मुश्च कादाचिदपि स्यात। अन्यच्चैतदपि सज्झायज्झाणाइअं फलासायमभिक्खुगाणं, एएणतुणं स्पष्टीकृतं यदात्महिताय चेचैत्यवन्दनाद्यनुष्ठानं तदा निःशल्ये- IN ॥१०६॥ Page #117 -------------------------------------------------------------------------- ________________ अगमो. द्धारककृति सन्दोहे 'निर्णयः ॥१०७॥ नानाकुलचेतसा अशेषकर्मक्षयाय कार्य । सा च निश्शल्य- | दिते। एवंच खरतरसन्तानीयैरभिप्रेतेष्वप्यावश्यकचूर्णादीनामर्थेषु सामायिकेताद्यवस्था सामायिकार्थिनां नेष्टेति नैव शक्यं वक्तुं | विशिष्टातिदिष्ट इति न्यायेन न प्रकृतस्य सर्वेभ्योऽनुष्ठा- ICAI स्थान केनापि इति । तथैव श्रीदशकालिकवचनमपि प्रोक्त- | नेभ्यः समाध्यादिहेतुकेभ्यः पाक क्रियमाणस्येपथिकीश्रीमहानिशीथगतस्येर्यापथिक्याः प्राक् प्रतिक्रमणाधिकारस्यैव प्रतिक्रमणस्य बाधो भवितुमर्हति । अन्यच्च खरतरसन्तानीकिमपीतिपदेन अशुद्धतापत्तेरितिपदेन च सम्पूर्णस्य यानामभिप्रायेणावश्यकादिवचनैः सामायिकोच्चारादन्वीयांसूचकं, एवं सूत्रे चैते समाध्यायुद्देशेन सर्वानुष्ठानेषु | पथिकीप्रतिक्रमणस्य सिद्धावपि न समाध्यादिहेतवे क्रियप्रागीर्यापथिक्याः प्रतिक्रमणं प्रतिपादयन्ती नान्येनापोदितुं | | माणस्य प्रागीर्यापथिकीप्रतिक्रमणस्य कथश्चनापि बाधः, TA शक्ये, अन्यार्थोत्सृष्टस्यान्यार्थेनापवादनीयताया अभावात् । | समाध्यादिहेतूनां तादवस्थ्यात् । 'यस्य तु विधेनिमित्तमस्ति एतेन ये खरतरसन्तानीया एतयोरुत्सृष्टत्वं प्रोच्यावश्यक- | नासौ विधिर्बाध्यते' इति न्यायोऽवश्यमवलम्बनीयः। न चूादिवचनानामनवबुद्धतात्पर्या अपोद्यतां प्रतिपादयन्ति | च कर्मक्षयाय क्रियमाणानामनुष्ठानानामादौ वन्दनादीर्यापतेऽवसेया निरस्ताः, समाधिभावादेरैकान्तिकत्वान्निरपो- | थिकीपतिक्रमणस्य समाध्यायभावहेतुता, अन्यथैव वा द्यत्वाच्च । नहि कापि शास्त्रे ईर्यापथिकीप्रतिक्रमणमन्तरेण | समाध्यादिसद्भावनियमः केनापि प्रतिपादितः, खरतरसन्ता- 1 क्रियमाणेऽनुष्ठाने समाध्यादेः सद्भावो ज्ञापितः, समाध्याः | नीयैर्वाऽभ्युपगतः । तथा च मेरुगिरिवदप्रकम्प्यमेव कर्मदेर्वा कर्मक्षयस्यासाधनत्वं वा ज्ञापितं स्यादेते अपो- | क्षयाय समाध्यादिसहचरितानां सामायिकाद्यनुष्ठानेभ्यः ॥२०७॥ Page #118 -------------------------------------------------------------------------- ________________ आगमो. सामायिकेर्यास्थाननिर्णयः द्धारककृतिसन्दोहे ॥१०॥ प्रागीर्यापथिक्याः प्रतिक्रमणमिति । चउसु ठाणेसु निअमा कायव्वं, तंजहा-चेइयघरे साहुमूले ननु कर्मक्षयार्थत्वात् समाध्यादिसहचारस्यावश्यकत्वाच्च | पोसहसालाए वा घरे वा आवस्सयं करंतोत्ति, तत्थ जइ फलशुद्धथभिलाषिभिरादौ सामायिकस्येर्यापथिकीपतिक- | साहुसगासे करेति तत्थ का विही ? जइ पारंपरभयं मणीयस्य न्याय्यत्वात् सत्यपि विधौ कुत्रापि तनिषेध- | नत्थि, जइवि केणइ समं विवादो नत्वि, जइ कस्सति स्यासत्त्वाच्च न निषेध्यं तत्तत्र मोक्षार्थिभिः, परमावश्यक- | धरेति, मा तेण अंछविअंछिअं कढिज्जति, चूयादिषु सामायिकोचारादनु सामायिकाङ्गतयेर्यापथिकी-| जइ धारणगं दट्टण ण गेहति मा नासिजहित्ति पढमं प्रतिक्रमणस्य स्पष्टतयोउक्तत्वात्तत्र तत्कथं निषेध्यपदं याया- जइ अवावारं ण वावारेति ताहे घरे चेव सामातितं काऊण दितिचेद् । अत्राप्युच्यते, शृणु सावधानीभूय-श्रीआवश्यक- उवाहणाओ मोत्तूणं सचित्तदवविरहिओ बच्चति, पंचसचूणिस्तावदावश्यकवृत्त्यादिशास्त्राणां भवदभिमतानां मूल- मिओ तिगुत्तो इरिआए उवउत्तो जहा साहू, भासाए रूपा प्रत्नतरा च, तत्पाठश्चैवं-(३) "सामाईयं नाम सावञ्ज- सावजं परिहरंतो, एसणाए कडं लेटुं वा पडिलेहित्तु पमज्जित्तु जोगपरिवजणं निरवजजोगपडिसेवणं च, तं सावरण कथं एवं आदाननिकखेवणे, खेलसिंघाणे ण विगिंचति,विर्गिचतो कायव्वं? सो दुविहो-इड्ढि पत्तो अणिड्ढि पत्तो अ,जो सो अणि- वा पडिलेहिअ पमजिअ थंडिल्ले, जत्थ चिट्ठति तत्थ | डिंढ पत्तो सो चेइयघरे साहुसमीवे वा घरे वा पोसहसालाए वा गुत्तिनिरोहं करोति, एताए विहीए गंता तिविहेण णमि जत्थ वा वीसमइ अच्छइ वा निव्वावारो सव्वत्थ करेइ सव्वं, । ऊण साहणो पच्छा साहसक्खिरं सामाइतं करेति ॥१०८॥ Page #119 -------------------------------------------------------------------------- ________________ आगमो. द्धारककृति सन्दोहे ॥१०९॥ 'करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं | कतसामाइएण य पाएहिं आगंतव्यं, तेण ण सामायिकेतिविहेण जाव साहू पज्जुवासामि'त्ति काऊण, जइ चेइ- करेति, आगतो साहुसगासे करेति, जइ सो सावओ ण 4 र्यास्थानआई अत्थि तो पढमं वंदति, साहणं सगासातो रयहरणं कोइ उद्देति, अह अहाभहउत्ति पूआ कया होहित्ति निर्णयः निसिजं वा मग्गति, अह घरे तो से ओग्गहिरं रयहरणं भणति ताहे पुव्वरइभं आसणं कीरति, आयरिआ II अत्थि, तस्स असति पोत्तस्स अंतेण, पच्छा इरियाव हिआए उद्विता अच्छंति, तत्थ उद्रुतमणुटुंते दोसा भाणिअव्वा, पडिक्कमइ, पच्छा आलोइत्ता वंदति, आयरियादी जहा रायणि- पच्छा सो इडिंढ पत्तो सामातितं काऊण पडिकतो वंदित्ता | आएत्ति, पुणोवि गुरु वंदित्ता पडिलेहेत्ता निविट्ठो पुच्छति पुच्छति, सो किर सामातितं करेंतो मउडं ण अवणेति, पढति वा, एवं चेइएवि, असति साहुचेइयाणं पोसहसा- कुंडलाणि णाममुदं पुप्फतंबोलपावारगमादि वोसिरति, अण्णे लाए सगिहे वा, एवं सामाइअं आवस्सयं वा करेति, भणंति-मउडंपि अवणेति, एसा विही सामाइयस्सत्ति' । तत्थ नवरि गमणं नत्थि, भणति-जाव नियमं समाणेमि, | अत्र हि 'घरे चेव सामाइयं काऊणे'त्यत्र श्रावकसामाजो इडिढपत्तो सो किर एंतो सविडडीए एति तो यिकस्य सत्यपि नोक्तमेवं यत्-सामाइयं इरियापडिक्कजणस्स सडूढा होति, आढिता य साहुणो सप्पुरिसप- मणं च काऊणत्ति। चेत् सा सामायिकाङ्गं पश्चाक्रियमारिग्गहेण, जति सो कयसामातितो एति ताए आसहत्थि- र्यापथिकी तावश्यं, वाच्याऽत्र स्यात् । न च वाच्यं मादिजणेण य अहिगरणं पवट्टति ताहे ण करेति, | सामायिकरूपेणाङ्गिना अङ्गभूता सा स्वयं सिद्धेति नोक्तेति ॥१०९॥ Page #120 -------------------------------------------------------------------------- ________________ आगमो सामायिकेर्यास्थाननिर्णयः द्वारककृतिसन्दोहे ११०॥ N/ चेत् , पश्चाच्चूर्णिकारभगवद्भिः सामायिककृतेरनन्तरं चैत्य- तरया सामायिकक्रियया कथं सम्बद्धत्वं तदङ्गवं वोद्भुष्यते वन्दनवसतिप्रमार्जनयोः पश्चाद् गुरुवन्दनालोचनस्वाध्या- कथमिति ?। आलोचनगुरुवन्दनस्वाध्यायानां त्वीर्यापूर्वक यादेश्च पूर्व क्रियमाणाया ईर्यापथिक्या भवदीयाभिप्रायेण नियतमेव भणितमिति तदादौ क्रियमाणाया ईर्याया अपि सामायिकाङ्गरूपता चेत् कथं पृथगुक्तिः सङ्गतिमङ्गति ?। समुत्थितोऽसि ?, आममिति चेद् , भस्मग्रहप्रभावः स्पष्टीभूत अन्यच्च-कृतं सामायिकं गृहे येन श्रावकेण स साधुवसति- इति शासनानुरसिकैनिश्चयमिति । अन्यच्च-स्वगृहे पौषधमागतः 'तिविहेण णमिऊण साहुगो पच्छा सामाइयं शालायां वा साध्वाद्यभावे सामायिककृति प्रतिपादयद्भिः करेति'त्तिवाक्यं दृष्ट्वा किमेवं वक्तुमधरमधरयितुमुद्यतो भवसि कैरपि नेर्योक्ता, न च सामायिकोचारादत्वयुक्ता, 'जाव यत्-कृतसामायिकेन साधुवसतिमेत्यापि नेाऽऽदो कार्या, नियम पज्जुवासेमि (समाणेमि') इत्येतावत एवोक्तत्वात् । तामन्तरैव च सामायिक कर्तव्यमिति। नैवं चेत्, किं तथा च सहचरितेतिन्यायेनापि ईर्या पश्चात् सामायिकस्य पूत्करोष्येवं यदतावश्यकचूर्णिवाक्यमादौ सामायिकस्येर्याया पूर्व चालोचनादेः क्रियमाणा नैव सामायिकेन सम्बद्धा निषेधमिति । किश्चात्र 'सामाइयं करेती तिवाक्येन सामा- | भवितुमर्हति । किंचात्रैव चूर्णौ पौषधशालादौ तक्रियाया थिकपूर्णता स्पष्टमुक्ता, सा कथं नावबुध्यते ?, अवबुध्यते | अतिदेशे 'सामइयं आवस्सयं वा करेइ'त्तिवाक्यस्य चेत् , चैत्यवन्दनाद्यनेकभिन्नक्रियान्तरिताया आलोचना- | सद्भावात् किं सामायिकस्य पश्चात् कार्याया ईर्याया गुरुवन्दनादीनां चादौ क्रियमाणाया ईर्यायाः व्यतीत- | अभावे न्यूनतायाः स्वीकारस्तद्वदावश्यकस्यापि सहोक्तस्य ॥११॥ Page #121 -------------------------------------------------------------------------- ________________ म पश्चादीर्यायाः क्रियमाणता तदभावे च न्यूनाङ्गता स्वीक्रि- | करेति करेमि जाव साहू पज्जुवासामित्ति काऊणेत्येतदन्त, सामायिकेआगमो A यते ? न चेदेवं, किं विधिकृतेन सामायिकेनापराद्धं यत्स- यथा काऊणेत्यनेन क्त्वान्तं सामायिकस्य विशेषो ज्ञापितः । र्यास्थानद्वारककृतिमानकवाक्येऽपि तस्य पश्चात क्रियमाणाया ईर्याया अङ्गत्व तथैव 'जइ चेइयाई त्याद्यनेकाधिकारोक्तरनन्तरं 'पच्छा इरिया- VII निर्णयः सन्दोहे NI मध्यवसायतदन्तरा तस्य न्यूनाङ्गता पूत्क्रियते । पुनश्चात्र वहियाए पडिक्कमइ पच्छा आलोएत्ता वंदती'त्यादौ पश्चा॥११॥ चूर्णी ऋद्धिमत्सामायिकाधिकारे 'सामाइयं काऊण पडि- | च्छब्दस्यासकृदुपयोगः स्पष्टतया सामायिकाङ्गसमीर्यायाः कंतो वंदित्ता पुच्छति'त्तिपाठः स्पष्टो विद्यते, स च प्रतिषेधं विधत्ते इति । नन्वेष आवश्यकचूर्णेरर्थः पश्चा- 1 वन्दनपृच्छारूपस्वाध्यायाभ्यामीर्याप्रतिक्रमणस्य स्पष्टतया | त्तन्याः स्पष्टमेवेर्याया सामायिकस्याङ्गतां क्त्वाप्रयोगेण सम्बद्धत्वमाख्याति । न चात्र खरतरसन्तानीय इतिनापि पच्छाच्छब्देन च निषेधयति, विशेषेण च चैत्यवन्दनाप्रतिक्रान्तशब्दः 'बंदित्ता पुच्छती'त्यत्र सम्बद्धो विघटयितुं दयोऽन्तराधिकाराः, परमावश्यकवृत्त्यादिषु शास्त्रेषु सामायि'सामाइयं काऊणे'ति स्पष्टतमवाक्यसद्भावेऽपि सामायिका- कविधौ न चैत्यवन्दनादिका अन्तरधिकाराः उक्तास्तत्र गतया सामायिकेन योजयितुं शक्तिमता भाव्यं । अन्यच्च को हेतुरिति ? चेत् । सत्यम् , 'देयं तु न यतिभ्य'इत्यागृहादिस्थानकरणीयायाः सामायिकक्रियायाः साधुसमीपे दीनि भगवद्धरिभद्रसूरिपुरन्दराणां वचनानि तदीयपन्थेषु क्रियमाणायास्तस्याः 'जाव नियम'त्यस्य स्थाने 'जाव स्पष्टं विलोक्यन्ते, ततश्च व्यक्तत्तरमेतद्यदुत-भगवतां साहत्ति भणनस्य नवीनत्वसूचनाय यदुक्तं-'सामाइयं | श्रीहरिभद्रादिसूरिवराणां सत्ताकाले चैत्यवासो व्यापको ॥११॥ Page #122 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥ ११२ ॥ 2 जातः, एतस्योन्मार्गस्य पुष्टीकृतेर्निवारणाय नोक्तास्ते | सत्यओ भण्णति'ति । यदि सामायिकस्वीकारादनन्तरमीर्यासाधुवसतिगतसम्भविचैत्यवन्दनादयोऽधिकारा इति । परं प्रतिक्रमणं तदङ्गतयाऽवश्यकर्त्तव्यतया सम्मतमभविष्यत् क्त्वान्तादिप्रयोगास्तु विवेकिजनवेद्याः सन्त्येव तत्रापीति । तदोत्कीर्तनाव्याख्याक्रिययोरेकतरदभविष्यत् भिन्ने च इदमप्यवधेयमत्र धीधनैः यत् - श्रीमद्भिरावश्यक चूर्णिकारा- ते स्पष्टे इति । तथोक्त्या ध्वनितमेतत् यदुत-न सामायिकोदिभिः श्रावकाणां नियतसामायिक करण स्थानदर्शनावसरे चारादनु तदङ्गतयेर्याप्रतिक्रमणमिति । 'घरे आवासयं करेंतो' त्ति प्रतिपादितं । तथाच श्रावकाणां आवश्यकतदतिरिक्तसामायिकयोर्न कश्विद्विशेषः । आवश्य काधिकारे च भगवन्तर्णिकाराश्चतुर्विंशतिस्तवेनोत्कीर्तनायाऽवश्यंभाविनीर्यापथिकीगते कायोत्सर्गे तदनन्तरं च सा नानन्तरतया करणीयेत्याख्यान्ति, किन्तु विविधक्रियान्तरितेति पश्चाच्छन्दस्य प्रयोगमकृत्वा प्राप्तकालमित्याहुः । तद्वचचैवं - 'सामायिकव्यवस्थितेन 'पत्तकालं उकित्तणादीणिवि ननु पूर्वोक्तागमयुक्तिवादेन सामायिकोच्चारादनु तदङ्गतयेर्याप्रतिक्रमणमिति वचनं युक्त्यागमवहिर्भूतमिति युक्त्यागमानुसारिभिरवश्यं निर्णेतव्यं जायते, परं सामायिकोच्चारात् प्रागपि तत्प्रतिक्रमणं तथाविधयुक्त्यागमानुपलम्भात्तद्रूपमेवास्तीति ज्ञायते, यतोऽनृद्धिप्राप्तानां गृहादों ऋद्धिप्राप्तानां च साध्वादीनां स्थानेऽपि सामायिकक्रिया सामान्येन 'सामार्थिकं करोतीत्येवंरूपैव प्रतिपादिता, न अवस्सं कायव्वाणि'त्ति । एवमभिसम्बन्धनायोक्तमवधृत्य तत्र तत्क्रियाया अन्विव प्रागपीर्यामतिक्रमणं प्रोक्तमिति सामायिकोच्चारात् प्रागपि प्रतिक्रमणमीर्याया न युक्त्यागमानु पश्चाद्वयाख्यारम्भायोक्तं, 'तत्थ सामाइयाणंतरं चडवी सामायिके स्थान निर्णयः ॥ ११२ ॥ Page #123 -------------------------------------------------------------------------- ________________ आगमोA कूलमिति तत्तत्रापि नैव कार्यमिति चेत् । सत्यम् , संयमादीनां सिद्धेऽपि सामायिकोच्चारात् प्रागीर्याकर्त्तव्यतायाः सामान्या- 11 INसामयिकेद्वारककृति- स्वीकारे श्रावकाणामपि पौषधोच्चारव्रतोच्चारप्रतिलेखनादेववन्द- दिविधीनां विशेषादिविधिभिर्वाधसम्भवात् न तस्या निश्चला सन्दोहे | नादिषु प्रतिक्रमणमीर्याया यन्मान्यते कार्यते तत्किमागमोक्ति- प्रतीतिरुन्मज्जेत् , सा तु प्रतिपदोक्तविधिना साधनात् NCस्थानमाश्रित्य? यतो 'नावाणइसंतारे' इत्यादिषुन तत्प्रतिक्रमणं पति- स्यादिति, स चेत् स्यात् तदा निराबाधं प्रतीमो यत निर्णयः ॥११३॥ पादितमिति। ननु तत्र 'अरिहंतसमणसेज्जा'स्वित्यादेरस्त्युक्ति- सामायिकोच्चारात् प्रागेव तदङ्गतयेर्यापतिक्रमण कार्यरिति। चिरंजीव, त्वद्भणित्यनुसारेणैवार्हचैत्योपाश्रयादिष्वागत- मेवावश्यमव्याबाधकामुकैरिति चेत् । सत्यम् , पूज्यमात्रेणप्रागेवेर्यायाः प्रतिक्रमणं कार्यमिति सिद्धं । श्रीभगवत्या- पादैः श्रीदेवेन्द्रसूरिभिः श्रीधर्मरत्नप्रकरणवृत्तौ श्येनमप्युपाश्रयमागत्य प्रागेव पुष्कलिना सामायिकादिहीनेनापि श्रेष्ठिसामायिके प्रोक्तो विधिरयं-(४) 'इरियं सुप'गमणागमणं आलोएई'त्युक्त्या तदीर्याप्रतिक्रमणं वसति डिकन्तो कडसामाइओ व सुट्टपिहियमुहो। सुत्तं दोसप्रवेशादनन्तरमन्वेव कृतमिति । पौषधादेः प्रागीर्याप्रति- विमुत्तं सपयच्छेयं गुणइ सड्ढों ॥१॥ 'अयं च श्रावकक्रमणं युक्त्यागमानुसारि तथैव सामायिक कर्तुकामेनो-सामायिक क्रियाधिकरण इति प्रतिपदोक्तो विधिरस्त्येव, पाश्रयमागतेन प्रागेव सामायिकाङ्गाकारात् कार्यमीर्याप्रति- परमवधेयमिदं यत् शास्त्रसूचितानां सामान्यादिविधीनां क्रमणमितिसुधीभिरूहयमिति । नन्वेवं सामान्योक्तीनां महा- | बाधकलेशेप्यदृष्टे बाधकवाक्यान्तरकल्पनादिभिरनाश्वासनिशीथोक्तव्यापकविधेः सद्भावेन सामान्यलक्षणज्ञापकन्यायः । कृतिर्न स्वप्नेऽपि सम्यग्दृशां शुभकरी स्यात् । ये हि ॥११३॥ Page #124 -------------------------------------------------------------------------- ________________ द्धारककृति आगमी. IN/ बाधकसम्भवकल्पनामाश्रित्य सिद्धं विधिं न बहुमन्यन्ते विधिवादश्चाव्यावाधधामाभिलाषुकैः सेव्य एवावश्यमितिचेत्। सामायिके तेषां मार्गान्तरादिकथनानां श्रवणे तु कथं 'तमेव सच्च'- सत्यम् , श्रीश्राद्धदिनकृत्यादिषु केष्वपि शास्त्रेषु न । र्यास्थान मिति प्रावचनीया कुमार्गार्गला हृद्यवतिष्ठेत् ? । ननु सामायिकाङ्गतया सामायिकोच्चारादनु प्रतिपादितमीयोयाः I सन्दोहे निर्णयः श्रीमद्भिदेवेन्द्रसूरिभिर्यैः प्रतिपदोक्तविधिना सामायिको- प्रतिक्रमणं, यच्चास्तीर्यायाः प्रतिक्रमणं तदालोचनागुरुवन्दन॥११४॥ चारात् प्रागीर्यायाः करणमुक्तं श्रीधर्मरत्नप्रकरणे श्येन- स्वाध्यायक्रियाणामङ्गरूपं, न विप्रतिपत्तिश्चास्ति कस्यापि श्रेष्ठयुदन्ते तैरेव श्रीदेवेन्द्रसूरिभिः श्रीश्राद्धदिनकृत्यवृत्यादौ वावदूकस्याहच्छ्रपणशय्यादिष्वागतस्य गुरुवन्दनादेः प्राक् सामायिकोच्चारात् पश्चादेवेर्यायाः प्रतिक्रमणमाख्यातमिति, चेर्यायाः कृतौ। तथा च नैव परस्परविरुद्धकविध्यर्थवादिनो कथं परस्परविरुद्धकाधिकारवादित्वात्तेषां देवेन्द्रसूरीणां वचः | भगवन्तः श्रीदेवेन्द्रसूरयः । न चैवं विधिवादालीकमनसा स्यादाश्वासास्पद ? किश्च-श्येनश्रेष्ठयविकारोक्तः खाध्या-सत्यतमानुवादपरस्य चरितानुवादनाम्ना विधेदुर्बलतालेशोयार्थिकः सामायिक विधिश्चरितानुवादरूपः, न च चरितानु- | ऽप्यति । ननु सामायिकोचारात्प्राक् तदङ्गतयेर्यायाः वादस्यानुकरणीयता, अन्यथा श्रीमद्भगवन्महावीरस्येव शासन- प्रतिक्रमणं प्रतिपादितं, परमागमीयार्थाधिकारे वचनस्य वर्तिना केनापि प्रव्रज्या मातापित्रोर्जीवतोरस्वीकार्या स्थात्, प्रामाण्यनिश्चयो वक्तृप्रामाण्य निश्चयाविनाभावीति विदुषास्याच्च स्वीकार्य दीक्षाऽऽदानदमनपरं भ्रात्रादिज्ञातिवचन- मविगीतः प्रवादः। वक्तारश्चात्र श्रीदेवेन्द्रसूरयः, ते च N ॥१४॥ मिति श्रीश्राद्धदिनकृत्योक्तःसामायिकविधिस्तु विधिवादरूपः। भवदभिप्रायेणापि श्रीजैनशासनसौधाद्वितीयासाधारणस्तम्भाय Page #125 -------------------------------------------------------------------------- ________________ आगमोद्धारककृति सन्दोहे ॥११५॥ मानश्रीतपोगच्छधुराधौरेयाः । प्रस्तुतश्च विवादस्तपोगच्छखर- सूरयश्च सुविहितसंविग्नगीतार्था निश्चिता इति तद्वचस्य- सामायिकेतरसन्तानीययोरित्यस्मिन् विवादे व्यतिरिक्तगच्छीयप्रामा-- तथाकारोऽभिनिवेशसहकृतमिथ्यात्वोदयवत्ताया एव 'कप्पा- I यास्थान णिकप्रकाण्डपुरुषसूक्तिरेव विश्वसनीयोभयेषां, ततः सैव कप्पे'त्यावश्यकनियुक्त्युक्तलक्षणमिति । ननु द्विविधेष्वाज्ञा निर्णयः प्रमाणतयाऽत्रोदाहियतामितिचेत् । शृणु, प्रथमं तावदुपाश्र- दृष्टान्तग्राह्यरूपेषु पदार्थेषु यदाऽऽज्ञासिद्धेषु सर्वेष्वपि ये यमागतस्य सामायिकस्य स्याच्चिकीर्षा न वा स्यात्तथापि दृष्टान्तग्राह्यास्ते दृष्टान्तेन दृढीकृत्य पश्चात्तेषां श्रद्धादाातस्येर्यायाः प्रतिक्रमणमावश्यकमिति । तत्र च श्रीभगवती- यागमोल्लेखो दर्शनीयः । अत एव व्याख्याकारैरनुयोगासूत्रोक्तः पुष्कलीदृष्टान्तो यथा श्रद्धालु भिरनुसरणीयस्तथैव वसरे मागेव युक्तयो दर्शिताः। तद्वदत्रापि भगवतां श्रीआवश्यकचूाद्यक्तौढड्ढरश्राद्धश्रीआर्यरक्षिताचार्यदृष्टान्तौ | श्रीदेवेन्द्रसूरीणां वचसः श्रद्धानात् प्राग्युक्तिं प्रति पर्यनुयुश्रीतोसलिपुत्राचार्यवसतिप्रवेशाधिकारगतावनुसन्धेयौ। तथाच जामहे। आज्ञाग्राह्यताऽपि गच्छभेदकालात् प्राक्तनानां 'अरिहंतसमणसेन्जा'स्वित्यादिना विधिमुखेनावश्यकचूा- शासनधुरन्धराणां वचसि यादृशी भवेत्तादृशी गच्छमेदपक्ष दिश्राद्धदृष्टान्तेन चरितानुवादविधिमुखेनोपाश्रय- पातिनां वचसि नैव निश्चलतरा स्यादिति । सत्यम् , मागतमात्रस्य श्राद्धस्येर्यापतिक्रमणनियमं न कोपि भगव- प्राक्तावत् श्रीमहानिशीथादिसिद्धान्तवचनान्याज्ञाग्राह्यजिनेश्वरोक्ताकलङ्काव्याबाधरसिकः प्रागेवेर्यायाः प्रतिक्रम- | रूपाणि मागीर्यायाः सामायिकस्य सिद्धयर्थ दर्शितानि. णस्यापलापं विपर्यासं वा कर्तुमुत्सहेत । भगवन्तो देवेन्द्र- | दृष्टान्तान्यप्यावश्यकादिगतानि दर्शितान्येव । तथाच भग- IS ॥१५॥ Page #126 -------------------------------------------------------------------------- ________________ निर्णयः आगमो- INI वतां श्रीदेवेन्द्रसूरीणां सामायिकोच्चारात् मागीर्यायाः कृतेः | सामायिकार्थकमिदं वाक्यं न तदतिरिक्तसामायिकविधेः सामायिकेद्धारककृति- | सूचकानि वचांसि आज्ञानुसारीणि दृष्टान्तसिद्धान्येव । प्रत्यायनायालमिति नारेकणीयं । न चावश्यकेषु षट्स्प- I स्थानसन्दोहे ततश्च तेषां तथाभूतानां वचनानामतथाकारे दुर्निवारमेव क्रान्तेषु सामायिककर्षणात् चतुर्विशतिस्तवेन भगवतां Hil मिथ्यात्वं । तत्त्वतस्तद्वचनानामश्रद्धानं श्रीमहानिशीथभगव- जिनानामुत्कीर्तना केनाप्यादृताऽऽवश्यकविधाविति सामायित्यादिसूत्रव्याख्याग्रन्थानामश्रद्धानफलमेवेति । ननु क्षमया- | कोच्चारात्प्राक्क्रियमाणाया ईर्याया अविनाभाविन्येवेयं चतुम्यपराधं श्रीजिनेन्द्रेष्टदेवताव्याख्याकारायभिमतदेवता- विंशतिस्तवेन वक्ष्यमाणोत्कीर्तनेति सुहृदा मुधियाऽवश्यश्रुतदेवीरूपाधिकृतदेवतासमक्षं, परं श्रद्धायाः स्थैर्यार्थ मभ्युपेयमिति पूर्वसूचितगच्छद्वयातिरिक्तगच्छीयः श्रद्धेयतरश्च । पर्यनुयुञ्ज तत्रभवतो भवतो, यदस्ति किश्चित्तादृशं सामा- पुरुषो न कोप्यपरः, किन्तु वादिदेवसरीणामपि नग्नाटीययिकविधिमुद्दिश्य ततः प्रागीर्यायाः प्रतिपादकं व्यतिरिक्त- नग्नतैकान्तदुराग्रहपरकुमुदचन्द्रविजये सरलतरसचेलत्वसिद्धिगच्छीयश्रद्धेयतरपुरुषप्रतिपादितं निश्चलतरं प्रमाणमिति। | प्रदर्शनपरवाक्यपरम्परको वादिवैतालो भगवान् शान्ति आगत्य मार्ग जिज्ञासोत्थप्रश्नकरणं नानुचितमिति त्व- सूरिः । तद्वचन श्रीमदुत्तराध्ययनवृत्तिगतमिदं-“सामायिमप्यायातोऽसि मार्ग, प्रश्नयसि च जिज्ञासया, तत्र व्याकुर्मः- के च प्रतिपत्तकामेन तत्मणेतारः स्तोतव्याः, ते च तत्त्वप्रागेव त्वयाऽवगतमस्ति यदावश्यकतदतिरिक्तसामायिक- तस्तीर्थकृत एवेति तत्सूत्रमाह-चउ० चतुर्विंशतिस्तवेनयोविधौ न विशेषोऽस्ति विशेषविदुषामिति षडावश्यकीय- | एतदवसर्पिणीप्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शन-सम्यक्त्वं ॥११६॥ Page #127 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥११७॥ तस्य विशुद्धिः तदुपघातिकर्मापगमेन निर्मलीभवनं तां | दुःस्वप्रेर्येषणापारिष्ठापनिकानद्यत्तारगमनागमनसूत्रो देशसमुद्देशा-' जनयतीति । अत्रेदमवश्यमवधेयं यद्-यदि भगवतां वादिवे- दिगतिव्याघात्यपशुकनस्खलनप्रभृतिषु विविधक्रियासु यथा तालशान्तिसूरीणां सामायिकोच्चारात् प्रागीर्यायास्तत्सहचारि- पचादेर्यायाः प्रतिक्रमणं सर्वैरपि शास्त्रानुसारिभिरनुमत - णचतुर्विंशतेश्च कर्त्तव्यता नेष्टाऽभविष्यदभविष्यच्च सामायिको- माचरितं च, तथाऽत्रापि सामायिकोच्चारमहाव्रतोच्चारादन्वेव च्चारादन्वीर्यायास्तत्सहचारिणश्च चतुर्विंशतिस्तवस्य कर्त्तव्य- प्रतिक्रमणमीर्याया अनुमन्तव्यं कर्तव्यं चावश्यं भवतीति तानुमता, तदा 'प्रतिपन्नसामायिकेने 'त्यवक्ष्यत्, नैव 'प्रति चेत् । सत्यम्, प्रतिबन्धैव तावदत्रोपस्थीयते तर्हि भवद्भिरपि पत्तुकामेने 'ति । इत्येवं शास्त्रसिद्धं मतमनुमनुते यो भवेन्ना- | प्रतिलेखनादेववन्दनपौषधोच्चारमहाव्रतोच्चार सामान्यव्रतोच्चारसुहवान् श्राद्धः पूर्व विशुद्धयै फलमयितुमनाः प्राक्तु प्रभृतिषु क्रियासु विविधासु किमितीर्यायाः प्रतिक्रान्तिः सामायिकस्य । कुर्यादय विशुद्धापरकृतिषु यथा प्रागेवानुमन्यते क्रियते कार्यतेऽपि चेति १ । नन्वत्रेर्यायाः पौषधे सद्व्रतेषु लोके पक्वान्नपक्तेरनु नहि भवति प्रतिक्रान्तेः साम्येऽपि पूर्वपश्चात्स्थानभेदस्तदुद्देशभेद कृत क्षालनं भाजनानाम् ||१|| शास्त्राणां वाक्यैर्विदितमिह कृतं इति । ननु कोऽयमुद्देशभेदो विधानेषु विविधेषु ? इति साधनमलं, श्राद्धाः सन्मार्गा विदधत उदारां कृतिमि- पर्यनुयोगे उत्तरमिदमस्माकं यदुत - यासु क्रियासु चित्तमाम् । ईर्यायाः पूर्वं सकलनृपकृतौ यद्वदुदितां, तर्कैस्त- विशुद्धिसमाधिस्थैर्यादि विधित्सितमीर्यया भवति, तास्वादासिद्ध शृणु हि सुमनो मत्प्रकथितम् ||२|| ननु कुस्वप्न - वेवेर्यायाः प्रतिक्रान्तिरभिमन्यते क्रियते कार्यते च । यत्र सामायिके र्यास्थाननिर्णयः ॥११७॥ Page #128 -------------------------------------------------------------------------- ________________ आगमोद्धारककृतिसन्दोहे IM ॥११८॥ तु प्रायश्चित्तरूपेण लग्नानां दोषाणामपनयनार्थ सा भवेत् , | र्यायाः प्रतिक्रमः । युक्त्या युक्त्यागमैः सिद्धेऽर्थे सम्यक्त्वी न ईर्यापथतदन्ते एव तत्र साऽऽचर्यते । यतश्चित्तस्य विशुद्धयादि संशयी ॥१॥ इति सामायिकर्यास्थाननिर्णयः॥ प्रागेव क्रियाभ्यः कार्य, अन्यथा सकचवरभाजनभोजन परिशिष्टः मिव क्रियायाः फले शुद्धौ समाधौ धादिध्याने च ईर्यापथपरिशिष्टः (२१) समूलोच्छेदकस्य दुष्प्रणिधानस्य दुर्निवारः प्रसरः स्यात् । प्रायश्चित्तं च लग्नेष्वेव दोषेष तत्पापनिवारणार्थ दीयते, न च वाच्यं मूले आवश्यकपटकस्यानुक्रमेण सत्त्वान तु दोषाणामासेवनावसरे, संतृतदोषस्यैव प्रायश्चित्त- त्तत्सम्बद्धैव व्याख्या युक्ता, नत्वेवं व्याख्याकारोक्तरीत्या, ऽर्हत्वात् । अतीतानामेव च दोषाणां निन्दागर्हादिविधि- आवश्यकक्रमभङ्गप्रसङ्गात् । एवं वन्दनकावश्यकव्याख्याजुषामेव प्रायश्चित्तग्रहणाहत्वादिति। समाप्तात्र प्रतिबन्दी, वतरणे 'स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनपूर्विकैव तत्प्रतियतः सामायिकोच्चारादन्वनन्तरं क्रियमाणेर्या न सामायि- पत्तिरिति तदाहेति यदुक्तं' तदपि वन्दनकस्य तृतीयाकोच्चारस्य प्रायश्चित्तरूपेति वावदूकेनापि शक्यं वक्तुं, वश्यकत्वादयुक्तमिति । यतः मूले आवश्यकषट्कस्यानुक्रमेण पारिशेष्याच्चेत् समाध्याद्यर्थ कर्तव्येत्यभिमन्यते तद्यनायासत यद्यप्यस्ति सत्ता तथापि क्रियाकाले श्रावकैः प्रथममीएवास्माकं सिद्धिपदवीमध्यास्त प्रागेवेर्यायाः सामायिको- पिथिकीं कृत्वा क्रियमाणस्य चतुर्विशतिस्तवस्य संदिशचारात् प्रतिक्रान्तिरिति । सिद्धः प्राग्वदेवात्र, प्रागी- नादौ क्रियमाणस्य च लघुवन्दनकस्य प्रथममुपस्थितस्य IM ॥११॥ Page #129 -------------------------------------------------------------------------- ________________ आगमो. द्धारककृति ईर्यापथपरिशिष्टः सन्दोहे ॥११९॥ मूलोक्तफलवत्ताज्ञापनायैवं सम्बन्धयोजना, सति तथाफल- चारवृत्तौ 'सामायिकादि विदधीत ततः प्रभृतं, तत्पूर्वमत्र कत्वे तयोरावश्यकयोद्वितीयतृतीययोः सिदैव तथा च पदावनिमार्जन त्रि'रितिवाक्येन स्पष्टं बबन्धिरे, न त्वनाफलवत्ता । अत एवोच्यते श्रावकमाश्रित्यानयोर्द्वयोरपि तत्त्वतः भोगेनाग्रहेण वा। न चास्ति वचनापि वचो वन्दनालोचनारहित सफलता। अत एव च सामायिकावतारे आलोचनादीनि पाश्चात्येर्यापथिकीयुक्तं, यद् दृष्ट्वा स्यात् कस्यापि व्यामोहः, च सामायिकवत एव तत्त्वतो भवन्तीत्यादिनाऽनियमितसामा- प्रत्युतावश्यकचूर्णिर्या पूर्वधराचा' विहिता. यां च मूलटीयिकवतः सामायिकाधिकारोऽत्रास्तीति ज्ञापितं, तस्य च तथा काकारतया निर्दिशति भगवान हरिभद्रसूरिः, त एव फलकत्वे सर्वसामायिकस्य तथा स्वयं सिद्धव । सामायिक- सामायिकविधानमूचाना अनूचाना ऊचुरेवं-' एयाए व्याख्यायां सावद्ययोगविरतिरित्येव व्याख्यातवान् न विहीए गंता तिविहेण साहुणो नमिऊण पच्छा तु सर्वसावद्ययोगविरतिरिति । अत एव चारित्र- साहुसखियं करेइ 'करेमि भंते ! सामाइयं सावज जोगं फलसूत्रादस्य भिन्नफलकता न्यूनफलकता च सूत्रोक्ता पच्चक्खामि जाव साहू पज्जुवासामि' त्ति काऊण जइ सङ्गच्छते। सिद्धैव चैवं प्रागीर्यापथप्रतिकान्तिः पश्चाशक- चेइयाइं अत्थि तो पढमं वंदति, साहुसगासाओ रयहरणं चूर्णी श्रीयशोदेवसूरिभिः पश्चिमयामे रजन्याः सामायिक- निसेज वा मग्गइ, अह घरे तो से उवग्गहियं श्यहरणं करणे श्रीदेवेन्द्रसूरिभिः स्वाध्यायाधिकारे धर्मरत्ने 'इरियं | अत्थि, तस्स असति वत्थस्स अंतेणं पमज्जइ पच्छा सुपडिकंतो कडसामाइओ'इत्यादि श्रीधर्मघोषपादैः सङ्घा- इरियावहियाए पडिक्कमति पच्छा आलोएत्ता वंदति ॥११९॥ Page #130 -------------------------------------------------------------------------- ________________ आगमोद्धारककृतिसन्दोहे ॥१२०॥ आयरियाई' प्रेक्ष्यैवं वचोऽनूचानीयं कः खलु प्रेक्षावान् | ध्यस्थया धियालोकनीयं धीधनैः। विचार्य च विचक्षणैः KI ईर्यापथन प्रेक्षेत ईर्यापथिकी प्रोच्यमानां वन्दनालोचनादिना प्रति- समग्रेषु खरतरैर्दीयमानेषु पाठेषुः ई-पथिकीप्रतिक्रमणाद् K परिशिष्टः बद्धां, न तु सामायिकेन । यतोऽत्र व्यवधानं व्यक्तं भिन्नमालोचनं उभयत्र च वन्दनं, येन पौषधिकवन्दनवत् चैत्यवन्दनरजोहरणादिमार्गणप्रमार्जनैरव्यवधानं च वन्दना- | पूर्वकालीनः सामायिकवतां विधेयों वन्दनविधिः प्रकटो दिभिः, चैत्यवन्दनादेश्वाम्वाङ्गत्वान्नाव्यवधायकता लेशेनापि । भवेत् , भवेच्च तेनापि ईगोपथिकीक्रियायाः प्रतिबन्धो सामायिकवतः साधुसमीपे पुनः सामायिकोच्चारक्रियाऽपि वन्दनालोचनादिना, न तु सामायिकेन । अन्यच्च सामायिन परःशतेभ्यः पदेभ्य आगतस्य शुद्धथति, समयव्या- कादनन्तरं तत्प्रतिबद्धा चेदीर्यापथिकी तर्हि सापि तत्र कोपापत्तेः । ततः स्वीकार्यमीक्षित्यैतद विसंवादिवचनं यत्पा- | गमनादिकमन्तरा किंप्रत्यया ?, प्राक् कृतगमनादिजा चेत्, गेवेर्यापथिकी सामायिकोचारात् तदनन्तरं चैत्यवंदनं सुष्टुतरां प्रागेव कार्या, तमन्तरा क्रियायाः अशुद्धः । न । विधायालोचनाद्यर्थमेव सेति । ततश्चावश्यकत्तिपश्चा- | च वाच्यं सामायिकोच्चारात् प्राग बताभावात कैव ? तद्वाशकवृत्तियोगशास्त्रवृत्त्यादिष्वपि तदनन्तरीयेषु ग्रन्थेषु निव- तेति । यतः पौषधोचारे यत्प्रभवा सा प्राक्क्रियते तथैद्धापि यत्किञ्चित् प्रयोजनमुररीकृत्य विरहय्य चैत्य- | वात्र वन्दनायां पौषधिकैः सह नमस्कारानन्तरं चिकरिष्यवन्दनादिविधानं आनन्तर्येण प्रत्यपादि, परं सहचरिता-माणे आलापमात्रे च क्रियमाणा सा किंप्रत्ययेति विचार्य | सहचरितयोरिति न्यायेनालोचनादिप्रतिबद्धैव सापीति सम्यग्म- विवेकचक्षुष्कैः । आचारप्रत्यया चेदत्रापि तथा । न च ॥१२०॥ Page #131 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥ १२१ ॥ व्रतोच्चार एव तदतिचारा अन्यथा तु नेति वाच्यं । यतो न साचारप्रत्यया भवेत्, श्रावकाणां सामायिकपौपवते ऋते एकेन्द्रियविराधनाविरतेरभावात् ईर्यापथिक्यां तत्प्रतिक्रमात्, साधु श्रावकप्रतिमोद्वहनरहितानां साधूनां 'इगारसहि उवास - पडमाहिं वारसहिं भिक्खुपडिमाहिं' इतिपाठस्य अकृतसंलेखनानां एकादिन्यूनवतोच्चारवतां च श्रमणोपासकानां तत्तइतिचारपाठानुच्चारप्रसक्तेः । तत्त्वतः स्खलनासद्भावे । यथा प्रतिक्रमणं तथैव प्रतिषिद्धकरणकृत्याकरणविपरीतश्रद्धारूपण सद्भावेऽपि प्रतिक्रमणं । अत एव च गुप्तिधर्म - शुक्लध्यानमहाव्रतादिगतं युक्तियुक्तं भवेत् प्रतिक्रमणम्, अन्यथाsतिचाराणामेव तत्स्यात् नान्येषां । सति चैवं श्रावका णार्याप्रतिक्रान्तिरपि प्रतिषिद्धकरणादिविषयतयैषा युक्तिमत्येव, अन्यथा विंशशताधिक चतुर्विंशतिसाहस्यायुक्ता अष्टा- | इति ईर्यापथपरिशिष्टः ।। दशलक्षा या मिथ्यादुष्कृतानामीर्यापथिक्यां प्रोच्यन्ते वृथैव स्युस्ताः । अन्यच्च न सिद्धयेत् त्रैकालिकी प्रतिक्रान्तिरपि, अतीते प्रत्याख्यानाभावादतिचाराभावात् । अनागतीयोदन्तस्तु भावीति न तदतिचारसम्भवस्तथा च कथमिवातिचारमात्र एवेर्यापथिकीं वदतां निस्तरां विषमविपत्तेरिति विचार्य विचारदक्षैः । उच्चरिते च सामायिके तस्स भंते' इत्यादिना प्रतिक्रान्तमेवेति किमीर्यया कार्य ? । न च नूनं समुद्भूतं किञ्चित् गमनादिक्रियाणां भवन्मतेनाभावात्, चूर्णिकारमतेन भावेऽपि तत्प्रतिबद्धतयेर्याया अनभ्युपगमात् । साधुविधिमालम्ब्य भवता त्रिः सामायिकोच्चारः आगमादौ लेखलेशाभावेऽपि स्वधिया यदि विधीयते, तर्हि साधुवत् प्राणीर्या किं न सामायिकोच्चारात् प्रतिक्राम्यते ? श्राद्धस्य हि सर्वमप्यनुष्ठानमनगारानुष्ठानानुगमिति तूभयोस्सम्मतमेव । ईयपिथपरिशिष्टः ॥ १२१ ॥ Page #132 -------------------------------------------------------------------------- ________________ आगमो. द्वारककृतिसन्दोहे श्रतशीलचतर्भङगी (२२) नोक्तानि । एवं चेत् श्रीमद्भिरभयदेवसूरिचालतपस्वी 1 श्रुतशील प्रथमभङ्गे देशाराधकरूपे धृतः। सत्यं प्रोक्तः, परं प्रौढरीत्या चतुर्भङ्गी यशोभृतजगजालं, स्याद्वादार्थनिदेशकम् । नाङ्गीकृतः, किन्तु गीतार्थानिश्रितः साधुरेव सम्मतस्तत्र नत्वा जिनं श्रुतशील-चतुर्भङ्गी विचारये ॥१॥ भङ्गे । अत एवेत्यन्ये इत्युक्त्या स्वस्वारस्यमाविश्चक्रुः ।। प्रथमं तावदिदमवधेयं यदू-यथा श्रुतशीलचतुर्भग्या देशा- अन्यथा द्वितीयविकल्पोदाहतिगत इव विकल्पमाख्यास्यन् । राधकदेशविराधकसर्वाराधकसर्व विराधकता प्रतिपादिता भग- सम्यग्दर्शनादित्रितयरूपमोक्षमार्गस्य चारित्रस्याराधनादेव वद्भिर्भगवत्यां, तथा श्रीज्ञातधर्मकथासु दावद्रवज्ञाते अन्यस्व- देशाराधकत्वं । एकं हि त्रितयस्य देश इति न सुधियातीथिकाक्रोशादिकानामसहनसहनयोः साधुसाध्वीश्रावक-. मगोचरं । अन्यतीथिकानामनाग्रहवत्तया स्वस्वाचारानुष्ठाश्राविकाणां देशविराधकदेशाराधकसाराधकसर्वविराध- यिनां मार्गानुसारिताऽनाग्रहमूलेत्युक्तेर्न तत्तन्त्रोक्ता क्रिया । कत्वैश्चतुर्भङ्गी स्पष्टं स्पष्टिता। किञ्च-औपपातिकोपाङ्गादौ देशाराधफताया मूलं, संयमावलतामन्तःशल्यवन्मरणादीनां असंयतादीनामनाराधकतोल्लिखिता, अन्यतीर्थिकमतानि चार्वा- बालमरणत्वात्तद्वतां च बालतपखितया तत्त्वार्थवृत्तौ स्पष्टं परिगेव मिथ्यात्वरूपेण निरूपितान्येव भगवद्भिः, औपपातिके भाषणात् कुलवालकादीनां बालतपस्वितया रूढिरपि, देशाराऽन्यमतान्यनन्यसहगाचारतपोऽभिग्रहयुतान्यनाराधकतयोक्त्वा धकता तूपरततया। यद्यप्यविज्ञातधर्मत्वेन न यथार्थोपरतिः. अकामब्रह्मचर्यादीनि नाराधकेतरतया लौकिकप्राधान्यात् । ज्ञात्वाऽभ्युपेत्याकरणस्यैवोपरतिषिरत्यपरपर्यायत्वात् , परं । ॥१२२॥ Page #133 -------------------------------------------------------------------------- ________________ आगमो II श्रुतसम्पद्रहितत्वेनाश्रवादिपदार्थानां तथारूपहेयत्वाद्यज्ञानेपि | देशाराधकस्य चाराधकताहेतुकैव कालान्तरे सर्वाराधकता- 14 श्रुतशीळद्वारककृति- हिंसादिविपाकाद्याकर्णनेन तद्विरतेर्भावात् । एवं चारित्रा- प्राप्तेर्लघुवीजादपि महाबीजोद्गमवन्नियमभावात् । अत एव चतुर्भङ्गी सन्दोहे राधना देशाराधकताहेतुः। न च वाच्यं नाणेण विणा न हुँति | भव्यद्रव्यचारित्राणां मोक्षहेतुकमावचारित्रप्राप्तिहेतुता श्रीहरि-2 चरणगुणा' इत्युक्ते ज्ञानिनश्चारित्रमिति । श्रमणानामपि भद्राचार्यरुदाहता- पञ्चवस्तुके या सा सङ्गच्छते । अत ॥१२३॥ सकाङ्क्षादीनामपि सद्भावोक्तस्तथा हेयत्वादिज्ञानहीनानामपि | एव च गीतार्था निश्रितागीतार्थसाधुस्तत्त्वतो द्रव्यचास्त्रियुक हिसादिविपाकज्ञानयुक्तोपरतिमतां चारित्राभ्युपगमाव , प्रथमदेशाराधकतापक्षे पक्षान्तस्तयोदाहृतः सङ्गच्छते । न । अन्यथा सम्पग्दर्शनादित्रयरूपस्य मोक्षमार्गस्यांशरूपस्य | हि गीतार्थानिश्रितागीतार्थस्य तथाभावचारित्राभावेऽपि चारित्रस्य देशतामभिप्रेत्यैव देशाराधकताया भावात् । | मिथ्याक्त्वनियमः, न चातथात्वे बालतपस्वीत्यत्र बालमिथ्याशां तु चतुर्थभङ्गपतितता सप्टैव । न च मिथ्या- शब्दो मिथ्यादृक्त्वपर्यवसितः शोभते, समानत्वाभावेन दृशामपरतिश्चारित्ररूपा, येन सा सम्यग्दर्शनादिवयरूपस्य | पक्षान्तस्त्वाभावात् । वस्तुतः चतुर्विधस्यापि सकस्य यथा | मोक्षमार्गस्य देशो भवेत्, स्याञ्च तद्वतां तेन देशाराधकता, परतीथिकाक्रोशादिसहनं देशाराधकतासाधनं तद्युक्तमेव बालशब्देन सर्वथा मिथ्यात्म्हणे तु न तदुपरतेोक्ष- च स्वसाधर्मिकाक्रोशादिसहनं सर्वाराधकताहेतुस्तथा वापि मार्गस्य देशता, अन्यथाऽभव्यानां भवानामपि चानन्तशो | तथाविधचारित्राराधनं देशाराधकताहेतुः तयुक्तमेव च पेयकाप्त्युक्तिचारिसदापर सुतरां देशराधकापतेः, | विज्ञातवर्णत्वं साराधनाहेतुः । प्रथमस्य तथाविधहेयत्वादि- १५॥ Page #134 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥ १२४॥ A ज्ञानराहित्यं द्वितीयस्य गुरुपारतन्त्र्याभावोऽविज्ञातधर्मत्वे हेतु- | सम्यग्दृष्टिः, सम्यग्दर्शनस्य सहगतत्व नियमात् । यद्यपि रिति पार्थक्यं । ओघश्रद्धामत्त्वं द्वयोरपि चारित्रस्य देशारा - धकतायाश्च हेतुः, पूर्णाराधकतायां तस्यावस्थानमावश्यकं देशस्यैवंलक्षणात् । न हि वस्त्रवाणिज्यं रत्नवाणिज्यस्यांशः, लघुमहद्रत्नवाणिज्ययोरंशांशीभावस्तु स्पष्ट एव । अपुन बन्धकानां तत्तत्तन्त्रोक्तक्रियाणां मार्गानुसारित्वमनाग्रह - साम्राज्येन स्यादपि, न ताः परमनुमोदनीयाः, अनुमोदयास्तु जैन्यस्तदनुकारिण्यो वाऽन्यतन्त्रोक्ताः, अन्यथा शैवलादिभक्षणस्य नियोगस्य सयज्ञवधस्यानुमोदनीयत्वापातात् । अनाग्रहाणां जैन्योऽपि क्रियाः सम्भवन्त्येव, अनेकेषां साधूनामवगाहेन सम्यक्त्वोत्पत्तिश्रुतेः । श्रीनवपदप्रकरणे 'मिथ्यात्वस्यानाग्रहों गुण' इत्युक्तेर्न मिथ्यात्वमनुमोद्यं, पूर्णापेक्षयाऽर्धान्न्यूनस्य देशत्वात् । त्रयापेक्षयैकस्य तथाच्वे द्वितीयस्मिन् भङ्गे विज्ञातधर्मा अनुपरतः । स चाविरति - अत्र विज्ञातधर्मशब्देन ज्ञानस्य प्राधान्यं दर्शनसूचकस्य तु शब्दमात्रस्याप्यभावः परं गुणस्थानेषु पुरुषप्रकारेषु च नैकोऽपि तथाविधो भेदोऽस्ति, यत्र ज्ञानप्राधान्येन सयोगिवत् ज्ञानवत्तामात्रेण भिद्येत । अनुपरतापरपर्यायासंयतेन विशिष्टं चतुर्थ अविरतिसम्यग्दृष्टिगुणस्थानं तद्वांश्च पुरुष एव लभ्येत ततो ज्ञातधर्मानुगताविरतिमान् दर्शनप्राधान्यवानेवोदाहृतः । अस्ति हि सम्यग्दर्शनज्ञानयोः समा व्याप्तिः । नहि कोपि विज्ञातधर्मो ज्ञानहीनः न वा ज्ञानयुक्तः सम्यग्दर्शनहीनः । अत एव च विज्ञातधर्मत्वेन सम्यग्दर्शनज्ञानयोरुभयोर्ग्रहणं । तत एव च सम्यग्दर्शनादित्रय - रूपस्य मोक्षमार्गस्य सम्यग्दर्शनज्ञानरूपमंशद्वयं विज्ञातधर्मत्वेन गृहीत, त्रयापेक्षया द्वयस्याधिकत्वार्धत्वादेव देशविराधकताव्यपदेशो पि । रूप्यकादिष्वपि पादार्धपरि श्रुतशीलचतुर्भङगी ॥ १२४॥ Page #135 -------------------------------------------------------------------------- ________________ आगमो द्धारककृतिसन्दोहे ॥ १२५ ॥ 1 arratः पादार्धरूयकाह्वयोरपि सपादार्थस्य पादोनरूप्य | दृशाम्भव्यानां चानवमत्रैवेयकोत्पत्तावपि न देशविराकत्वेनैव व्यवहारात् । सूत्रेऽपि अर्धाधिक एव देशोन- धकता न च देशाराधकता किन्तु सर्वविराधकतैव केवला, पूर्वकोय्यादिशब्दव्यवहारात् । न हि वर्षादीनां मानप्रसङ्गे देवत्वावाप्तिकारणकाराधनाविराधनयोरत्राप्रासङ्गिकत्वात पल्याद्यसङ्ख्यभागादिप्रसङ्गे च तन्न्यूनताव्यपदेशः । एवं च औपपातिकज्ञातादिवचनवत् मोक्षमार्गस्यैवाराधकताया विराधसम्यग्दर्शनज्ञानरूपांशद्वयावाप्तौ स्यादेवोनता आराधना कताsनाराधकतापरपर्यायायाः प्रसङ्गात् । अत एव चाययथार्था । व प्रथमे भङ्गे चारित्रमात्रेणाराधकताया भङ्गे न द्रव्यलिङ्गिमिथ्यादृगुदाहृतिः । वचनव्यवस्थया देशत उक्तावपि अत्रांशद्वयप्राप्तौ न विराधकतोक्तिर्देश तत्प्रणेतणां सर्वज्ञत्वं ज्ञापयित्वा देशनाविचित्रतादर्शनं तोsसंगता | यद्यप्यत्र विराधकशब्दसाम्राज्यं, शास्त्रे च परबोधाय अपुनर्वन्धकानां चैत्यवन्दनप्रत्याख्यानचारित्राविराधकता प्रतिज्ञातार्थस्यानुज्ञातार्थस्यापालने एव रूढा, दियोग्यतोक्तिरपि, अनारा कार्थक विरोधक पदसद्भावाच्च तद्वतां न सौधर्मात्परतो देवत्वेनोत्पादः परं नात्र तथा न प्रतिज्ञातानुज्ञातविराधनाकारकवद्विराधनाफलवत्त्व नियविधा विराधकता ग्राह्या । अत एवानुपरततामात्रमेव मोत्र | किश्च सम्यक्त्वाद्यमाप्तिर्यथाऽनन्तानुबन्ध्याद्युदयेन देशविराधकताहेतुतयोपन्यस्तं, विवृतं च प्राप्तौ तस्या- प्रतिबध्यते, तथैव प्राप्ततत्तद्गुणभ्रंशोऽपि तत्तत्प्रतिबन्धकपालनात्तदप्राप्तेवेंतिवाक्येन गृहीतव्रतोऽगृहीतव्रतो वा सम्यग्ट- जनित एव । न हि जैने दर्शने प्रतिबन्धकप्रतिघातककर्मणां पार्थष्टिय इति । तथा च द्रव्यचास्त्रिवतां भव्य मिथ्या- क्यं, प्रतिज्ञातानुज्ञातार्थाकरण विराधनायां दुर्गतिफलं तु | भुतशील चतुर्भगी ॥१२५॥ Page #136 -------------------------------------------------------------------------- ________________ " IN तादृशां सङ्क्तेशभावनियमात् । अत्र देशविराधकतायां | सम्भवेपि (न) क्षतिः। अत एव च सम्यग्दर्शना- || श्रुतशीलसागमो. सङ्क्लेशमूलकतदितरान्यतरावारकोदयकृता भावस्य विवक्षा, | दित्रयरूपस्य मोक्षमार्गस्य सम्यग्दर्शनज्ञानरूपांशद्वय- IN/ चतुर्भङगी द्धारककृति-IH तेन अप्राप्तविरतीनां बाधितविरतीनामुभयेषामुदाहृतिग्रन्थ- प्रतिपत्तावपि चारित्रापतिपत्तेरेकांशस्य विराधनादेशसन्दोहे कृतां । यथा गुणस्थानेषु तत्तद्गणस्थानप्राप्तिमन्तरा न विराधकता टीकाकृतोक्ता। न च वाच्यं देशद्वयप्रति तत्तद्गुणस्थानपत्ययिकबन्धोदयादिव्यवच्छेदः किन्तु बन्धा- पत्तौ देशद्वयाराधकतामनुक्त्वा देशविराधकोक्ता, यतो ॥१२६॥ दिसत्त्वमेव, तदपि च गुणस्थानानां तेषामप्राप्तौ तथैव यथा मासस्यारम्भे तीतदिनसङ्ख्यानं, अर्धमासाधिके गते प्रतिपातेऽपि तेभ्यः, न च तयोविशेषो बन्धाद्यधिकृत्य, न्यूनदिनसङ्ख्यानं तथात्रापि अंशद्वयप्रतिपत्तावपि तृतीयस्यातथात्रापि विरत्यप्राप्तिनिमित्तं देशविराधकत्वं विरतेरप्राप्तौ प्रतिपत्तौ विराधकतोक्तिः। ज्ञातधर्मकथासत्कज्ञातेऽपि मोक्षप्रतिपाते च समानमेव, अनाराधकफलार्थकविराधना- मार्गप्रतिपन्नश्रीसङ्घस्याक्रोशादिसहनेऽधिकाराधनात् परतीर्थिशब्द एव ग्रहीतुमुचितोत्र,ययौपपातिकादौ आराधकानाराधक- काक्रोशादेरसहनेऽशेनानाराधकत्वादेव देशविराधनोक्तिः । पदद्वयमेव तथाऽत्रापि । एवं चाविरतसम्यग्दृष्टीनामविरत्य- भगवतीसूत्रेऽपि 'अणुवरए विनायधम्मे इत्युक्तं । ततोऽनुपेक्षया विराधकानाराधकापरपर्यायाख्या,। न चेयं विराधना | परतत्वेनैव विराधकता दर्शिता । विज्ञानं चात्र धर्मस्य जिनतदागमाशातनाहेतुकविराधनावदुरन्तफला। तथा चाप- | यथावस्थितश्रद्धानपूर्वकमेव गृहीतं, ततोऽशद्वयस्य ध्रुवैव तिपन्नसर्वविरतीनामनाराधकतापरपर्यायाया विराधनायाः | प्राप्तिः, अन्यथा केवलोऽवयोध एव चेद् गृहीतः स्यात् त ॥१२६॥ Page #137 -------------------------------------------------------------------------- ________________ आगमोद्वारककृतिसन्दोहे IN ॥१२७॥ स्याद्देशाराधकतैव, परं श्रद्धानहीनस्य बोधो न सम्यग्बोध | हेतुता, उत्कृष्टतदाचारवतां परिव्राजकतापसादीनामौपपा- 19 श्रुतशीलइति न केवलस्य ज्ञानस्य सम्भवो, न च तन्मात्रेण तिकादिषु परलोकानाराधकताया एवोक्तेः। द्वितीय- की देशाराधकताऽपि । अत एव चाद्यभङ्गे 'उवरए अविना- भङ्गोक्ता विज्ञातधर्मतापि च श्रीजिनागमोक्तस्यैव धर्मस्य यधम्मे इत्येवमुक्तं, अन्यथा 'उवरए अविनायधम्मे' इत्युक्तं श्रद्धानयुग्ज्ञानमपेक्ष्यैव, तेन नात्रान्यतीर्थिकधर्मज्ञानां देशवितथा 'अणुवरए विष्णायधम्मे इत्यप्यवक्ष्यत, द्वितीयेऽपि वा राधकतायामवतारः। तृतीये तु भङ्गे यथोक्तरूपेणकांशतद्विपरीते भङ्गे देशाराधकतैवाकथयिष्यत् , किन्तु या रूपस्य चारित्रस्य अंशद्वयरूपस्य च सम्यक्त्वयुग्दर्शनस्य द्वितीये भङ्गे देशविराधकतैवोक्ता सा विज्ञानस्य श्रद्धान- भावात् सर्वाराधकता सङ्गतैव । सूत्रकृता पि 'उवरए विण्णापूर्वकतामेवाभिप्रेत्य, देशता तूमयत्रापि त्रितयांशापेक्षयैव । यधम्म' इत्युक्तं । तथा च द्वितीयभङ्गोक्ता विराधना अत एव चाये भङ्गे जिनागमसामाचारीमात्रेणैव देशारा- उपरत्या नाशिता । अत एव — उवरए' इत्यस्य पूर्वत्वं, धकता, अन्यतीर्थिकसामाचार्या मोक्षमार्गस्यांशत्वाभावात् । अन्यथा ज्ञानस्यैवाद्यभूमित्वात् तस्यैवादावुक्तिः सङ्गच्छेत । एवं च भगवता श्रीमहावीरेण वेदपदार्थानां याथार्थ्या- युक्तं हि त्र्यंशस्य वस्तुन एकतोऽशद्वयस्यान्यतश्चैकांशस्याविर्भावनेपि तत्त्यागेन जैनागमेष्ववतारणं विहितं श्रीगौत- गमेन परिपूर्णत्वं, श्रुतस्य सम्यग्ज्ञानत्वेन तथाभूतस्य च मादीनां । स्कन्दकादीनां तत्तत्सामाचारीणां त्यागश्चैवमेव तस्य सम्यग्दर्शनाविनाभूतत्वात् दूधशता, उपरतेस्तु सम्यम्ज्ञासङ्गच्छते । न ह्यशेनापि परतीर्थिक क्रियाया अंशेनाराधना- | नवियुताया विवक्षणात् एकांशत्वं, यद्यप्युपरतिः सम्यक्त ॥१२७ Page #138 -------------------------------------------------------------------------- ________________ आगमो. द्वारककृतिसन्दोहे ॥१२८॥ या विवक्ष्येत तदा तस्याः सम्यग्दर्शनयुक्तत्वं नियतमेव, | इत्येवं भगवत्प्रणीतभगवत्युक्तां चतुर्भगिकां, 'नादंसस्स नाणं नाणेण विना न हुंति चरणगुणा' इत्या- भव्या! हक्कमले सदा दिधतु स्वच्छाशयालङ्कृताः। INI त्सर्पणम् दीनामुक्तीनां शास्त्रे बहुश उपलम्भात् , परं जिनोक्ती- उद्युक्ताः सततं भवन्तु भविनो भङ्गे तृतीये परं, नामोयेन श्रद्धानमत्र विवक्षित । तथा च विशिष्टस्य येनासौ भववाधिदुःखशमनो दत्ते सदानन्दशम् ॥१॥ सर्वचतुष्कमयत्वस्य सर्वस्य सर्वमयत्वस्याज्ञानात् विरतेरपि इति श्रुतशीलचतुर्भङ्गी॥ यथोक्तज्ञानपूर्विकाया अभावात् , सम्यकचारित्राभावेऽपि चारित्रेण देशाराधकता । एवं चाभव्यानां मिथ्याशा च विपरीतश्रद्धानवतां न देशतोऽप्याराधकताप्रसङ्गः । अत चैत्यद्रव्योत्सर्पणम् (२३) एव चाभव्यादीनां तत्स्वरूपे यथास्थिते लिङ्गापहारयिसर्गादि, मिथ्यादृशां तु स्वलिङ्गिनां मार्गप्रतिपत्तौ न नत्वा वीरं जिनं चैत्य-द्रव्योत्सर्पणगोचरं । व्रतारोपणादि च। अत एव नाभव्यादीनां देशाराधकता। निर्णय शास्त्रसंसिद्ध, वच्मि भव्यानुकम्पया ॥१॥ एवं च तेषामभव्यादीनां चतुर्थभङ्गपतिततेव। आसन्नग्रन्थि- | ननु किं तावत् चैत्यं, कथं च तद्र्व्यं, कया रीत्या च कानामध्यभव्यानां भव्यानामपि च चतुर्थभङ्गगतत्वेऽपरेषां | तदुत्सर्पणं, किं च प्रयोजनमधुनेकस्य निर्णये, किं च-तदुतु सर्व विराधकत्वरूपतुर्यभङ्गान्तर्गतत्वं १ उछामणी इतिलाके ॥१२८॥ Page #139 -------------------------------------------------------------------------- ________________ चैत्यद्रव्यो. त्सर्पणम् ॥१२९॥ A सर्पणस्य तनिषेधस्य वा फलं, किं च प्रमाणं प्रस्तुत- | ओ दिट्ठो' इत्यादौ सम्बोधप्रकरणे श्रीमद्भिहरिभद्रसूरिभिआगमो HI विषये ? इति शङ्कासप्ततयी न यावदशेषतः शाम्यति, न चैत्यशब्दस्य रूढिर्जिनेन्द्रबिम्बमनुलक्षीकृत्य बिम्बे आख्यायि द्वारककृति तावत् चैत्यद्रव्योत्सर्पणस्य यथावन्निर्णयो विदुषां प्रतीति- तन्न नो विरोधावहं, केवलस्यापि बिम्बस्य चैत्यशब्दवाच्यतसन्दोहे पथमायातीति चेत् । | याऽस्माभिरादित एव स्वीकारात् । तथाच मूर्त्यर्पितं चैत्यश्रुणु तावत् पर्यनुयोगे आधे, 'चैत्यं जिनौकस्त- द्रव्यं स्या , परं न चैत्यद्रव्यं मूर्त्यर्पितमिति मूर्त्यर्पित| झिम्ब'मित्यनेकार्थोक्तेश्चैत्यशब्देन जिनौकस्तद्विम्बयोर्जिनौ- मिति व्याप्यमल्पव्यापकं, चैत्यद्रव्यं तु व्यापकं बहुव्यापकं । कसः केवलस्य तबिम्बस्य वा केवलस्य ग्रहः। ततश्च तथा.च कथङ्कारं तयोर्गन्धवत्त्वद्रव्यत्वयोखि लक्ष्यलक्षणये चैत्यद्रव्यं लक्षयन्तः 'मूर्त्यर्पितं द्रव्य'मिति | भावो भवेदिति विचार्य विपश्चिद्भिः । अर्पितशब्दं लक्षणान्तरे जगुर्लक्षणं, तस्य तदव्याप्तमेव । जिनौकोऽर्पितव- निवेशयता विवेचनीयं तावत् यदुत-नृपादिना ग्रामाद्यदायि स्तूनां चैत्यद्रव्यत्वाभावप्रसङ्गात् संकाशादीनां जिनौकोद्रव्य- चैत्याय, तदायस्तु अद्यापि नावाप्त एव कथमर्पयितुं शक्यः भक्षकाणां चैत्यद्रव्यभक्षकतया निर्देशस्य तद्भक्षणजन्य- सः । वडवाकिशोरन्यायेनाऽपि तदार्पितो मन्तव्य इति विपाकस्य च शास्त्रेषु वर्णितस्याप्रामाण्यप्रसङ्गाच्च । यच्च चेचिरं जीव, चैत्यापितात् ग्रामादेः भाव्यायस्यापि देव'अरिहंतचेइयाण'मित्यादौ आवश्यकसूत्रे चैत्यशब्देन द्रव्यत्वस्वीकारात् तन्निवारणे चादानभञ्जकत्वस्वीकाराच्च प्रतिमायाः कथनं, 'चेइयसद्दो रूढो जिणिंदपडिमत्ति अत्थ- | तत्स्वीकारेण देवदायोत्सर्पणादीनामपि तथात्वस्वीकारात् | ॥१२९॥ Page #140 -------------------------------------------------------------------------- ________________ आगमोद्धारककृतिसन्दोहे चैत्यद्रव्योसर्पणम् ॥१३॥ | सुष्टुमार्गागमनसरणिलाभात् अनुद्घाटितमस्त्वेतावदत्राग्रतो | मुनेः स्वपरार्थकृतस्य पाकस्य कल्पनीयता ? । देवगृहादा- भायोऽत्र स्फुटतायाः। किञ्च-पूजाधुपयोगिनेवेद्यादिनाशक- वानीतस्य तु चन्दनादेरस्त्येव विशेषवती कल्पना, शोभायै | स्य न ते देवद्रव्यनाशकता, अनर्पितत्वात् , अर्पिते सत्येव आनीतस्याभूषणादेशनीयार्पितस्यापि देवाय नार्यले सेति चैत्यद्रव्यत्वाभिमतेः। ओमिति चेत्, जिनपूजनसत्कात् न कापि तद्ग्रहणे बाधा। अन्यथा नैवेद्यवत् तदाधारचन्दनात् स्वतिलकचन्दनस्य पार्थक्यं कथं ? कथं चान- स्थालादेरपि तत्त्वप्रसङ्गात् । अलं विस्तरेण । चैत्यशब्देन र्पितस्यापि देवगृहगतस्थालस्थितनैवेद्यादिभक्षणस्य फलं जिनौकस्तद्धिम्बं तवयमेव वा ग्राह्यं ।। दौर्गत्यं ?। किश्चानर्पितेन ज्योतिषा स्वकार्यकरणे कथं ननु सञ्ज्ञानार्थकात् चितिधातोर्निष्पन्नस्य चैत्यशब्दस्य श्राद्धविध्याधुदितं दौर्गत्यं?, दीपादेरनपहारात् ज्योतिषश्चाः कथं तद्वाच्यतेति ? । नर्पणात् । नच वाच्यं अनर्पितस्यापि देवद्रव्यत्वे प्रति- सज्ञाशब्दत्वात् रूढेर्जिनेन्द्रस्वरूपावगमस्य तत्साध्यमायाः कृते विहितस्याशनादेः श्रमणादीनामकल्प्यता स्यात्, त्याच सज्ञानसाधनता न विरुदा । चयनार्थकात् चिग्धातथाच कथं तथाविधेनैवाशनादिना प्रतिलभ्ययितुः श्राद्धस्य तोस्तु तनिष्पादने नैवैतच्चर्चापि । ननु अस्ति तत्रापि सुगतिलाभ? इति । सामान्यकल्पनायां सत्यामपि विशेष- चर्य, यदुत-चैत्यं तावत् शब्दार्थमनुलक्ष्येष्टिकादिपीठकल्पनाया अभावात् । दृश्यते च सामान्यकल्पनातो विशेष- वाचकं गृह्यतां, जिनौकआदिग्रहणं तु न यथार्थमिति कल्पनाया भेदः। कथमन्यथा यावदर्थिकपरिहारिणोऽपि | चेत् , किमौपपातिके साक्षात् निर्दिष्टं भगवत्यादिषु शतशोऽ ॥१३०॥ Page #141 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥१३५॥ तिदिष्टमपि जिनौकोवाचकतया चैत्यशब्दमपह्नोतुमुत्थितः ? | चैत्यवासिनस्तत्पुष्ट्यर्थ च तथा प्रस्तुतसूत्राणामभिधेयओममिति चेत्, सृतमुत्सूत्रो द्वारपुष्टवचनेन सहोदितेन, निर्णयः तदा कथङ्कारं तेऽभियुक्ता इवावश्यकवृत्त्यादौ पारत्रिकानुष्ठानमूलत्वादागमानां जगद्भास्करेषु जिनेषु वर्त - सम्बोधप्रकरणे च समूलकाषं कषितवन्तश्चैत्यवासं । न मानेष्वपि तत्प्रतिकृतीनां जन्ममहे समवसरणादौ च विधेया ह्यत्सूत्रमप्युपदिश्य स्वमतं पुष्णन्तः केचनाऽपि स्वमतस्य नामपलपितुं प्रवृत्तत्वात् । सन्तु ताः परं न ताचैत्यवाच्या समूलनाश नाशकाः । तद्विहायोन्मार्गपोषणमाद्रियतां सूत्रइति चेत्, (न) 'अरिहंतचेइयाण' मिति सूत्रे स्पष्टमेव मार्ग । 'देयं तु न यतिभ्य' इति षोडशके स्पष्टमेव यतीनां चैत्यशब्देन प्रतिमाया एव निर्देशः । तत्रापि ज्ञानं वाच्य चैत्याधिकारितानिषेधात् स्पष्टमेव तेषामचैत्यवासित्वं । न मिति । (न) तदधिकारस्य 'श्रुतस्य भगवत' इत्यादौ भावात्, च वाच्यं तिष्ठन्ति ते यथा तथा कार्यमिति पोटशकhaलादिज्ञानस्य तद्वत्स्तुतिद्वारेण प्रागेव स्तवनात् । व्याख्या- वचनेन कथं न चैत्यवासिता तेषां ? । जिनचैत्यसमीकारा अपि तथैव तद्वयाख्यान्ति श्रीहरिभद्रसूर्यादयः । पस्थव्याख्यानशालाश्रयेणोपदेशात् । अत एव च पञ्चवस्तुन च वाच्यं ते चैत्यवासिन इति तत्समर्थनं तेषां न व्याख्यायां त एव विभागशोऽवस्थानं प्रवदन्ति, तत्र प्रमाणयुतं । तेषां संविग्नपाक्षिकतयाऽष्टकवृत्तौ श्रीजिनेश्वरसूरिभिः स्पष्टमुल्लेखात्, संविग्नपाक्षिकस्य च सूत्रोत्तीर्ण शून्यगृहदेवकुलोपाश्रयवासस्यानेकेषु स्थानेषु समर्थनात् । व्याख्यातं चात एव यथार्थन्यायाचार्यैः षोडशकवृत्तौ शस्यापि विषवस्य इव परिहार्यत्वात् । किञ्च यद्येते | व्याख्यानशालारूपे चैत्यभागेऽवस्थानं, उपचैत्यस्य चैत्यद्रव्योसर्पणम् ॥ १३१ ॥ Page #142 -------------------------------------------------------------------------- ________________ IS/ व्याख्यनशालायाश्चैत्यत्वं गङ्गायां घोष'इति | लेखात् । ततश्च न मूर्तिकृतिरन्यतीर्थीयानुकृतिः । तद्वदेव IN आगमो चैत्यदम्यो| प्रयोगज्ञानां न विरोधावहं । तथा च मण्डपिका- च विलेपनधूपाभरणपुष्पादिपूजापि राजप्रश्नीयसूत्रसिद्ध- | द्वारककृतिद्यवस्थानस्योचितत्वा'त्तिष्ठन्ति ते' इत्यादि न त्वान्नान्येषामनुकृतिः। आधाकर्मादिदोषरहितान्धोगवेषिणां सर्पणम् सन्दोहे चैत्यवासपोषकं व्याख्यानादिकायाष्टम्यादिषु सूर्यादीनां तु कथमेव भवेत् सा कल्पना। न हि तत्रभवद्भगवत्पूजा॥१३२॥ तत्रागत्यावस्थानसम्भवात् । अत एव प्रवचनसारोद्धारोपमि- मुनिदानयोरस्ति कथञ्चनापि साम्यमंशेन, येन सा तत्कत्यादौ तत्र तत्र चैत्याद् बहिर्मण्डपे व्याख्यानादिकरणं । ल्पितापि स्यात् । इत्यलं प्रसक्तानुप्रसक्तेन । तदेवं श्रेयोन चात्र चैत्ये तिष्ठन्ति इति वाक्यं । तथा च कुतस्त्यं | ऽर्थिभिः पूज्यस्यान्यतीर्थीयकृत्यननुकृतस्य बिम्बस्य तदाधाचैत्यवासपोषकत्वमस्य, देवकुलवासस्य तु सामीप्येनैव . रस्य च जिनगृहस्य चैत्यशब्दवाच्यता साधितेति चैत्यनिर्वचनं समर्थनात् सुविहिताः श्रीहरिभद्रगुरव इति सुस्थं । तथा सिद्धं, सिद्धे च बिम्बे तदाधारेच जिनगृहे प्रश्नोऽपरोऽवतिष्ठते, च तद्वचस्तथाकारविषयमेव सम्यक्त्ववतां, 'कप्पाकप्पे- यदुत-देवसमाकारधारिणो बिम्बस्य 'तात्स्थ्यात् तद्वथपदेश' इत्याद्युक्तेः । न च वाच्यं मूर्त्यादिकरणं परतीर्थीयानुः | इति न्यायेन देवशब्दवाच्यत्वात् चैत्यस्य जिनगृहापरपर्यायस्य करणमिति । यतः शाश्वतीनां प्रतिमानां स्थाने स्थाने तदाधारत्वात् विम्बद्रव्यं चैत्यद्रव्यं देवद्रव्यमित्येषां त्रयाणां अनेकशः प्रतिपादनात् , अशाश्वतीनामपि उपासकौपपा-न भिन्नार्थता। न च वाच्यं न श्रूयते कुत्रापि आगमे तिकभगवतीज्ञातधर्मकथाव्यवहारप्रभृतिषु मूलसूत्रेषु तासामु- त्रयाणामपि तेषामेकोऽपि, सति चैवं कुतस्तद्रक्षणवर्धन ॥१३२॥ Page #143 -------------------------------------------------------------------------- ________________ आगमीद्धारककृति सन्दोहे ॥१३३॥ गुणास्तद्भक्षणदोषा लेशेनाऽपि, ग्रामाभावे सीमायाः मूलाभावे शाखायाश्चाभावात् । न चानागमिकमनुष्ठानं विहाय गतानुगतिकवतोऽपरेषामर्ह स्यात् । सति चैत्येतस्य तदवयवानां च द्रव्यत्वात् चैत्यद्रव् देवद्रव्यापरपर्यायस्य सहजसिद्धेः । अत एव चोपदेशपदादौ चैत्यद्रव्यं व्याख्यानयन्तः सूरयो योग्यातीतभेदेनेष्टिकादेश्चैत्यद्रव्यस्य द्वैविध्यमाहुः । तथा च यत्र यत्र चैत्यशब्दस्तत्र तत्र चैत्यद्रव्य सिद्धिरविनाभाविन्येव । न च वाच्यं तर्हीष्टिकादिरूपं चैत्यद्रव्यमस्तु तस्य शब्दतोऽसिद्धत्वेऽपि अर्थतः सिद्धत्वात् परं हिरण्यंग्रामगवादिरूपस्य देवद्रव्यस्य कथं सिद्धि: ? । आलयरूपत्वात् चैत्यस्य तत्समारचनोद्धाराद्यर्थं तत्पूजाद्यर्थं च तेषामपि हिरण्यादीनामावश्यकत्वात् | आगमानभिहितता तु श्रावकाचारोद्देशेन कस्याप्यागमस्याप्रणयनात् । साध्वा - चारतदुपदेशाङ्गीकारादेरुदेशेनैव तत्प्रणयनात् । अत एव च न क्वचिदप्यागमे श्रावकाणां नमस्कारगुणनं व्रतोच्चारदीक्षादिमहोत्सव विधिः आवश्यकविधिः अनशनविधिः इत्याद्यावश्यकीयविधीनां न्यायात्तविभवादिविधीनां चोल्लेखः । को वा किमाह, उपासकदंशाङ्गेऽभूदेव विस्तृतवाचनाकाले सः। यतोऽधुनातनकाले विद्यमानयोः समवायनन्द्यागमयोः उपासकानां चैत्यानां तपउपधानानां च वर्णनमुपासकदशाङ्गेऽस्तीति तल्लेखस्य 'उवा सगाणं चेइयाई' इत्यादिनोपलम्भात् । सति तत्र चैत्याद्यधिकारे तद्विधिद्रव्याद्यधिकारस्य सुलभतमत्वात्, न तत्र देवद्रव्याद्यधिकार दुर्लभता । निशीथचूर्णिव्यवहारबृहत्कल्पपञ्चकल्पभाष्यादिषु स्पष्ट एवाधुनाऽपि तद्द्द्रव्योल्लेखः । ततो नानभिहितता देवद्रव्यस्य । नन्वतिरिक्ता वाचोयुक्तियेत् - देवद्रव्यं, देवस्य वीतरागत्वेनार्थाद्यङ्गीकाराभावात् । सत्यं, विस्मृतं भवतां यदुत प्रथममेवोक्तं जिनौकस्त चैत्यद्रव्योसर्पणम् ॥१३३॥ Page #144 -------------------------------------------------------------------------- ________________ आगमो द्धारककृतिसन्दोहे ॥१३॥ द्विम्बयोश्चैत्यशब्दवाच्यत्वात् बिम्बस्य च देवशब्दव्यप- | वएसो तित्थाणुसजणा य सावि पडिसिद्धा। ततो चैत्यद्रव्योदेश्यत्वात् तत्समारचनाद्यर्थकं द्रव्यं देवद्रव्यं । तथा च णेण दीहकालठितीयं दसणमोहणिजं कम्मं निबद्धं / सर्पणम् देवस्य भक्तये निश्चितं कल्पितं द्रव्यं देवद्रव्यमिति । असातवेयणिज्जं च। रोद्दज्झाणमस्सिओ य संगिहीयतथानभ्युपगमे च वीतरागत्वाद्देवस्य निन्दास्तुत्योरप्यन- निरयाऊ अपतिद्वाणे नरए उववण्णो। तत्व दुक्खमभ्युपगमात् तन्निन्दास्तुत्योरप्यभावापातात् । कर्तृपरिणा- विस्सामं अणुभविऊण मच्छो जातो। ततो नरगतिश्यमोद्भवे ते चेत्, देवद्रव्यमपि भक्तपरिणामनिश्चित- भवे फासिंतो बहुणा कालेण मगहाजणवए सुग्गामे मिति गृह्णतः किं कन्धराऽधरी भवति । अत एव | गोयमस्स माहणस्स अणुहरीए भजाए पुत्तो जातो। देवस्य कृतकृत्यत्वेऽपि पूजानिन्दयोर्यथा स्वभावेन फल- गब्भत्थस्स य पिता मतो । ततो 'निस्सिरीयगोयमो'त्ति से दत्वं, तथैव देवद्रव्यभक्षकादीनामपि 'चेइयदबविणासे इ-वड्वइ । छम्मासजायस्स य माया मया। माउच्छियात्यादिना सम्बोधग्रन्थेन 'सुरिंददत्तनिसिट्ठ चेइयट्ठाए दव्वं पइणा य सगिहमइणीओ'इत्यादिना पूर्वधरश्रीसङ्घदासगणितं विणासिंतेणं जे जिणबिंबपूयदंसणाऽऽणंदितहिययाणं क्षमाश्रमणकृतवसुदेवहिण्डिवचनेन द्योतिता स्वभावेनैवाभवसिद्धियाणं सम्मईसणसुयओहिमणपज्जवकेवलनाणनिव्वा- धमता ज्ञेया। न च तस्मिन् वर्धिते देवस्य तोषो णलंभा ते पडिसिद्धा, जा य तप्पभवा सुरमाणुसरिद्धी, | भक्षणोपेक्षणादौ रोषो वा देवस्य, स्वीकारे तु ताववश्यजो य महिमासमागयस्स जणस्स साहुजणाओ धम्मो- मेव भाविनौ । तथा च यथा वीतरागस्यापि समव ॥१३४॥ Page #145 -------------------------------------------------------------------------- ________________ A सरणं पूजा आज्ञा चैत्यं च, सिद्धस्यापि च सिद्धशि- | हेतुदेशकाद्युपकारबुद्धया पर्युपासकास्तेषां बुद्धया- 1 चैत्यद्रव्योआगमो लानिर्देशे सिद्धालयेत्यादिकथनं सम्बन्धमात्रं द्योतयति, न | चतुष्पष्टया शतक्रतूनामपि सर्वसामय्याऽपि पूजने तद्गु- सर्पणम् द्धारककृति तु स्वत्वं, तथात्रापि । इदमेवाहुर्भवविरहाङ्काः सम्बोध- णानामनन्तत्वात् यथार्हबहुमानरूपपूजाऽभावेऽपि कृतज्ञतासन्दोहे प्रकरणे-'णहु देवाणवि दव्वं संगविमुक्काण जुज्जए किमवि। लेशवशीकृतान्तःकरणानामस्माकं तद्बहुमानायापरेषां च नियसेवगबुद्धीए कप्पितं देवदव्वं ते" ॥९॥ व्याख्या- भव्यानां बहुमानोत्पादनाय मदीयेन न्यायात्तेन वित्तेन ॥१३५॥ कृतिश्चैवमत्र, वाद्याह-सङ्गविमुक्तानां-निर्मोहत्वेन चारित्र- भक्तिरस्त्वितिबुद्धया, यत्तदोनित्याभिसम्बन्धात यच्चन्दन- 16 मोहवियुतत्वात् परिग्रहमुक्तानां, किमपि-तृणतुषाद्यपि, हिरण्यग्रामादि द्रव्यं कल्पितं-व्याख्यातो विशेषप्रतिपत्तेः आस्तां हिरण्यादीत्यपिशब्दार्थः, हुशब्दस्यैवकारार्थ- निश्चितंकल्पनाविषयीकृतं, अवधारणफलत्वाद्वाक्यस्य इष्टितोत्वात् नहु-नैव, युज्यते-युक्तिसङ्गतं भवति, 'नाकारणं ऽवधारणविधेश्च तदेव देवद्रव्यं, तदेवद्रव्यमेव वा । आद्यावभवेत् कार्य मिति सर्ववादिसंमतत्वात् । अन्यथा सिद्धाना- धारणस्य फलं-सामान्यकल्पनायामप्यशनादेर्दाने ग्रहणे च मपि तथाविधानां द्रव्यं भवेद् , न चैतत् युक्तं सपरि-न देवद्रव्यनाशकभक्षकत्वजनितो दोषः। द्वितीयस्य तु ग्रहत्वापातात्तेषां । अत्राह-युक्तं त्वदुदीरितं स्यात्, यदि | तादृशकल्पनाविषयस्य परावृत्तौ नाशे भक्षणे वा देवायनिर्मोहेन देवेन तदङ्गीकार इष्येत, न चैवं, कथं तर्हि ? भञ्जफत्वादिदोषप्रादुष्कृतिः, देवायभञ्जनस्यापि आगत| उच्यते, वीतरागाणामाज्ञावशंवदत्वेनायत्ता निजा ये सेवका मोक्ष- द्रव्यभक्षकवत् 'आयाणं जो उ मंजई त्यादिना दुरन्तदु IDII ॥१३५॥ Page #146 -------------------------------------------------------------------------- ________________ आगमोद्धारककृतिसन्दोहे ॥१३६॥ | रितहेतुकत्वोदितेः। भयवचनमेवेदमिति श्रद्धाशून्यस्यैव | णाईहिं । तं पुण जिणंगसंगी हविज नन्नत्थ तं भयणा || चैत्यद्रथ्योवचः, वचनापि तद्विरोधगन्धस्यापि अभावात । मुनि- ॥१६५॥ रिद्धिजयसंमएहिं सडडेहि अहव अप्पणा चेव । सर्पणम् घातस्य घातत्वाविशेषेऽपि यथा भावप्राणविरतिपरजनो- जिणभत्तीइ निमित्तं जं चरियं सव्वमुवओगी" ॥१६६॥ पकारादिनाशकतयाऽनन्तजन्तुघातकता यथा सूत्रसिद्धा, तिगाथाचतुष्कं । व्याख्या चै-चैत्यस्य-प्रागुक्तन्यायेन तथा देवद्रव्यभक्षणादेर्दुरन्तदुरितहेतुता युक्तियुक्तैवेति जिनौकसो जिनबिम्बस्य तदुभयस्य वा सम्बन्धि द्रव्यंत्वन्यदेवेति । एवं च नासिद्धं देवस्य वीतरागत्वेऽपि ग्रामादेरायादिरूपं सर्व त्रिविध-उपयोगभेदेन भेदात पूजा- IKI तत्सेवकबुद्धिनिश्चितस्य पूजोपयोगिनो द्रव्यस्य देवद्रव्य- द्रव्यादिभेदेन भेदत्रयवत् । सामान्येन त्रिभेदत्वकथनेऽपि त्वमिति स्थितं । तदेवं साधितं देवद्रव्यं देवबिम्बतद्ः यथावदवगमाभावात् तान् भेदान स्पष्टतरमाहुः-'पूयेत्या- H गृहतदुभयोपयोगभेदेन त्रिविधं । यदाहुः श्रीहरिभद्रा- दि। एकं तावत्पूजायामेवोपयोगमानेयं, न जिनगृहादाविति चार्याः स्वकृते सम्बोधप्रकरणे-"चेइयदव्यं तिविहं । केवलपूजोपयोगित्वात् पूजाद्रव्यं, ग्रामादिदात्रा पूयानिम्मल्लकप्पियं चेव । आयाणमाइ पूयादव्वं जिणदेह- दायादिकारकेण चादित एव तथासङ्कल्प्य दानात् परिभोगं ॥१६॥ अक्खयबलिवत्थाईसंतियं जं पुणो प्रवर्तनाच्च । अन्यथाकरणे स्पष्टमेव चौर्य, दात्रादिनिश्चदविणजायं । तं निम्मलं बुच्चइ जिणगिहकम्ममि उव- यादन्यथोपयोगकरणात् । अत एव देवदायस्याऽऽदाता दुरन्तओगं ॥१६४॥ दव्वंतरनिम्मवियं निम्मलं पि हु विभूस- | विपाककर्मणो बन्धकः। द्वितीयं नैर्माल्यनामकं-यज्जिन ॥१३६॥ Page #147 -------------------------------------------------------------------------- ________________ ॥१३७॥ A पूजोपयोगेन नष्टश्रीकं न जिनाङ्गसङ्गि, इतरत्तु न तथेति । तुर्वीतरागस्य, देहः-कायः समानाकारतया लक्षणया चैत्यद्रव्योआगमो. तथावस्थायामुपयोगेतरापेक्षया भाज्यं वक्ष्यते । तृतीयं विम्बग्रहः, सर्वत्र सर्वदा जिनदेहस्याविद्यमानत्वात् सचित्त- सर्पणम् द्धारककृति- तु कल्पितं चरितापरपर्याय-यद् द्रव्यं ऋद्धिमच्छ्रावकसम्म- पुष्पाद्युपयोगस्य भावनिक्षेपेथ्योगात् जिनगृहोपयोगस्य पुरतो सन्दोहे त्याऽनेकैः श्राद्धैरेकेन वाऽऽत्मना देयतया निर्धारितं, वक्ष्यमाणस्य साहचर्याच्च । यद्वा 'दिहंक उपचये' इति तदिदमिति चैत्यद्रव्यं भेदत्रयभाग् । तदेवं ज्ञापितानां चयार्थकधातुनिष्पन्नदेहशब्दस्य पुद्गलचयरूपस्य बिम्बस्य भेदानां क्रमशः स्वरूपमाहुः-'आयाणे'त्यादिना, आदानं- | वाच्यतायां विरोधानवकाशात् । यद्यपि चैत्यमपि तथा श्रीमद्भगवत्पतिमापूजायै भावुकजनवितीर्णग्रामगृहाट्टादे- | तथापि तदुपयोगस्य पृथगुक्तेः परस्याप्रकृतत्वाच्च । न च भटकं, आदिशब्देन तथाविधदायादिपरिग्रहः । देवदाया- रूढेवलीयस्त्वात् शरीरवाच्यतैव ग्राह्या, योगजबोधबाधोदिप्रवर्तनस्यापि श्राद्धानामावश्यकीयकार्यतया श्राद्धविधि- पस्थितावेवैतन्न्यायस्योपयोगात् स्थविरयष्टिमायत्वाच्च । धर्मसङ्ग्रहादिषु प्रतिपादनात् । तत्प्रवृत्तिस्त्वन्यपीडावर्जनेन न्यायानां न सर्वत्र तदुपयोगस्यावश्याकता। यद्वा जिनदेहकल्पकार्येति त्वन्यदेव । तत्सर्वमादानादि पूजाद्रव्यंजिनबिम्ब- नयैव जिनविम्बस्य कृतत्वात् जिनदेहशब्दो जिनबिम्बाभिप्रायक सपर्याकरणोपयोगि तद् रिक्थं ज्ञेयमिति शेषः । एव- एवात्रोपादायि । तस्य जिनविम्बस्य परिभोग-बाह्यभोगामाद्यमभिधाय भेदं नियोगं तस्य निर्जगुः-'जिणदेह- | वस्थां व्रजतीत्युत्तरगाथास्थं क्रियापदमत्रापि योज्यं, परिभोग'मित्यादिना। तत्र जिनस्य-दुर्वाररागायरातिजे- | कोलिकनलिकन्यायेनास्यापि तस्मिन्नेव क्रियापदेऽवतारात् । IN ॥१३॥ Page #148 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥ १३८ ॥ AK यद्यपि अचेतनस्योपभोगपरिभोगक्रियाकर्तृता नास्ति तथापि | रणाष्टमङ्गलालेखादावुपयुक्ताः, बलिशब्देनात्र नैवेद्यग्रहः, तिर्यगादिषु रसाभावेन रसारोपवत् अत्रापि स्थापनायां यद्यपि अनेकत्र नैवेद्यं देवकुलिकाय दीयते, परं तस्य सचेतन व परिभोगारोपः । तथोक्तिस्तु जिनदेहजिन नैर्माल्यत्वं नापगच्छति, श्रीतीर्थकर पूजाक रणवेतनतया विम्बयोः समकरणीयताज्ञापनाय । फलं तु यथैव भावनि - स्वरसतस्तस्योपयोगात् जिनबिम्बस्यानुपयोग, उपयोगस्तु क्षेपस्तद्वर्त्ति गुणस्मृतितद्बहुमानाराधनादिद्वारेणैव फलवान्, नैव जिनगृहकर्मकारकतया जिनगृहकर्मवदेव तत्र न तदुपयोगो बिम्बे भावनिक्षेप सद्भावमात्रेणेति । अत्रापि बिम्बे तथा तथाह- कार्य इत्येवमत्र तत्त्वं । वस्त्रं - दुकुलादि, आदिशब्दात् अन्यदपि तिकरणं फलवदेव तथा च प्रतिमामवदन्ति निरस्तास्ते । तथाविधं पुनरनारोप्यं वस्तुजातग्राह्ये, नष्टश्रीकत्वादेव तत्त्वं, शास्त्रेऽपि राजप्रश्नीयादावत एव जिनप्रतिमादीनां धूपादि- 'भोगणविट्ठे दव्वं निम्मल्ल' मित्युक्तेः, तस्य सत्कं-सम्बन्धि करणे 'धूवं दाऊण जिणचराण' मित्यादिना जिनदेह- यत् पुनर्द्रव्यजातं तस्य साक्षात् जिनचैत्ये उपयोगाभावात् जिनबिम्बयोरभिन्नार्थताऽद्योतीति सूत्रोत्तीर्णोऽयं न पक्षः तत्सम्बन्धि द्रव्यजातमितिपर्यन्तानुधावनं । तथा च ॥ १॥ एवमाद्यं चैत्यद्रव्यस्य भेदं तदुपयोगं चोक्त्वा चैत्यागताक्षतादिना चैत्यसमारचनादौ न दोषलेश इत्याद्वितीयं तद्भेदं तदुपयोगभजनां चाविष्कुर्वन्नाहुर्गाथायुगलं- वेदयांचक्रुः पूज्याः । एवं च ये वदन्ति यदुत - पाषाणे'अक्खयबली' त्यादि 'दव्वंतर निम्मविय' मित्यादि च । अत्र ष्टिकादिद्वारा यथोपभोगं नीयते चैत्यद्रव्यं तथान्यदपि क्रमेण व्याख्या-अक्षताः-तन्दुलाः स्वस्तिकपूरणपुञ्जक- रूप्यकादि कथं नोपयोगमिय्यात् श्रावकाणां ?, ते निरस्ता चैत्यद्रोसर्पणम् ॥१३८॥ Page #149 -------------------------------------------------------------------------- ________________ आगमो A दूरत एव, भवविरहाङ्करेवादानादीनां पूजाद्रव्यत्वोक्तेः। | शास्त्रबाधा। न हि चैत्यसमारचनादौ प्रवृत्तिरशुभावहा / चैत्यद्रव्योद्वारककृति TAI अक्षतादिद्रव्यस्य तु नैर्माल्योदित्या जिनगृहोपयोगोक्त्या प्रमादपथपतितता वा, येन तत्र तद्वयापारणं दोषपोषकरं स सर्पणम सन्दोहे च स्पष्टमेव तदपयोगवर्णनात् । किश्च-जिनगृहोपयोगि- स्यात् ॥२॥ एवं सामान्येन निर्माल्यस्वरूपं तदपयोगं ॥१३९॥ | तामात्रोदितौ श्रावकादिसंसारोपयोगितायाः मेरुसर्षपयोः चोक्त्वा तत्रैव द्रव्यभेदेनोपयोगभेदमाहुः-'दव्यंतरे'त्या समानताङ्गीकर्त्तव कर्ता, नान्यः कश्चन, तत् निर्माल्यं दिना, प्राग्गाथायामक्षतादे माल्योक्तौ तद्वदेवाभूषणादीनिर्माल्यनामक द्वितीयचैत्यद्रव्यगतभेदवत् उच्यते । अव- नामपि पूजायामुपयोगात् तस्य नैर्माल्यत्वापत्तौ तस्य धारणेन नान्यत् आभूषणादीत्यर्थो लभ्यते ? । प्रकटयि- पुर्जिनाङ्गसङ्गित्वस्यासङ्गतत्वमाशङ्कयाहुव्यान्तरेत्यादि। ।। प्यति चाग्रतोऽदः। यद्वा नादानादि नैर्माल्यतया व्यव- यथाऽक्षतादे३र्माल्यं पूजायामुपयोगात्तथा द्रव्यान्तरेण हरणीयं । एवं निर्माल्यस्वरूपमभिधाय तस्योपयोगमाहुः- सुवर्णरूप्यादिभिन्नवस्तुजातेन यत् निर्मितं कुण्डलादि ब्रजति-च्छति जिनगृहस्य-चैत्यस्य कर्मणि-समारचनशी- द्रव्यजातं कदाचित् भोगविनष्टतया निःश्रीकतया वा र्णोद्धारादौ उपयोग-व्यापारणयोग्यतां । तथाचाक्षतादिना निर्माल्यं जातं तथापि हरेवकारार्थे भिन्नक्रमश्च सर जिनगृहसमारचनादौ न दोपलेशः श्राद्धानां । सत्यां शक्तौ क्रियया सह योजनीयः, अपिना आस्तामविनष्टश्रीकतयातु स्वजन्मकृतार्थनाय कुर्वन्तु श्राद्धाः स्वद्रव्योपयोगं तत्र, | ssरोपितमपि तत्कुण्डलादि । विभूषणादिभिः-मुकुटहारापरं न चेत्तथा, तदा इदमप्येत्येव तत्रोपयोगं, नैवात्र | दिभिः प्रकारान्तरतापन्नैराकल्पैः, आदिनाऽलङ्कारादीनां ॥१३९॥ ONE Page #150 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥१४०॥ छत्रादीनां च ग्रहः । जिनाङ्गसङ्गि आरोपणार्हतया श्राद्धे |वस्थायास्तैरकरणे तद्धनस्य विनाशापत्तेरभिप्रेतमहापूजादिरारोप्यमाणं विम्बकायसंसर्गि भवेदेव, एवकारेण विधिनि- चैत्योद्धारादिकार्याभावात् इष्टहानिः । ततः ऋद्धियुतसम्मतैरेव वयं द्योतयित्वाऽनिष्टाननुबन्धितां सूचयन्ति । एवं च यद्दीयते धनं तच्चरितं चैत्यद्रव्यं । केवलमत्र पक्षे ऋद्धिपुष्पफलाद्यं स्यात्पुन र्धियमाणं निर्दोषमिति प्रोक्तं नान्य युतपदस्य चैत्याधिकारिषु लक्षणा कार्या, सा च 'ति विभूषादीन् तत्कारणद्रव्यं च वर्जयित्वा, श्रीखण्डादौ- गौरवाधायिनी, न चाधिकारिण ऋद्धियुता एव तत्र पुनरारोपणस्य नानिष्टाननुवन्धिता, नारोपणीयं चातस्तत् । तत्रानेकेषां शास्त्रेष्वनृद्धिमतोऽप्यधिकारितायाः श्रवणात् अतो निर्माल्यताविधौ भजनैव । श्रीखण्डादि अनारोप्यं अधुनापि तथादर्शनाच्च । ततः लक्षणागौरवाद रणेऽपि निर्माल्यं परं न तथाऽन्यत् ॥ ३ ॥ तदेवं द्वितीयं भेदं ऋद्धियुतपदस्य ऋद्धियुतत्वानियमात् जहदजहदभेदयो रेतदुपयोगं तद्भजनां च निरूप्य तृतीयं भेदं तदुपयोगं कस्याप्यभावात् न सौस्थ्यं अर्पणे प्रतिरोधोऽप्यधिकाचाहु: - 'रिद्धिजुयसंमएहिं' इत्यादि । ऋद्धिः - कनकरूप्य - रिणो नर्हतामेव द्योतयति तत्र । तत आद्य एव व्यामणिरत्नादिसम्पत्, तद्युताः -इभ्यादिवत् तदुत्कृष्टतोपेता ख्यापक्षाऽनघः । द्वितीये 'चिन्तगजणे' ति लघुपाठकरणस्य ये श्रेष्ठ्यादयस्तैः सम्मताः - तथाविधप्रतिस्पर्ध्यभावादिना सौकर्याच्च । न च वाच्यं न तदा द्रव्योत्सर्पणं क्वचनापि निर्दिष्टकार्यकरणायानुमताः । यद्वा चैत्याद्युद्देशेन दीयमानं पूजादिष्विति । अधुनाप्युपलम्भात् मध्यकाले तत्प्रवृत्तेधनं चैत्याधिकारिभिरनुमतैरेव श्राद्धैर्देयं, अन्यथा तद्वध- रादेरनुपलम्भात् श्री हेमचन्द्रसूर्यादिकालेऽपि तदुपलम्भात् । चैत्यद्रव्यो सर्पणम् ॥ १४०॥ Page #151 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे चैत्यवासिभिर्विहितमित्यपि अप्रमाणिक एवोपालम्भः। च बाह्याः प्राणा इति नाश्रद्धावतस्तदर्पणमपि स्यात् । चैत्यद्रव्यो. यतश्चैत्यवासिरहितैरपि वाग्भटादिभिः श्रीशत्रुञ्जयादिषु किं तथाविधसमुदायो न स्यादगारिणां, न च स्युः । तत्कृतेः, चैत्यवासखण्डनपरैरपि रत्नशेखरादिभिः सुविहि- ऋद्धियुता आगता, न वा प्रतिस्पर्धी कश्चित्तर्हि II सर्पणम् तैस्तदुक्तेः, न केनापि तत्प्रवृत्तिश्चैत्यवासिमलेति ज्ञापितं चरितद्रव्यं न ? स्यादित्याह-'अहवे'त्यादि । अथवा प्रकारान्तकुत्रापि । तन्न विहाय भवतां मतिकल्पनां तत्प्रमाण- रद्योतने । आधे प्रकार ऋद्धियुतसम्मताख्यमुक्त्वा द्वितीयं लेशोऽपि । न च वाच्यं ऋद्धियुतसम्मतत्वस्य किं कारण- चरितद्रव्यस्य प्रकारमाहेति । आत्मनैव-पूजामालादिविमङ्गीकारे ? इति । यतोऽगारिसमुदायस्य व्यवस्थाधिका- षयकमुत्सर्पणं विधातुकामेन श्राद्धेन स्वयमेवं ऋद्धियुतारिणः स्युरेव ऋद्धिमन्तः, तत्साम्मत्येनैव चाधुनाऽपि नामसत्त्वात् प्रतिस्पर्धिनोऽभावाचोत्सर्पणस्यादौ यद्वा निर्निदीयते आरात्रिकाद्यादेश इति युक्तं तदाप्युत्सर्पण, तत त्तकमेव यत् हिरण्यादि, जिनभक्त्या-'न य अन्नो उवएवोद्धारकादिग्रन्थवचनोपपत्तेः। चरितद्रव्यं ऋद्धियुतसम्मतैः । ओगो एएसि सयाण लट्ठयरोत्तिवचनानुस्मृतिमूलायाः श्राद्धैः-श्रद्धायुतः, आस्तिक्यस्यैव मुख्यलिङ्गत्वात् सम्य- एसावि हु भावपूयत्ति भावोद्धद्धश्रीमज्जिनपतिपूजादिक्त्वस्य, श्रद्धाद्वारैव उत्सर्पकाभिधानं अनुकम्पादीनामास्ति- रूपसेवाया, निमित्त-'निमित्तकारणहेतुषु , सर्वासां विभक्यजन्यत्वादेवाप्रधानता। अत एवोक्तं विशिकायां ज्ञान- वतीनां प्रायो दर्शन मिति कारणेषु श्रीखण्डाद्युपकरणाभूरिभिः सूरिभिनिर्वेदादीनां पश्चानुपूर्योपन्यास इति । धनं दिनिमित्नीकृत्येत्यर्थः, दीयते इति क्रियापदमध्याहार्य, . ॥१४॥ Page #152 -------------------------------------------------------------------------- ________________ चैत्यद्रव्योसर्पणम् द्वारककृति-II आगमो- KI 'सोपस्काराणि सूत्राणि तिन्यायस्य सर्वसम्मतत्वात् । तत्पूर्व निश्चितकल्पिततारतम्यं तु यथा प्राक् । एवं कल्पितं प्रकारद्वयेन प्रतिपादितं हिरण्यादि द्रव्यं, चरितं-कल्पित- चरितापरपर्यायं स्वरूपत आख्याय तदुपयोगं कथयन्ति मित्यपराभिधानं चरितद्रव्यं ज्ञेयं । ननु 'चरियं च -'सव्वमुवओगी' ति। जिनबिम्बजिनगृहदेवपूजकपूजोपकरसन्दोहे कप्पियं चेत्यादौ स्पष्ट एव चरितकल्पितयोविरोधे कथ- णादिषु उपयोगमायाति । मकारस्त्वलाक्षणिकः। न च ॥१४॥ मत्र चरितं कल्पितमित्येकार्थकं पदद्वयमित्याख्यायते । चरि- वाच्यं सर्वशब्देन गृह्यतामत्र साध्वादिरिति । जिनभक्तितस्य तावत् सद्भतस्येति, कल्पितस्य तु कविजनबुद्धि- निमित्तवितीर्णेन कल्पितद्रव्येण तदन्यविधाने चौर्यापत्तेः, कल्पनाबोधितस्येति च तत्रार्थः। अत्र तु उदाहरणप्र- साध्वादीनामपि चैत्यद्रव्यभक्षणादिनाऽनन्तसंसारितापातात् । सङ्गाभावात् नैकमपि योग्य पदमिति । तत्र हि भवदुदी- अनेनैतावत्तु निर्वाधं यदुत-यथाऽऽदानद्रव्यं, केवलजिनरितार्थापेक्षयवंतत्पदद्वयं, अत्र तु चरितशब्दं कल्पितचैत्य- पूजोपयोगि, न चैत्याधुपयोगि, निर्माल्यं चैत्योपयोगि, न द्रव्ये व्याख्यायमाने प्रयुञानाः सूरय एतद्र्व्यस्य परम्परा- बिम्याधुपयोगि, न तथाचरितद्रव्यं नियम्यते । किन्तु पूजादौ गततां सूचयन्त कल्पनोद्भवत्वं तस्य व्यवच्छिदन्ति, अन्यथा चेत्यादौ पूजकवेतनपूजोपकरणादिघूपयोगः करणीयश्चेत् न आदाननिर्माल्याभ्यामन्यस्यार्पयितुमशक्यत्वात् । तथा चरेः तथा भक्षणोपेक्षणादिजनितो दोषलेशः । तदेवं भेदत्रयवत् आसेवायां वर्तमानत्वात् पूर्वपुरुषसिंहैर्यद् बहुधाकृतं तच्चरितं | जिनभक्तिपोषकं देवस्य वीतरागत्वेऽपि तद्भक्तबुद्धिनिश्चितं कल्पितशब्दं त्वाख्यान्त उद्धोपयन्ति। निश्चितस्यैव देवद्रव्यता। देवद्रव्यमिति । तथा च कथं तद्न्यस्योत्सर्पणमिति तृती l ॥१४२॥ Page #153 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति दोहे ॥ १४३ ॥ 2 योगे प्रथमं तावदवधेयमिदं यत् - यथा यथा जिनविषयं बहुमानमुल्लसति तथा तथा तद्विषया भक्ति: प्रकर्षमारोहति यथा यथा च भक्तिप्रकर्षस्तथा तथा तत्र प्राणाधिकस्यापि वित्तस्य व्ययं विधातुमुत्सहते वर्धयति च । अत एव महोपकारक श्रीमज्जिनाधीशभक्तिनिमित्तकं द्रव्यं ततश्चावसर एवोत्सर्पणतिज्ञाने आवश्यकीयस्य जिनवित्तस्य । तत्र प्रथमं तावद् देववित्तस्य वर्धनं ग्रामारामगृहाट्टाद्यर्पणादिना, यतस्तथाविधेनैव द्रव्येण भगवतो विम्बस्य समारचनं महापूजा सत्कार स्यात् । यतो दर्शनशुद्धिकारा आहु:"भक्खे जो उवक्खेड़, जिणदव्वं तु सावओ । पन्नाहिणो भवे जो उ, लिप्पड़ पावकम्मुणा ।। आयाणं जो भंजइ पडिवन्नं धनं न देइ देवस्स । नस्संतं समुवेक्खइ सोवि हु परिभमइ संसारे ॥ चेइयदव्वं साहारणं च जो दुहइ मोहिमईओ । धम्मं व सो न जाणइ अहवा बद्धाउओ नरए || चेइयदव्यविणासे तदचविणासणे दुविहभेए | साहू उविक्खमाणो अनंत संसारिओ भणिओ ।। जिणपवयणबुटिकरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥ जिणपवयणवुढिकरं पभावकं नाणदंसणगुणाणं । वडूढ़तो जिणदव्वं तित्थयरत्तं लहइ जीवो, देवाभञ्जकशिक्षा (२४) नम्रेन्द्रमौलिमाणिक्योत्तेजिताङ्घ्रियुगं जिनं । महावीरं प्रणम्याथ, शिक्षां वच्मि श्रुताश्रिताम् १ || आदौ तावदाख्यातं केनचित् यदुत्सर्पणां घृततैलद्रम्मादीनां कृत्वा पूजादिविधानमर्हतां तदशास्त्रीयं, यश्चैवमुत्सर्पणात उत्पद्यते द्रव्यं पूजादिविधौ तन्न केनापि नियमितंयदमुकत्र क्षेत्रे व्ययितव्यं । किञ्च - अधुना न देवद्रव्यं कार्यकरं न चावश्यकं, वृद्धिस्तु सुतरामनर्थकेति देवायभन्जकशिक्षा ॥१४३॥ Page #154 -------------------------------------------------------------------------- ________________ ॥१४४॥ आगमो. KI सङ्घनोत्सर्पणाद्रव्यं यदागच्छति, इतः प्रभृति तत्साधा- | प्रक्षेपार्थक आख्यातस्तदिदं न विना निरन्तरसुहृदः | देवायभञ्जद्धारककृति-ki रणमेव कार्य, ततश्च साधुसाध्वीश्रावकश्राविकादीनां | प्रत्येष्यन्त्यन्ये, सहृदयास्त्ववगतपूर्वा एव, यदुत-प्रत्यज्ञाप्य- Kil कशिक्षा BI यथोपयोगमुपयोक्ष्यते । अत्र तावत् प्रतिविधीयते यदुत- | जानता खलु तेन, यत्क्वचनापि सूर्यादिप्रदर्शिते शास्त्रे सन्दोहे - श्राद्धानां दिनरात्रिचातुर्मासिकवार्षिकजन्मकृत्यप्रतिपादके देवद्रव्यवृद्धयर्थ आरात्रिकादिकमुत्सर्पणपूर्वकं करणीयं श्राद्धविधावेव तावत् द्रव्योत्सर्पणां कृत्वाऽऽरात्रिकादि- दर्शितं स्यात् ,। करोमि मिथ्यादुष्कृतं । दर्शितं च वाक्यं विधानादिना देवद्रव्यस्य वृद्धिः कायेंति प्रोचिवांसः | शास्त्रीयमिति मिथ्यादुष्कृतदानभियाऽर्थपरावृत्तिरियं तस्य। पण्डितप्रवरा श्रीरत्नशेखरसूरयः । तथाच तत्पाठः-जिन- किश्च-यदि प्रक्षेपार्थकतयोत्सर्पणशब्दोऽत्राभिप्रेतोऽभविष्यत् | धनस्य-देवद्रव्यस्य, वृद्धिः मालोद्घटनेन्द्रमालादि: नैवावक्ष्यत् द्रव्योत्सर्पणेति । यतः प्रागेवास्ति द्रव्यशब्दात् परिधानपरिधापनिकाधौतिकादिमोचनद्रव्योत्सर्पणपूर्वकारा- मोचनशब्दः प्रक्षेपार्थक एव । ततः ‘कृतश्च शीलविध्वंसो M त्रिकविधानादिना। अत्र हि स्पष्टमेवोत्सर्पणाकरण न चानङ्गः शमं गत 'इतिन्याय आयातः। अन्यच्च तत्पूर्वकमर्हतामारात्रिकादिविधानं तद्र्व्यस्योपयोगश्च देव- स्वयमेव आचार्यपादा एतद् द्वारविवेचनप्रसङ्गे यानि द्रव्यवृद्धयर्थमेवेति । न च वाच्यमुत्सर्पणशब्दोऽत्र प्रक्षेप- | मोच्यानि आचक्षते, तत्र न लेशतोऽपि आरात्रिके वाचक इति । यतः कोशेषु काव्येषु स्वकीयपरकीय- | मोचनमाख्यान्ति । किञ्च-तत्र विवचने स्पष्टमेवोदितं ॥१४४॥ शास्त्रेषु च शतशः प्रयुक्त उत्सर्पणशब्दः, न च वचनापि | मालोद्घट्टनविषयं, तथा च तत्पाठः “तथा देवद्रव्य जन Page #155 -------------------------------------------------------------------------- ________________ आगमो न वृद्धयर्थ प्रतिवर्ष मालोट्टनं कार्य। तत्र चैन्द्रयन्या | सः। श्रीजैनशास्त्रे निपुणत्वमय्यमाचर्यताङ्क द्रविणव्ययाच । उत्सर्पणद्वारककृति- वा माला प्रतिवर्ष यथाशक्ति ग्राह्या"। ॥५॥ मुख्यान् गणेशान् विबुधान् गणींश्च, मुनीश्वरान् । शब्दार्थसन्दोहे शास्त्रसमिद्धबोधान् । प्रत्यष्ठितोच्चैः श्रुतवाक्यसंश्रिता 'विचारः - उत्सर्पणशब्दार्थविचारः। (२५) आरात्रिकादौ गदितोत्सृपिस्तदा ॥६॥ जिनेन्द्ररिक्थस्य IN ॥१४५॥ | उवाच धर्मादिमुनिर्विचारमपोह्य शास्त्रीयमुदीर्णमोहः । विवृद्धये च, न व्यत्ययोऽस्यापरथा प्रयुक्तेः । चेदय॑ते A उत्सर्पणं शास्त्रकृतां मतं न, जिनेन्द्रपूजादिविधौ विधेयम् ॥१॥ तर्हि करोमि मिथ्यादुष्कृत्यमात्माज्ज्वलताकृतेऽहम् ॥७॥ परस्परं मा कलिरार्हतानां, भृत् शान्तिकाले जिनपूजनादौ। सूरीश्वरैः श्राद्धविधौ न्यगादि, रत्नादिमिः पण्डितवर्यइति व्यकल्पि श्रमणादिसधैरुत्सर्पणं प्राक्तनकालग न शेखरः। आरात्रिकादौ द्रविणोपिः पुरा, कार्याऽर्हतो तत् ॥२॥ चैत्यादिकेऽभूत् द्रविणस्य कार्य, तदा द्रव्यविवृद्धये यत् ॥८॥ अदर्शि शास्त्रामृतपुष्टबोधैराचार्यजनानां प्रबलं ततस्तत् । क्षिप्तं जिनानां द्रविणोच्चये मुख्यविदितं जनानां। आनन्दपायोध्यभिधैस्तथापि, प्राक्, न तेन साधरणताऽस्य नष्टा ॥३॥ ततः प्रवीगर्ग- सोऽदान मिथ्यादुरितं कदाश्रवः ॥९॥ नवीनणनेतृमुख्यैः, शास्त्रानुसारेण सुनिर्णया वाक् । पत्रेण मर्थं भवभीविमुक्तोऽमाणीत् प्रवीणेषु वित्तीर्णहास्यम् । स्पष्टा गदिता हिताय. सर्वस्य सङ्घस्य तथा च तन्मनेः॥४॥ उत्सर्पणं मोचनमत्र तेन, मिथ्या ममाघो न तथापि काशीस्थबुधोपसेवा-लब्धं पदं स्वीयमनुस्मरन् । मया विधेयम् ॥१०॥ कोशेन तस्य स्तबुकेन । ॥४५॥ གཟ་ཁང་ག Page #156 -------------------------------------------------------------------------- ________________ IN णमार्गः IN सिद्धः, स्पष्टं न्यदर्युत्सृपिमाप्तमुख्यैः। शास्त्रार्थहेतोर्गणिभिश्च | व्याजहः-'नरयपत्थडेसु० विमाणपत्थडेसु० वेंएताभ्यां देवनिर्याभागमो संसदमनेकशो यः कथितोऽपि नागात् ॥११॥ पदाभ्यां द्वितीयस्थानप्रज्ञापनापदे । न चात्र तत्तत्प्रस्तटद्वारककृति शब्देन विमानादीनां समुदायो गृहीतस्तद्वयाप्त्यर्थमिति । सन्दोहे देवनिर्याणमार्गः (२६) यतः श्रीमलयगिरिपादाः स्पष्टतया तदन्तरालमेव प्रस्त॥१४६॥ टेन गृहीत्वा व्याचख्युस्तत्सूत्र, तत्पाठश्चाय-"नरकप्रस्तननु ऊर्ध्वलोके द्वादशादयो विमानप्रस्तटाः, अधो- टेषु-नरकभूमिरूपेषु । अत्रापि नरकनरकावलिकाग्रहणेन लोके च त्रयोदशादयः प्रस्तटाः कथ्यन्ते । तन्मध्ये केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटाहणेन इन्द्रका आवलिकाप्रविष्टाश्च दिग्विदिक्षु कथ्यन्ते । तत्र. तु नरकापान्तरालमपि । तथा “विमानप्रस्तटेषु-विमानकथं प्रस्तटत्वं ? केन सम्बन्धेनावलिकाप्रविष्टत्वं चेति ? || भूमिकारूपेषु । अत्रापि प्रस्तटग्रहणं विमानापान्तराल आवलिकाप्रविष्टविमाननरकावासानामपान्तरालपृथिव्या | भाविनामपि यथासम्भवभाविनां बादरपर्याप्तपृथ्वीकायिअस्तित्वं, तेन तेषां सम्बद्धत्वं च गम्यते । न चैतत् । कानां स्थानपरिग्रहार्थ मिति । एवं च प्रस्तटानां पृथ्व्यास्वमनीषिकाविज भतं। यतः श्रीश्यामाचार्यपादा बादर- धारता. आवलिकाप्रविष्टानामपि च तथात्वं चाविवापृथ्वीकायानां पर्याप्तानां स्थानानि प्रतिपादयन्तो विमान- | दास्पदं विदुषामिति । नरकावासाधारभूतायाः पृथिव्याः प्रस्तटपृथव्याः सत्त्वं । ननु प्रस्तटानामावलिकाप्रविष्टविमाननरकावासानां प्रज्ञाप- HI ॥१४६॥ Page #157 -------------------------------------------------------------------------- ________________ H देवनिर्या णमार्गः आगमोद्वारककृतिसन्दोहे ॥१४७॥ IN नास्थानपदोक्तप्रस्तटपदाभ्यां पृथ्व्याधारता चेत् सिध्यति, | एवं च प्रकीर्णकेषु विमानेषु नरकावासेषु चाधस्तलपृथ्व्या तदा स्थाने स्थाने सूत्रेषु यत् पृथ्वीनामष्टकं भावेऽपि तदन्तराले तदभावः, न च प्रस्तटवत्तत्र परिसङ्ख्यातं तत्किमिति न विरुध्यते ?। सत्यं, पृथ्व्याः सत्ता, प्रस्तटानामेव तत्र ग्रहादिति। किमु विमाननरकावासानां महत्तमानां नाधारः । ननु आवलिकाप्रविष्टविमाननरकावासानामिवापृथ्वीरूप इति मन्यसे ?, परःसहस्रयोजनानां तदधस्त- | सुरादीनां यानि भवनानि तदपान्तराले पृथ्वी अस्ति न लपृथिव्याः प्रतिपादितत्वान्नेति चेत्तत्र पृथ्वीसङ्ख्यानस्य वेति ? चेदस्तीति ब्रूमः । यत आहुः श्रीमलयगिरिपादाः का गतिः १, न च वाच्यं सोर्वी नोर्वी, न च पृथु- स्थानपदवृत्तौ-"इह भवनग्रहणेन भवनानामेव केवलानां लेति न गण्यते । ईषत्प्राग्भाराख्याष्टमपृथ्व्युरुपृथुत्वापे- ग्रहणं, भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापी'ति । क्षयाऽतिशयेन तद्वयवत्वात् तत्तलपृथ्वीनामिति । कान्दि- 'प्रस्तटा वेश्मभूमिकल्पा' इति सङ्ग्रहणीवृत्तौ । शिका वयमिति चेदनुसरत सूत्रेरितां दिशं, कामिति ? नन्वेवं भवनानां सापान्तरालाः प्रस्तटाश्चेत् किमिचेदिमामेव-पृथ्वीनां रत्नप्रभादीनां सप्तानां यावत्वसनाडि- त्यूर्वलोके त्रिषष्टिरधोलोके चैकोनपश्चाशदेव शास्त्रे व्यापकमहत्त्वपर शतसहस्रयोजनपिण्डात्मकतया ईषत्याग्भा- प्रतिपादिता ? इति । गयाश्च स्वस्थाने यावल्लोकं व्याप्तेः । न चैवं विमाननर- तत्र हि पूर्वपूर्वप्रस्तटविमाननरकावाससङख्या कप्रस्तटानामन्तराले, पृथ्वीभावेऽपि तथाव्याप्त्याद्यभावादिति। हीनहीनोत्तरोत्तरस्मिन् प्रस्तटे इति तेषां परिगणनं युक्तं । ॥१४७॥ Page #158 -------------------------------------------------------------------------- ________________ सन्दोहे ॥१४८॥ आगमो IN परमेवं भवनप्रस्तटेषु नेति नात्र तत् इति सम्भाव्यते । सोहम्मस्स कप्पस्स मझमझेणं तं दिव्यं देवडिंढ II देवनिदारककृति- ननु सौधर्मेशानयोः कल्पात् स्वकान्निर्याणमागों जाव उनदंसेमाणे जेणेव सोहम्मस्स उत्तरिल्ले गिजाणमग्गे णमार्गः भिन्नदिकश्च यथा तथाग्रेतनानामपि नियतोऽनियतो बेति ? | तेणेव उवागच्छंति उवागच्छित्ता जोयणसयसाहस्सिएहि नियत एव । यत आवश्यकचूर्णिजम्बूद्वीपप्रज्ञप्त्यो- विग्गहेहिं ओवयमाणे य वीतीवयमाणे व ताए र्जिनजन्ममहोवर्णन उक्तं-अत्र हि कल्पभेदेन निर्याण- | उकिट्ठाए जाव देवगतीए बीतीवयमाणे २ तिरियमसंरवेमार्गो भिन्नदिक्क उक्तः। आव० चू०-सोहम्मगाणं जाणं दीवसमुदाणं मझमझेणं जेणेव गंदीसरे दीवे सणंकुमारगाणं बंभलोयगाणं महासुक्कगाणं पानयगाणं (पृ० १४३) जम्बू० प्र०-सव्विद्धीए जाव रवेणं सोहम्मस्स इंदाणं सघोसा घंटा हरिणगमेसी पादत्ताणीयाहिबती कप्पस मज्झमझेणं तं दिव्वं देवद्धि जाव उवदं- In उत्तरिल्ला णिजाणभूमि दाहिणपुरथिमिल्लो रतिकरगपव्वतो, सेमाणे२ जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले णिजाण- H ईसाणगागं माहिंदलंतकसहस्सारअचुआण इंदागं महा- मग्गे तेणेव उवागच्छइ उवागच्छित्ता जोअणसयसाघोसा घण्टा लहुपरकम्मे पादत्ताणीयाहिवती दंक्खि- | हस्सीएहिं विगहेहिं ओवयमाणे२ ताए उकिट्ठाए गिल्लिए णिज्जाणमग्गे उत्तरपुरथिमिल्ले रतिकरगपव्वते जाव देवगईए बीईवयमाणे तिरियमसंखिजाणं दीव- IN पृ० १४१)। पुप्फओ विमाणकारी दक्खिणा णिमा- समुद्दाणं मझमझेणं जेणेव गंदीसरवरे दीवे जेणेव । णभूमी उत्तरपुरथिमिल्लो रतिकरपवतो (पृ० १४५) । दाहिणपुरथिमिल्ले. रइकरपव्वए (पृ० ४०२) । सोहम्म- | Inा ॥१४८॥ Page #159 -------------------------------------------------------------------------- ________________ भागमो. सन्दोहे A गाणं सणंकुमारगाणं बंमलोअगाणं - महासुक्कयाणं | समुदं पायालीस जोयणसहस्साई ओगाहित्ता एत्थ गंभ देवनिर्याद्धारककृति पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी चमरस्स असुरिंदस्स असुरकुमाररण्णो तिगिच्छयकूडे नाम मार्गः पायत्ताणीआहिवई उत्तरिल्ला णिज्जाणभूमी दाहिणपुर- उप्पायपव्वए पण्णत्ते (पृ० १४४) पालगं विमाणं उत्त११४९॥ थिमिले रहकरगपव्वए, ईसाणगाणं माहिंदलंतगसहस्सार- | रिल्ले निजाणमग्गे (पृ. ७००) एगे अबीए फलिहर अचुअगाण य इंदाण महाघोसा घण्टा लहुपरक्कमो यणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहापायत्ताणीआहिवई दक्खिणिल्ले णिजाणमग्गे उत्तरपुरस्थि- णीए मज्झमज्ज्ञेणं निग्गच्छइ २ ता जेणेव तिगिच्छकूटे उप्पाभिल्ले रइकरगपब्वए (पृ० ४०५)। यपवए तेणामेव उवागच्छइ २ त्ता वेउब्वियसमुग्धारणं ननु कल्पवासिनामेव नियतो निर्माणमार्गो ? यदुप्ता- समोहणइ २ ता संखेज्जाई. जोयणाई जाव उसरवेउन्विKसुरादीनामघोवासिनामपीतिचेद् । अघोवासिनामपि स तथैव। यरूवं विउव्वइ २ ता ताए उकिट्ठाए जाव जेणेव पुढवीसि चमरस्य तिगिछेत्यभिधस्य बलेश्च वैरोचनाभिधानस्यो- लापट्टए जेणेव मम अंतिए (पृ० १७२)। तते णं से त्पातपर्वतस्य श्रीभगवत्यां द्वितीयशतकाष्टमोद्देशे च चमरे असुरिंदे असुरराया तं जलं जाव भयंकरं वञ्जमस्पष्टमेवाभिधानात् । तत्पाठ:-'उप्पायपव्वए'त्ति, तिर्यग्लो- भिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ कगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति (पृ० १४४) झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंबअरुणवरस दीवस्स बाहिरिल्लाओ बेइयंताओ अरुणोदयं | हत्थाभरणे उडूंढपाए अहोसिरे कक्खागयसेयंपि व IN ॥१४९॥ Page #160 -------------------------------------------------------------------------- ________________ आगमो %3D देवनिर्या द्वारककृति णमार्गः सन्दोहे ॥१५॥ विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसं- | भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि । तथा I खेजाणं दीवसमुद्दाणं मझमझेणं वीईवयमाणे रजेणेव नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिकासुजंबुद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए आवलिकाव्यवस्थितेषु, नरकावासेषु – नरकभूमिरूपेषु, तेणेव उवागच्छइ (पृ० १७३)। यथा चमरसत्कस्य अत्रापि नरकनरकावलिद्वादशदेवलोकपरिग्रहः। विमानेषुद्वितीयशतकाष्टमाद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधान- अवेयकसम्बन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवस्योत्पातपर्वतस्य प्रमाणमभिहित तथाऽस्यापि रुचकेन्द्रस्य लिकापविष्टेषु वेयकादिविमानेषु, विमानप्रस्तटेषुवाच्य (पृ० ७१८)। दिव्वाए देवगतीए वज्जस्स वीहिं विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तराअणुगच्छमाणे२ तिरियमसंखजाणं दीवसमुद्दाणं मझमज्झेणं लभाविनामपि यथासम्भवभाविनां बादरपर्याप्तपृथ्वीकाजाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेवं यिकानां स्थानपरिग्रहार्थ (प्रज्ञा पृ० ७३)। उवागच्छइ (पृ० १७६)। सोहम्मवडेंसयस्स महाविमा-.. ननु निर्याणमार्गेण कल्पवासिनां उत्पातपर्वतेनाधोवाणस्स पुरच्छिमेगं सोहम्मे कप्पे असंखेनाई जोयणाई वीति- सिनां तिर्यग्लोकायागमनं किं तदन्तरालस्थानां देवदेवीवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो सोमस्स महा-नामृद्धिदर्शनाय ? अन्यस्मै वा प्रयोजनायेति चेत । केचिरनो संझप्पभे नाम महाविमाणे पण्णत्ते (पृ० १९४-५)। कथयन्ति यत्स्वसमृद्धिदर्शनाय निर्याणमार्गेण निर्यान्ति प्रज्ञापना-इह भवनग्रहणेन भवनानामेव केवलानां ग्रहणं, कल्पेशादयः। उल्लिखन्ति च श्रीजम्बदीपप्रज्ञप्तिसत्रजिन ॥१५०॥ Page #161 -------------------------------------------------------------------------- ________________ ar आगमो महनिर्गमस्थानीयसौधर्मेन्द्रवर्णनगतं 'उबदंसेमाणे'त्ति पदं | शानस्योत्तरस्यां च सौधर्मस्य निर्गममार्गः स्वस्वकल्पा- देवनिर्यास्वोक्तदााय, परं तदुक्तं न सम्यक् प्रतिभाति । यतो | निर्णीतोऽस्ति । स च निर्याणमार्गदेशः स्वस्खकल्पावतं णमार्गः द्वारककृति | निर्गममार्गोऽरुणोदमवगाद्य द्विचत्वारिंशत्सहस्राणि। ततः परं | सकविमानात् कियद्दरमिति ? चेद् । असङ्ख्येयानि ISI सन्दोहे किम देवा देव्यश्च तत्कल्पविमानानि चन सन्ति । | योजनानि । Ki/ ततश्च 'उवहंसेमाणे'त्ति प्रासङ्गिक, न तु तावदतिक्र- ननु. सौधर्मस्योडुबामकमिन्द्रविमानं पश्चचत्वारिंमणप्रयोजनभूतं, तन्मार्गात्परत एव बहूनां विमानानां शच्छतसहस्राणि योजनानां तदनन्तरं चावलिकाप्रविष्ट त आवलिकामविष्टानां सर्वविमानानामसङ्ख्ययोजन- मायं व्यस्रविमानं तच्चावलिकाप्रविष्टत्वादायामविष्क बाहल्यनियमात् । किश्च-न केवल जिनमहाय तन्मार्गेण म्भाभ्यामसङख्येययोजनमानं ततः किं तमुल्लङ्गम्य निर्गमः, अन्यदापि तन्मार्गेणैव निर्गमात् । यथा चमरस्य | निर्याणमार्गः सौधर्मस्येति ?। चेन्न, तस्य त्र्यस्रस्यावलिकासौधर्मेन्द्रपराभवाय भयमुक्तौ भगवन्महावीरवन्दनाद्यर्थं प्रविष्टस्य पर्यन्तो नैतावता किन्तु देवद्वीपस्यान्त्यस्य जगती चागच्छतोप्युत्पातपर्वतमार्गेणारुणोदाधःस्थितेनैवागमनं दृश्यते पर्यन्तेन, एवं च यदि ऋद्धिपदर्शनाय निर्याणमार्गेण भगवत्यां स्पष्टतया । | निर्गमश्चेदधिशानां तर्हि तेन देवद्वीपान्तसमेन स्वयंभूर__ननु अरुणोदधिमवगाह्य द्विचत्वारिंशतं योजनानां मणोदधिपर्यन्ते निर्गमः कार्यः स्यादिति । सहस्राण्युपरि सपक्षसातिदिशं दक्षिणायां दिश्यै- | ननु सौधर्म ईशाने च कल्पे लोकपालानां यानि ॥१५॥ Page #162 -------------------------------------------------------------------------- ________________ आगमो सौमादीनि विमानानि तान्युत्तरादिषु दिक्षु स्वस्वेन्द्रकात् | मिस्रः ६, देवान्धकार:७, देवतामिश्रं८, देवारण्यं INI देवनिर्याद्धारककृति- कियरेण विद्यन्ते ? इति। तान्यपि स्वस्वेन्द्रकादसङ्ख्यात- | ९, देवव्यूहः१०, देवपरिघः ११, देवप्रतिक्षोभः १२, KI णमार्ग: सन्दोहे योजनानि दूरेण । तत्स्थानमप्यरुगोदधिसत्कद्विचत्वारिंश- | अरुणोदकः १३ इत्येवं परिगणितानि यथार्थानि, न तु | | द्योजनसहस्रावगाहादूर्धमेकदिगिति। निरर्थकानर्थकानि। ॥१५२॥ ननु तमस्कायस्योत्थानं कुतः कियन्तं देशं यावद्- ननु यथा कल्पेन्द्रौ परिहत्य तमस्कायभाग स्वस्वनिN/ गतिः कानि तस्य नामानि कि तानि सार्थकानीतराणि वेति? र्याणमार्गेण निर्गच्छतः, तेनैवान्येऽपि देवा नियन्ति यथा म जम्बूद्वीपादसङ्ख्येयतमो योऽरुणवरो द्वीपः, तस्य | कथञ्चिद् वेति ?। | बाह्यवेदिकान्तादरुणोदधि द्वाचत्वारिंशद्योजनसहस्राण्यवगाह्य- श्रीराजप्रश्नीयोपाङ्गवर्णितश्रीसूर्याभस्यापि 'जेणेव यो देशस्तस्मादुत्थानं तमस्कायस्य, स चोर्ध्व ब्रह्मदेव- सोहम्मे कप्पे उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ'त्ति लोकगतरिष्ठप्रतर यावद् गच्छति । गच्छंश्च सौधर्मादींश्च- | जिनवचनादवगम्यते यत्सर्वेषां देवानां नियतः स्वस्खकल्पतुरोऽपि स्ववासनयाऽऽवृणोति । स्वरूपं चास्य व्यासतः | स्थो निर्याणमार्ग इति । श्रीव्याख्याप्रज्ञप्तिषष्ठशतकपञ्चमोद्देशात् ज्ञेयं । नामानि ननु स तमस्कायो देवानामपि बाधको ?, येन तत्परिचा यात्र समवायाङ्गे च-तमः१, तमस्कायः२, अन्ध- | हरणायारुणोदधिं तावन्मानं निर्याणमार्गेण उल्लङ्घ्य पश्चादकारः ३, महान्धकारः४, लोकान्धकारः ५, लोकत- | वतरन्तीति । 'देवेवि णं अत्थेगइए जेणं तप्पढमयाए पासि ॥१५२॥ Page #163 -------------------------------------------------------------------------- ________________ देवनिर्याण आगमो मार्गः मत्ताण खुभाएजा अह णं अभिसमागच्छेजा तओ सीहं २ तुरियं २ पर्यालोचयतामवगन्तुं सुशकमेवेति । खिप्पामेव वीइवएजे'तिभगवतीवचनात् स देवानामपि भयङ्कर ननु तमस्कायः कृष्णराजीभ्यः कियान् महानिति ? चेत्। द्धारक कृति- इति तत्परिहरणं । ततश्च निर्माणमार्गेण निर्गम उचित एव। द्वादशगुणः सामान्येन । यतः कृष्णराजीनां पारगमने अर्धमासन्दोहे INI ननु माहेन्द्रान्तानां देवानां भवतु तमस्कायपरि- | सेनोदाहतिः. तमस्कायस्य तु षण्मास्येति ।। त हाराय नियतनिर्याणमार्गेण निर्गमः, परं ब्रह्मदेवादीनामपि | ननु तर्हि शास्त्रेषु सप्तैव पृथिव्यः,सेषत्प्राग्भाराश्वष्टावेवेति ॥१५३॥ कथं नियतनिर्याणमार्गेण निर्गमः ?, आवश्यकचूर्णादिषु यनिर्णीतं तद्विरुध्यते, विमाननरकावासानामन्तराले अपि पृथ्वी सौधर्मदेवादिवत्तेपामपि तथोक्तेरिति । अधोऽवतरतां तेषामपि नामङ्गीक्रियमाणत्वादिति चेत् । Kस तथैव बाधक इति तं परिहत्य तद्वहिस्तान्निर्याणमार्गेण सत्यं, यथा रत्नप्रभाद्याः सप्त सर्वतो वलयर्वेष्टितानिर्गत्याधोऽवतरणमिति । स्तदाधाराश्च, ईषत्माग्भारा च केवलाकाशप्रतिष्ठा तथा नेमाः, ननु 'जइदेवुत्तरविकिये तिवचनात् देवानां नियत किन्तु विहाय पुष्पावकीर्णानि विमानानि नरकावासाँश्च A उद्योतनाम्न उदय इति किं तत् तमस्कायक्षोभरोधाय न तथाविधान् तानेवावलिकाप्रविष्टानाश्रित्य तदाश्रिता प्रभवतीति ? चेत् । सत्यं, देवानामुद्योतनाम्नो नियत उदयः, एव विमाननरकमस्तटभूमय इति न विरोधलेशोऽप्येतपरं तमस्कायो धनस्तादृशो येन तत्र देवानामपि व्यामोहः स्यामुक्तौ, प्रत्युत तदपलापिनां श्रीप्रज्ञापनासूत्रवृत्तिभ्यां स्यात् । एतच्च देवान्धकारादीनां तमस्कायाभिधानानामन्वर्थ- | सङ्ग्रहणीवृत्यादिभिश्च महान विरोध इति । ॥१५३॥ Page #164 -------------------------------------------------------------------------- ________________ भागमो. दारककृतिसन्दोहे ॥१५४॥ अचित्ताहारद्वात्रिशिका (२७) ननु उर्ध्वलोके त्रिषष्टिरधोलोके चैकानपञ्चाशत् प्रतराः | स्वस्थान एवेति' 'निकाय्यभूमिकाकाराः प्रस्तटाः स्युरिति । अचित्ताहार सन्तीत्यत्र न कोऽपि विवादः,परं ते पृथ्वीरूपान, किन्तु दिग- लोकप्रकाशे । एवं निर्याणमार्गस्य नियतता प्रतिकल्पं यावद Iান্ধিা विदिकस्थितावलिकाप्रविष्टविमाननरकावासैस्तथा भासन्ते मुरादीनामुत्पातपर्वतानां च शास्त्रे प्रतिपादिता या सा लोकयथा प्रतरा इति । न चेदेवं पृथ्वीसङ्ख्यानं तदाधारपृथ्वी- पालविमानस्थानमन्यतमद्वा कारणमाश्रित्य ज्ञेया । स्वीकारे विरुध्यतेतमामिति चेत् । सत्यं, परं यथा वेश्मसु बहुका भूमिका न गृहपार्थक्यगणनायां न च ता निराधाराः कल्पिताश्च, एवमेवेमे ज्ञानाद्यर्था तनुस्तस्मै, हित आहार इत्यमुम् । जगुअपि प्रस्तराः। यतः श्रीहरिभद्रसूरयस्तत्त्वार्थवृत्तो. 'आद्य-. जिनेशा निष्पापं, मुनीनां हितकाम्यया ॥१॥ महाव्रतपृथिव्यां नरकास्तरा वेश्मभूमिकाकल्पास योदशेति । ग्रहेऽशक्तो, गृह्यप्युत्सर्गतः कृती। प्रामुकं तत्र साधूनाश्रीसिद्धसेनसूरयस्तत्त्वार्थवृत्तावेवाहुः-'रत्नप्रभापृथिव्यां नरक- माचारे न हि नोदनम् ॥२॥ यन्न ते मनसा वाचा, प्रस्तरास्त्रयोदश वेश्मभूमिकाकल्पा' इति पृथ्वीपरिसङ्ख्यानं कर्मणा प्रासुकीक्रियाम् । कुर्वते, सर्वसत्त्वानां, पीडायाः तु मुख्यतया । तथा च प्रस्तररूपाया गौणरूपायाः स्वीकारे- परिहारिणः॥३॥ (अत्र शङ्कते) देशव्रतोद्यता ये तु, सारम्भा ऽपि न बाधः। आहुश्च तत्वार्थवृत्तावेव श्रीसिद्धसेनसूरयः- गृहमेधिनः। प्रासुकाप्रासुकाहारे, नैषामंशाद्विशिष्टता ॥४॥ 'इतरा अपि च प्रतरादिभेदेन भिद्यमाना बहुत्वमनुयान्ति । यथाऽऽहतौ वधो दुष्टः, सत्त्वानां गृहिणां भवेत् । सचि ॥१५४॥ Page #165 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥ १५५॥ सानां तथाऽचित्तेष्वाहृतेषु न किंकृतः १ ॥ ५॥ अदने तु | द्रव्यतो भावतः पुनः । इन्द्रियाणि समाश्रित्य तदत्रास्वादसजीवस्य यावदाहृति हिंसनम् । निर्जीवस्थादने हिंसा- वर्जनम् ||१३|| साधकं नेन्द्रियं कार्यमेनोभारविवर्जेकैः । sधिका प्रचुरहिंसनात् ॥६॥ यथोपभोग्यबाहुल्यात् मासुकं तत्सुधीरद्यात्, योगारम्भोज्झने क्षमः ॥१४॥ हिंसादण्डाधिकत्वतः । अनर्थदण्डिता तस्या, अतिचारोदिति - रसनारससम्पर्क - मुज्झन् प्राणिदयालुताम् । दधान आत्मनि ते ॥७॥ तद्वत्रापि सच्चाना-मधिकानाम् विहिंसनात्। प्रष्ठ- मीप्सन्नखिलसंवरम् ||१५|| अचित्तं यदि भूयांसो न गुणः किन्तु दुष्टत्वं प्राकृतेश्वापि को गुणः ! ऽनुयुस्त्यक्त्वा सजीवकम् । का हानिर्यत्ततोऽनर्थ - दण्डो॥८॥ प्रासुकीकरणे किञ्च वह्नथादीनां वधक्रिया । स्माकं प्रसज्यते ॥ १६ ॥ किञ्चाचित्ताहृतौ साधोर्दानेऽधःअगारिणां न तद्योग्या, प्रतिज्ञा प्रासुकादने ॥९॥ कर्मता नहि । क्वापि यत्स्वार्थमारम्भं करोत्येष उ०- सत्यं किन्तु हृदा प्राणि-भक्षणं परिजहिरे । निरन्तरं ||१७|| अभ्युपगममाश्रित्य प्रोक्तमेतत् कायेन च न चादन्ति, सचितं गृहमेधिनः यतो नहि । निरारम्भा अनासक्ताः, कुटुम्बेषु गृहाश्रमाः ॥१०॥ मासुकीकरणे काय - योगो व्याप्रियते परम् ॥ ॥१८॥ तथा चाङ्गजभृत्यादि - कृते या पचनक्रिया । सा नेन्द्रियाणि ततो नाति - दुष्टता प्राणिनाम् वधे ॥ ११॥ . स्यात्ततः स्वयं दोषं, वर्जयेद् वधसंश्रयम् ॥ १९ ॥ गोकुलायोगेष्वीर्यापथ बन्धः, केवलेषु जिनेशितुः । स्यात्तन्नैवेन्द्रि- दिकृते चाम्बु, त्रिदण्डोत्कलितं गृही । कुरुते दधिमन्थार्थ, यास्वाद - प्रसङ्गो हितकृन्ननु || १२ || योगजन्या भवेद्धिंसा, तथा तत्प्रासुकीकृतिः ||२०|| प्राधुर्णकाय खाद्यादि स्वाद्यं | अचिप्ताहार द्वात्रिशिका ॥ १५५॥ Page #166 -------------------------------------------------------------------------- ________________ N/ च यदि सक्रियाम् । कुर्वन् कुर्यात्तदा तस्याचित्ताहारः | ॥२८॥ तदा चेदशुभा लेश्या, प्राणिनां प्रीणितात्मनां । IN/ पोषधभागमो | फलेग्रहिः ॥२१॥ अप्राप्तावेषणीयस्य, स्वयं निर्जी- | अशुभे शुभमाक्रामेत् , विषे दुग्धं यथा विषात् ॥२९॥ KI परामर्शः द्वारककृति वताकृतौ। दुष्टता नैव पूर्वोक्त-युक्त्या चिन्त्य- | यथा वा नृपमातङ्ग, आहारादीष्टमाप्नुवन् । तिर्यक्त्वं सन्दोहे मिदं हृदि ॥२२॥ एवमेवाहरित-प्रत्याख्यानेऽपि शुद्धता। पापधामानुभवेत् तद्वदयं कृती ॥३०॥ तिथीनां दशकं । ॥१५६॥ विशेषादायुषो बन्धात् , तिथौ तत्र वयोज्झनात् ॥२३॥ श्राद्धः, समाश्रित्य त्यजन् वधम् । आद्यान्त्यतिथ्योः यथा वृष्टिर्मता विश्वे, कालमाश्रित्य सद्गुणा । निर्गुणा | सङ्कल्पं, प्रशस्तं विदधत् शुभः ॥३१॥ सम्यक्त्वानुगमात्मदोषदात्री चानेहास्तिथ्यादिकस्तथा ॥२४॥ यथा सूर्या- | शुद्धिविधये तीर्थाधिपोक्त्याश्रितः, श्राद्धो द्वादशकं सतामनुतपो भिन्न-भिन्नकालाश्रितो भुवि । नाशयेद्विविधातङ्कान् , . चरन् शुद्धथा व्रतानां विधा। अन्नं जक्षदजीवमाप्तचरणाजलद्वारेण जन्मिनाम् ॥२५॥ तथा सर्वाणि ज्योतींषि, म्भोजेऽलिसाम्यं दधत् , किं शुद्धव्रतधारिणां धुरि पदे समाश्रित्य तिथीतरान् । कुर्वाणा आयुषो बन्धे, हेत्वहेतुत्व- | नानन्दमुन्नामयेत् ॥३२॥ मादधुः ॥२६॥ या लेश्या स्वायुषो बन्धानेहसि प्राग्गतिप्रदा। तल्लेश्याया विशुद्ध्यर्थमारम्भं वर्जये पौषधपरामर्शः (२८) त्तिथौ ॥२७॥ आयुषो बन्धनाद् धर्मः, प्राग य आसे- ___ ननु खाद्याः कथयन्ति यदुत-पर्वान्यदिनेषु पौषवितो जनैः। स हि प्रेत्यायुषो बन्धे, सल्लेश्यायां फलोन्मुखः | धस्य कृतिरविधिः। यत आवश्यकवृत्ति-पञ्चाशकवृत्ति- A ॥१५६॥ Page #167 -------------------------------------------------------------------------- ________________ ॥१५७|| A श्रावकप्रज्ञप्तिवृत्ति-धर्मसङ्ग्रहादिषु तस्य प्रतिनियतदिव- | पृ० ८३८, 'इत्थ उ सावयधम्मत्ति पञ्चाशके गा० ३९, H पौषधआगमो A सानुष्ठेयतामुक्त्वा प्रतिदिवसाचरणीयतां स्पष्टतया निषेध- | 'इत्थ उ समणोवासगधम्में त्ति श्रावकप्रज्ञप्तौ च सकल- | परामर्शः द्वारककृति | यन्ति शास्त्रकारा इति । तत्र किं ? तत्त्वमिति। श्रावकधर्माभिधायिना निर्देशो न स्यात् । ननु सर्वसन्दोहे N प्राक् तेषामवबोध एव न सम्यक । यत एतद्वा-त्रापि श्रावकधर्माधिकारे सति किमिदं तत्रैव प्रकरणा क्यस्य प्रकरणमपि न तैरवबुद्धं । किं तत्र प्रकरणं न्तरमितिचेत् , सर्वत्र तावदणुव्रतादीनां प्रत्येकानां स्वरूपकथं चानवबुध्य प्रकरणविरुद्ध प्रलपितं तैरिति, मुक्तमत्र तु समुदितानां तेषां पुनरिति प्रकरणान्तरं, तत चेच्छृणु-द्वादश व्रतानि तत्र व्याख्यातानि, उपसंहृत्य | एव त्रिष्वपि उपसंहृत्य पुनरारम्भ 'एत्य पुणे'त्यादिच द्वादशानां व्रतानां प्रत्येकं वर्णनं पूर्वतनसमग्रः श्रमणो- भिरिति । ननु किमर्थमिदं प्रकरणान्तरं सर्वत्रारब्धपासकधर्म उपसंहृतः 'इत्येष श्रमणोपासकधर्म' इति- मिति चेत् , शृणु-'कानि पुनरणुव्रतादीनामित्वराणि वाक्येन स्पष्टतयाऽऽवश्यके, श्रीपञ्चाशके तु उक्तव्रतानां | (कानि) यावत्कथिकानीति ? अत्रोच्यते' इत्यावश्यकोक्तेवक्तव्यशेषमुपदर्शयन्नाहेत्यवतरणेनैव वक्तव्यान्तरता नावतरणेन 'यतिधर्मे महाव्रतानि यावत्कथिकान्येव भवन्ति । दर्शिता । अत एव नित्यस्मृत्यादिप्रकरणमप्यन्तरा तत्र | अत्र पुनः श्रावकधर्मे' इति पञ्चाशकोक्ततुशब्दार्थविशेषेण स्पष्टं कथितं दृश्यते । किश्च-यदि प्रकरणभेदो न 'अधुनैषामणुव्रतादीनां कानि यावत्कथिकानि कानि स्यात्तदा 'इत्थं पुण समणोवासगधम्मे'त्ति आवश्यके | चेत्वराणि तदेतदाहे'तिश्रावकप्रज्ञप्त्युपक्रमेण च सष्टितं IS ॥१५॥ Page #168 -------------------------------------------------------------------------- ________________ आगमी पौषधपरामर्शः द्धारककृति सन्दोहे ॥१५८॥ प्रकरणान्तरप्रयोजनं आवश्यकं चेदं । यतः प्रागणुव्रतादि- जीवमिति गुरवो व्याचक्षते' इति 'प्रायोग्रहणाच्चतुर्मासाविवरणेन चारित्रसूत्रे 'जावज्जीवाए'त्ति मर्यादादर्शक | धवधिकान्यपि भतानि वन्तीतिवचनेन तदणुव्रतगुणव्रतानापदं यथा, तथा किश्चिदपि मर्यादादर्शनमकारीतिमर्यादा- मित्वरिकत्वमसूत्रानुपात्यपि सामाचार्यनुपाति, यतः श्रावकदर्शकमिदं प्रकरणान्तरम् । ननु श्रावकप्रज्ञप्तौ 'उवउत्तो | प्रज्ञप्तावुक्तं 'प्रतिचातुर्मासकमपि तद्ग्रहणं वृद्धपरम्परायातगुरुमूले संविग्गो इत्तरं व इयरं वेति वचनेन पश्चाशके तया सामाचार्युपलब्धेरिति' नन्वासातामुमे अपि वस्तुनी च 'गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । प्रकरणान्तरत्वं मर्यादादर्शकत्वं चैषां वाक्यानां, परं वजित्तु'त्तिवचनेन च स्पष्टमेव यावत्कथिकमित्वरं चेति । किमर्थकोऽयमेतावान् प्रयासः ? । सत्यं, खरतराणां खरतरमर्यादादर्शनं कृतमेवास्तीति । सत्यं, प्रथमाणुव्रतमात्रविषय-. दुर्बोधतमत्वदर्शनार्थस्त्वयं प्रयासः । यतस्ते ह्येतानि वाक्यानि मुभयत्रापि, न तु द्वितीयाद्यणुव्रतगुणव्रतादिविषयं । किंच | प्रकरणान्तरगतानि मर्यादादर्शकानीति चानवबुध्यैवावबुध्य -तदपि वृद्धसामाचारीविषयं न तु सूत्रोक्तमर्यादाविषयं । वा स्वगच्छीयदुराग्रहपुष्टथै वा वाक्यानामेषां क्रियाकालसूत्रे त्वणुव्रतगुणव्रतानां यावत्काथिकव । अत एव 'पंच | त्वमुद्घोषयन्ति, न च विचारलेशोऽपि तेषामुद्भवति यदुतअणुव्वयाई तिण्णि गुणव्वयाणि आवकहियाईति सन्त्यप्या- | एतेषां वाक्यानां क्रियाकालत्व उच्यमाने यतिधर्मे महावश्यकसूत्रपाठेऽक्षराणि। यच्च श्रावकप्रज्ञप्तौ पञ्चाशके | व्रतानामत्र श्रमणोपासकधर्म अणुव्रतगुणव्रतानां यावत्कथिकत्वचाणुव्रतगुणव्रतानामित्वरिकत्वमुक्तं 'न तु नियोगतो याव- | मुक्तं तन्नहि तयोर्यतिश्रावकयोर्यावजीवमुच्चरणीयानि, यथा ॥१५८॥ Page #169 -------------------------------------------------------------------------- ________________ आगमो द्धद्वारककृति सन्दोहे ॥१५९॥ विधानेन प्रकरणस्य मर्यादाकालदर्शनार्थेन तु सकृदेवो - | च्चारस्तेषां यावत्कथिकं धरणं । अत एवावश्यके ' यावत्क - थिकानीति सकृद्गृहीतानि यावज्जीवमपि भावनीयानी 'ति । तद्वदेव च श्रावकप्रज्ञप्तावपि पालनकथनेन मर्यादाकाल एव । अत्र खरतरैः खररटनं कर्त्तुं न शक्यते । यथा प्रतिमोहनविवादे भावनाशब्दस्यानुष्ठानाभावार्थत्वोद्बोधनं कृतं, महाव्रतादीनामकरणं तु निह्नवतमैरपि न शक्यते वक्तुं जैने शासने यत इति । नन्वेवं प्रकरणान्तरत्वेन मर्यादार्थकत्वेन चैषां वाक्यानां विशेषः कः फलितः क्रियार्थात् खरतरोक्तादिति चेच्चमेव विचारय । विचारश्च द्वयोरर्थयोः समन्वयं कृत्वा चेच्चेतयसि तदा गमिष्यति नान्यथेति । तथास्तु क्रियार्थत्वे प्रतिनियतदिवसानुष्ठेयावित्यत्र ये केचिद्दिवसा नियमं प्रापिताः पौषधक्रियां प्रति स्युस्तेष्वेव तौ कर्त्तव्यौ, विधानस्योभयगामित्वाच्च तेष्व करणे अन्यत्र च तयोः करणे प्रायश्चित्तहेतुभूत आज्ञाभङ्ग इति समन्वेमि । मर्यादार्थकत्वे तेषामेवं समन्वयः क्रियते प्रतिनियतो दिवसो यत्रेति विगृह्य दिनमर्यादा नियम्यते । तथा च न तौ दिवसादूनकालीनौ विधेयौ, न च द्वयादिदिवसान् समकमभिगृह्य बहुदिवसान् यावदुपधानादिषु पौषधानां निरन्तरं विधानेऽपि न तान् दिवसान् समकं गृहीत्वा पौषधोच्चारः कर्तुं शक्योऽनेन विधिना । अन्यच्च विधेरुभयार्थत्वाद्यथैकाधिकदिनानां पौषधा न सहोच्चार्यन्ते, तथैवैकस्मिन् दिन एकश एव पौषधस्य न भूयः स्वीकारः । यथा पौषधे नियतता दिवसस्य तथैवातिथिसंविभागव्रतेऽपीति । न तदप्यनेकाहस्कं, न चैकस्मिन्नहनि भूयः प्रतिपत्तव्यमिति । एवं पौर्वापर्यालोचनया समन्वेमीति । नन्वेवं द्विधाऽन्विते कः शास्त्राण्याचरणां चानुरुध्यते ? इति । द्वितीय एवान्व पौषध परामर्शः ॥ १५९ ॥ Page #170 -------------------------------------------------------------------------- ________________ आगमो | पौषधः द्वारककृति सन्दोहे ॥१६०॥ यस्तथाभूतः यतः शास्त्रेघूपधानोद्वहनादिषु प्रत्यहमेकाहो- | तावन्तं कालं धारणामपेक्ष्य किन्तु पालनापेक्षमिति । मानेनैव कार्यन्ते पौषधाः, न तु समकं । न च | सामायिकदेशावकाशिकयोः प्रतिदिवसं या कर्त्तव्यतोक्ता क्वापि गच्छे मुहूर्तयामादिमानेनापि पौषधाः कार्यन्ते, | निषिद्धा च प्रतिनियतदिवसकर्त्तव्यता। अत्र यदि | परामशेः खरतरा अप्येवमेव एकाहोमानेन कारयन्ति पौषधान् । | क्रियाओं गृह्यते तापद्यते एवार्थहानिपरम्परा । कथन च तथाविधप्रतिपादकान्येभ्योऽन्यानि वचांसि उपल- मिति ?. खरतराणामभिप्रायेण प्रतिनियतशब्दस्य प्रतिभ्यन्ते । आये त्वन्वये प्राक् तावदागमविरोधः, कोणिका- | नियतेषु दिनेषु सामायिकदेशावकाशिकयोरकरणे शास्त्रकाभयनन्दमणिकारसुबाह्वादीनामनियतान् दिवसान् त्रीनपि । काराणामाज्ञा सम्पन्ना, सम्पन्ना च पर्वसु तयोर्द्वयोरेनिरन्तरं पौषधकरणस्य श्रुयमाणत्वात् , क्वचिदप्यप्रतिनि- . रेकतमस्य कारकाणामाज्ञाभङ्गः प्रायश्चित्तापत्तिश्च तत्करणे यतदिवसकृत्यपेक्षया पौषधे प्रायश्चित्तस्यानुक्तेः, प्रत्युत | इति। किञ्च-प्रतिनियतदिवसस्य पर्वेत्यर्थे क्रियमाणे श्रीहरितत्त्वार्थभाष्ये तद्वृत्त्योश्च 'प्रतिपदाद्यन्यतमां तिथिमभि- | भद्रसूरिप्रभृतीनामनर्थकस्य बृहन्न्यासस्य कृतेः स्वीकारेण गृह्ये'त्यादीनि वाक्यानि यासु कासुचिदपि तिथिसु | मौढ्यस्यैव स्वीकारः अव्याकृतभाषावक्तृतायावापि स्वीपौषधव्रतस्य करणीयतां दर्शयन्ति । ततो मर्यादादर्शक- | कार प्रसङ्गश्चेति। ननु प्रतिदिवसशब्दस्याव्ययीभावसतयैवान्वयः कर्तुमर्हः इति । सामायिकदेशावकाशिकयो- | मासाद् दिवसं दिवसं प्रतिदिवसमिति वीप्सार्थः नित्यमासत्रिकपञ्चाहादिका या कालमर्यादा सा न | स्यात् तथा च कथं दिवसमभिव्याप्येति क्रिय- IPI ॥१६॥ Page #171 -------------------------------------------------------------------------- ________________ पौषध आगमो परामर्शः ॥१६॥ AIमाणो मर्यादार्थो घटामटाट्यते इति चेन्न ह्यत्रा- | वश्यकं । अन्यच्च प्रकरणं मर्यादादर्शकार्थकरणरूपमवमत्याच्या 4 व्ययीभाव एव समासः कार्यः इतीश्वराज्ञा । ननु यीभावे बद्धाग्रहीभूय वीप्सार्थः आद्रियते प्रतिनियतदिवसा द्वारककृति-IN सा न, परं कस्कोऽत्र समासः केन सूत्रेण किंवच्चेति अपि प्रतिदिनार्थे आगता एवेति । प्रतिदिवसानुष्ठानस्य सन्दोहे स्पष्टं दर्शनीयमेवेति । 'प्रात्यवे'त्यादिना सूत्रेण बाहुल्यात् व्यापकतया प्रतिनियतदिवसतया निषेधो न स्यात् , न सप्तम्या अपि 'प्रत्युरसे'तिवत्तत्पुरुषोऽत्र समासः करणीयः । स्याच प्रतिनियततायोः शास्त्रेष्वनिर्दिष्टत्वात् प्रतिनियत- तथा च प्रकरणार्थानुगतमर्यादाकरणे न काचित् क्षति- दिवसानुष्ठानतया निषेधः, परस्परविप्रतिषिद्धतया च दर्शिरिति । ननु प्रतिनियतदिवसशब्दस्तत्पुरुषेऽव्युत्पाद्य बहु- तमेतदनुष्ठानं तन साङ्गत्यमिययात् । किश्च-अव्ययी- 4 बीहावुत्पाद्यते, तत्र यद्यपि तथारेका परं प्रतिदिवस- भावाग्रहे ग्रन्थकृतामेव वचनानि दुर्धरविरोधकक्षामनुवीरन् । शब्दं रूढमन्ययीभावे परावर्त्य बाहुल्याश्रितं प्रतिष्ठितार्थ यतः सर्वेऽप्यावश्यकादयः सिद्धान्ताः प्रतिदिवसस्यार्थ- 2 प्रतिं गृहीत्वा प्रत्युरसवत् तत्पुरुषे व्युत्पाद्य दिवस- भावनां स्पष्टतया 'पुनः पुनरुच्चार्यते' इति । अत्र स्थाभ्यन्तरमित्यर्थकरणं कथं प्रमाणपदवीं पापणीयमिति । चेत्वरेषु सामायिकदेशावकाशयोरेकस्मिन्नेवाहनि पुनः चेच्छृणु, प्रथमं तावदव्ययीभावकृतौ वीप्सार्थः स्यात् न पुनरुच्चरणं ग्राह्यं, अन्यथा मासादिषु तु पौषधातिथितु मर्यादारूपः प्राकरणिकोऽर्थः, प्राकरणिकाप्राकरणि- | संविभागयोः प्रतिनियतदिनाचरणीययोरपि चतुर्दश्यादि- IN कयोश्च प्राकरणिकस्य बलीयस्त्वात्तत्पुरुषे व्युत्पादनमा- | पर्वणामनेकेषामापातादस्त्येव तत् । तस्मात्प्रकरणविरोधविल Page #172 -------------------------------------------------------------------------- ________________ INI JU आगमो. द्वारककृतिसन्दोहे पौषधपरमार्शः ॥१६२॥ यायेव ग्रन्थकृतां कृतीनां साङ्गत्यायापि प्रतिदिवसशब्दं । पौषधः पर्वेत्यनर्थान्तरं सिद्धसेनीयायां तद्वत्तौ ९२ पृष्ठे| तत्पुरुषे विग्रह्याराधकेन भाव्यं भव्यैरिति । नन्वेवं 'रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि चाष्टम्यादिति- प्रकरणशास्त्रकारवचनोभयाचीर्णानां विरोधापातादेतैर्वचनैः थयः पूरणात् पर्वधर्मोपचयहेतुत्वात् तत्र पौषधे पर्वणि पौषधातिथिसंविभागयोः पर्वकर्त्तव्यताया नियमस्यापर्व- उपवासः पौषधोपवास.' हारिभद्रीयायां रूढयेत्यादि उपकर्तव्यतायाश्च निषेधो मासैत्सीत् , परं प्रबलतराण्य- वासः त्रिविधस्य चतुर्विधस्य वाहारस्य छेदः,' श्रावकन्यानि सन्ति तत्समर्थनाय प्रमाणानि, तानि चैवं प्रज्ञप्तौ १७५ पृष्ठे-'इह पौषधशब्दो रूढ्या पर्वसु क्रमेण १ स्थानाङ्गे १२६ तमे २३६ तमे च पत्रे- वर्तते, पर्वाणि चाष्टम्यादितिथयः' इत्यादिष्वपरिमितेषु 'पौषधः पर्वदिनमष्टम्यादि तत्रोपवसनं-अभक्तार्थः' भग- पौषधस्य पर्वस्वेव कर्त्तव्यता दर्शितेति। सर्व भवदुदितं वत्यां १३६ पत्रे-'पौषधं पर्वदिनानुष्ठानं, तत्रोपवास:- विद्यते, परमक्षरतो न भवदुक्ततात्पर्यपोषकं । यतो विचार्यअवस्थान' उपासकदशाङ्गे ११ पत्रे-इह पौषधशब्दोऽष्ट- मत्रास्ति, तदेवं-भवन्तः किमेभिः पाठः पौषधस्य म्यादिपर्वसु रूढः, तत्र पौषधे उपवासः पौषधोपवासः' पर्ववाचकतां दर्शयद्भिः पर्वसु अभक्तार्थादिरवश्यं विधेय समवायाङ्गे १९ पत्रे-'पौषधः पर्वदिनमष्टम्यादि तत्रो- इति नियमो विधीयते, विधानं वा नवमिति । प्राच्ये पक्षे पवासः-अभक्तार्थः पौषधोपवासः' तत्त्वार्थभाष्ये ८१ स्वीक्रियमाणे न केनापि कोऽपि विवादः, पर्वस्वभक्तापत्रे-पौषधोपवासो नाम पौषधे उपवास: पौषधोपवासः, थकादिविधानस्य नैयत्यं यावज्जैनं स्वीकाराद् । अष्ट ॥१६॥ Page #173 -------------------------------------------------------------------------- ________________ आगमो. द्वारककृति सन्दोहे ॥१६३॥ NRONAR | म्यादिषु तु नियमेन कार्य इति तत्त्वार्थवचनमपि हवेज पोसहिओ ॥१॥ आवश्यकचूर्णिपृष्ठे ३०४ तमे K पौषधपोषकमस्य, यतस्तद्वृत्तिद्वयं तथैवाह-'अन्यतमां चेति अत्रान्यत्राहारत्यागादीनां प्राशस्त्यं जिनमते सिद्धमित्यप्रतिपदादितिथिं, अनेन चान्यासु तिथिवनियमं दर्शयति, भिधायाष्टम्यादिषु तेषां स्पष्टतया नियमकर्तव्यता दर्शिनावश्यतया अन्या सु कर्त्तव्यः, अष्टम्यादिषु तु नियमेन तास्ति । अत एव पर्वतिथिषु पौषधाकरणस्य प्रतिक्रमणकार्यः इतिसिद्धसेनीया, 'अन्यतमा चेति प्रतिपदादिषु मपि श्रावकैः क्रियमाणं वास्तवीं दशामाप्नुते इति । अनियमं दर्शयति, अष्टम्यादिषु नियमः' इति हारि- अन्यच्च यथा यतिधर्ममनाख्याय देशविरतिधर्ममाचक्षमाणो भद्रीया, तत्त्वार्थभाष्यकारा अपि 'सोऽष्टमी चतुर्दशैं यक्तिः स्थावरहिंसादीनामनुमोदको भवति, तथा सूत्रापञ्चदशी अन्यतमा वा तिथिमभिगृह्येति' वचनेन स्पष्ट- णामेतेषां नियमपरत्वाभावे अपर्वघस्रेषु विधीयमानानामष्टमीचतुर्दशीपञ्चदशीविहायान्यामप्यभिगृह्य तिथि चतु- माहारादीनामनुमोदकत्वापत्तिनिश्चलतरा स्यादिति । अन्यच्च विधस्यापि पौषधस्य करणीयतामाहुः। न च शङ्कनीय रूढ्या पौषधशब्दः पर्वखित्यादि व्याख्यानं व्युत्पत्तिअन्यत्र विधेरभावात् कथं नियमत्वमत्र स्यात् ? सिद्धे मात्रमेव, न च व्युत्पत्तयो वाच्यार्थस्वरूपनियताः । सत्यारम्भो नियमायेतिवचनात् , यतः पौषधिकानामे- अतोऽगच्छत्यपि सास्नादिमति गोशब्दस्य गच्छत्यर्थव्युतद्धर्मध्यानमाख्यातं चूर्णिकारैः 'सन्वेसु कालपव्वेसु पस- त्पन्नस्य प्रवृत्तिः। अतः श्रीअभयदेवाचार्याः प्राहुः व्युत्थो जिणमए हवइ जोगो । अट्ठमीपंचदसीसु य नियमेण त्पाद्य पौषधोपवासशब्दं पर्ववाचकतया धर्मपोषकतया च ॥१६॥ Page #174 -------------------------------------------------------------------------- ________________ भागमो द्वारककृति सन्दोहे ॥१६॥ समवायाङ्गे–'इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्या- | तद्भिन्नास्वपि इष्टफलदायिन्याः पौषधक्रियायाः स्पष्टमव- / पोषधहारशरीरसत्काराब्रह्मचर्यव्यापारवर्जनेष्विति। किञ्च-यदि | लोकनात् , न च क्वाप्यन्यत्रापर्वसु कृतानामभक्तादीनां परामर्शः अपर्वानुष्ठेयताया निषेधार्थ व्युत्पत्तिरेवाश्रीयते तर्हि | प्रायश्चित्तं निषेधश्च । किञ्च-भवतामप्याचार्यैः पर्वाण्यधिकेवलाभक्तार्थकस्यैव ग्रहः स्यात्। एवं चानिष्टतममापद्यते- | कृत्याप्यभक्तादयः कार्यन्ते एव । ननु ते भिन्नभिन्नाभिधानेन यदपर्वदिनेषु अभक्तार्थकरणे महानपाय इति । यच्चा- न तु पौषधाभिधानेनेति। आदावेतच्चिन्त्यं तत्र, तथाकार्यमाणा न्यत्र शास्त्रेषु व्युत्पत्तिप्रवृत्त्योः पौषधभेदो न दर्शित अभक्तादयो धर्मपोषका न वा?। आये, द्राविडीप्रणामेनागतं । | इत्युच्यते । तन्न तात्पर्यज्ञवचन, सर्वत्रापि पौषधे आझरा- | पौषधत्वं, तन्मात्रार्थत्वात् पौषधशब्दस्य । परत्र तु जैनदीनां चतुर्णा त्यागरूप एव पौषधो व्याख्यायि तन्नान्तरा | धर्मतया तेषां कर्त्तव्या नैव तिष्ठेत् । ननु सर्वत्र शास्त्रेषु भेदमेनं भवतीति । न च वाच्यमस्माभिरपि नियमत- | पर्वसु प्रतिपूर्णपौषधस्याभिधानाचतुर्विधस्य तस्य समग्रस्थायैव सूत्राण्येतानि स्वीक्रियन्ते, विशेषस्त्वेतावान् यद्भवद्भिः पर्वसु निषेधः क्रियते इति । सत्यं, तत्तदधिकारेषु क्रिया नियम्यते, अस्माभिस्तु चतुर्विधस्य पौषधस्य | तथाकृतया वर्णितश्चतुर्विधः परं नैतावन्मात्रेण पर्वस्वन्यथाअष्टम्यादिष्वेव करणीयतां नियम्य अपर्वणि तस्य विधो नैव कार्य इति । यद्वाऽपर्वसु न चतुर्विधः कार्यः नियम्यते इति । सत्यं, दर्शितो नियमविधिः परं न पौषध इत्येवमपि च नियन्तुं शक्यं, शास्त्रोक्तीनां व्यवकेनाप्यनुमतः, प्रत्युत चरितानुवादेषु तत्त्वार्थभाष्यवृत्तिषु | हियमाणानां च विरोधापातस्य दुर्धरत्वादिति । वस्तु- HI N ॥१६४॥ Page #175 -------------------------------------------------------------------------- ________________ सन्दोहे आगमो A तस्त्वेषा समग्रापि चर्चा तुषकण्डनमेवानुकरोति, यतश्च- | साधुमूलेऽवतिष्ठन्ते, पारणकाले च संदेशयन्ति पारणाय A पौषधद्धारककृतितुर्दश्यष्टम्यादिनिर्देशः कुत्रापि न विधिवादसूत्रेषु, चरिता- पौषधस्य गुरुन् , तदा गुरुभिरारम्भसम्मतिवर्जनाय 'पुनः परामर्शः | नुवादोक्तं तु पुरुषविशेषकृत्यानुवादकं, न तु विधायकं, कर्तव्य' इत्युक्ते यदि पौषधाय तत्परा भवेयुस्तीपर्व॥१६५॥ ! न च तद्भलेनापर्वाभक्तार्थादिधर्माणां निषेधः कर्तुं शक्यः, | पौषधनिषेधकैः खरतरैराकाशमेवावलम्बनीय, अनिषेधानु आवश्यकादिषु शास्त्रेषु सामान्येनैव आहारादित्यागरूपस्य मत्या चाभीगेनैवात्मा लेपनीय इति । यच्च खरतरापौषधस्याभिधानादिति । ननु पौषधशब्दस्य पर्वसु पसदः कश्चित् 'नावश्यंतयाऽन्यासु कर्तव्य' इत्यस्य तत्त्वारूढत्वात् पर्वकृत्यत्वमायातमेवेति । चिरं जीव ताग- वृजिवाक्यस्य अवश्यंतया न कर्त्तव्योऽन्यासु तिथिष्विति मादिषु चतुर्दश्यष्टम्यादिषु प्रतिपूर्ण पौषधं पालयन्त जगादार्थ, तत्तु वैयाकरणापसदत्वं तस्य प्रकाश्य प्रकरणइत्युक्तत्वात् पुनरुक्तिपरास्तेऽवगम्या किं ? एतान्येव विरोधेनोभयपक्षीयानामपि तर्जनीय एव, पौषधस्तिथिचतुर्दश्यादीनि पदानि अभक्तार्थादीनां सर्वदा कर्तव्यतां मभिगृह्येति पौषधविधानरूपं प्रकरणं यतस्ततः खरतरागमयित्वा तैः श्रावकैश्चतुर्दश्यादिषु कृतः सम्पूर्णः पौषध पसदो निषेधकारकत्वात् प्रकरणविरोधेनोभयैरपि दण्ड्य इति बाधनायालं भवन्ति केन निवारणीयानि ? । तत्त्वार्थे | एव । न ह्यन्ये खरतराः स्वगच्छदुराग्रहबद्धा अपि विरोध तु 'तिथिमभिगृह्य'त्यवयवेन नैकस्यां तिथावनेकेऽभक्तार्थ- प्रकरणस्य कुर्वन्तमभिबृंहणीयेयुरिति । ननु टीकाकारावेव कादय इति स्पष्टं स्पष्ट्यत इति । नन्वैदंयुगीनाः पौषधिकाः | पौषधानुष्ठेयतामवीर्य नियमानियमप्रकाशकतया प्रकरण Page #176 -------------------------------------------------------------------------- ________________ भागमोद्वारककृति पौषधपरामर्शः KI सन्दोहे ॥१६६॥ विरुद्धाविति न चिन्त्यं, यतस्ताभ्यां भाष्यकाराणाम- अपि सर्वगुणध्येयत्वाद्देशविरतेः सिद्धाः सन्तो नियम्यन्ते भिप्राय आविष्कृतः। यस्माद् भाष्यकारैश्चरितानुवादा- पौषधदिनेष्विति सुदृशां नूतनमिति । न च शङ्कयं यत् दिप्रसिद्धाऽष्टम्यादिका चतुष्पर्वी कण्ठेनोक्ता, पश्चात्त्वन्य- | यथा नियतप्रमाणानां कायोत्सर्गेऽधिकस्य तस्याविधितमामिति बहुतिथिमध्यवर्तिनी तिथिगृहीता, तत्फलं भावस्य निषेधाय क्रियते एव, न चैतावता स्थानाद्यनियमानियमाभ्यां कर्तव्यतायां पौषधस्य परिणामितं, भावस्यानुमतिर्मन्यते कैरपि, तद्वदेवात्राष्टम्यादिषु पौषधस्य परं खरतरापसदेन क्रियमाणस्य निषेधस्यापि तु गन्धोऽपि- विधेयतामङ्गीकृत्यापर्वसु तनिषेधे कथं सावद्यानुमतेः नास्ति । तथा च तत्पाठः-'अन्यतमां चेति प्रतिपदा- प्रसङ्गः? इति । यतो ये नियताः कायोत्सर्गास्ते प्रायश्चिदितिथि, अनेन चान्यासु तिथिषु अनियमं दर्शयति,. तरूपाः, प्रायश्चित्तपतिपत्वा च प्रायश्चित्तविधौ न न्यूनानावश्यंतयाऽन्यासु कर्तव्यः, अष्टम्यादिषु तु नियमेन धिक्यं कार्यमिति विद्वत्पार्षद्या विदन्त्येव । तत एव कार्यः' हारिभद्यां तु समान एतेन पाठः, परं तत्र तु शास्त्रकारैरप्युद्योतकराणां 'चंदेस निम्मलयरे'त्यन्तमेवाम्नातं नावश्यंतयेत्यादि वाक्यमेव नास्ति । किञ्च-नकारस्या- तत्र चिन्तनं, परं ये कायोत्सर्गा ज्ञानाचाराधनाप्रयोजना व्ययत्वेऽपि विशेषणं भावप्रत्ययं च कुर्वन् स खरतरा- यथाधिक्यं लाभ एव मतो, लोकोद्यतकराश्च न तत्र पसदो न केन शिक्षणीयः स्यादिति । अन्यच्च पाण्मासिक खण्डनीया इति खाद्यावमानां कायोत्सर्गादिदृष्टान्तबलेनाआहारत्यागस्तीर्थसिद्ध इति पर्वादिदिनेन नियम्यते शेषत्यागा पर्वपौषधप्रतिपत्तेनिषेध आकाशकुसुमोद्भवायते इति । A ॥१६॥ Page #177 -------------------------------------------------------------------------- ________________ AI न च वाच्यं पौषधः पर्वानुष्ठान रूढ्या पर्वसु वर्तते इत्यादीमि | कर्तव्यतापि प्रोच्येत पर्वानुष्ठानमित्यादिभिः शब्दस्तहि न पौषधआगमो. वाक्यान्यभक्तार्थकादीनां पर्वस्वेव कर्तव्यतां नियमयन्तीति घेतावता गौणकारणानां कारणताया निषेधस्याभाववत् । परामर्शः द्वारककृति क्रिया नियममपोह्य पर्वकर्तव्यता नियन्तव्येति। यत प्राक्तावद् चतुर्दश्याद्यतिरिक्ततिथिष्वभक्तार्थकादीनामकर्तव्यतासिद्धिपदसन्दोहे व्युत्पत्तिरूपमेव तदिति नैणां कर्त्तव्यता पर्वसु तेन शक्या। वीमासादयेदिति । ननु भवद्भिः प्रकरणविरोधेन प्रति॥१६७॥ KI तस्वसः पर्वत्वमपि धर्मोपचयहेतुत्वेन व्याख्यातं, न त्वष्टम्या- नियतदिवसादीन् व्याख्याय चतुर्दश्यादीनि सूत्राणि दित्वेन । ननु पर्वाणि चाष्टम्यादय इत्युक्तमेव । सत्यमुक्त, विपर्यस्य च पर्वस्वष्टम्यादिष्वेव परिपूर्णः पौषधः कार्य किन्तु तासु नियमकर्तव्यतार्थ, अन्यथा तु व्युत्पत्तावेव इति व्यवसितं, परं ग्रामेशगृहपानीयेमूनां ग्रामप्रवेशस्य तिथीस्ताः समाविशेरन् । यदि च पर्वानुष्ठानमित्यादिमात्रे- दौलभ्याभानमित्याभाणकः सत्याप्यते । यतः किञ्चिदप्याणापर्वसु निषेधोऽभक्तार्थकादीनां प्रतिपाद्यत तर्हि 'अष्टौ साधु- गमवचनं तादृशं नोद्यते, येन पर्वणां स्यात्परिसङ्ख्यानभिरनिशं मातर इव मातर प्रवचनस्य । नियमेन न मोक्तव्या मिति। तदन्तरा च पूर्वोक्तो व्यवसायोऽन्धकारनृत्यमेवानुMI इत्यादि वचांस्यवलम्ब्य सामायिकादिवतां साध्वनुष्ठानमिति कुर्वीत । ननु चतुर्दश्यादयः अष्टम्यादयश्चेति वचाभ्यां न निषेध्यमेव, न चादो दुराग्रहग्रस्तानामपि सम्मतं । ततश्च 'गौण- सोऽशक्य इति चेत् । सत्यं, परमादिशब्दावरूद्धत्वात्तयोः मुख्ययोर्मुख्येनैव व्यपदेश' इतिन्यायेने दयः साध्वनुष्ठानमिति परिसङ्ख्यानमन्तरेणेयत्ताऽवधारयितुं कथं शक्येत? । ननु प्रोच्यते, तथैवात्रापि पर्वस्वष्टम्यादिष्यभक्तार्थकानां नित्य- सूत्रकृतादिषु चतुर्दशी'त्यादिना, श्रीयोगशास्त्रादिषु N ॥१६७॥ T Page #178 -------------------------------------------------------------------------- ________________ आगमो IN/ 'चतुष्पा मित्यादिना परिसङ्ख्यातानि एव तानीति | प्राग्व्युत्पत्तौ पर्वाणि चाष्टम्यादितिथय इत्युक्त्वा पर्वव्या- IN पौषध. द्वारककृति चेचिरं जीव, तथा परिसङ्ख्याय श्रीउपदेशमालानवपद- | ख्यां प्रवृत्त्या दर्शयन्त आहुः ‘आहारनिमित्तं धर्मपूरणं l सन्दोहे प्रकरणवचनं उपधानादिषु स्वगच्छेऽपि क्रियमाणपौषधांश्च | पर्वेति भावना, एवं शरीरसत्कारपौषध' इत्यादि । सा परामर्शः स्वयमेवाविधित्वेन स्वीकारात्, यतो ज्ञानादिकल्याणक- एतादृशं श्रीहरिभद्रीयं वचनमवलोकयन् कस्कः सचेतन ॥१६८॥ दिनेषु पौषधकरणमादिष्टमुपदेशमालादिषु, आवश्यक तु| आहारादित्यागमेव पर्वतया नाङ्गीकुर्यात् , कश्चैतादृशोऽनवसर्वेषां कालपर्वणां पौषधार्हत्वं स्पष्टमेव । यदि आदिशब्दो | बुद्ध एवंभूतो भवेद्यश्चतुर्दश्यादीनामेव पर्वत्वमध्यवस्येत् , विवक्षितपर्वतयेत्यर्थे पर्यवस्यते तर्हि सापि सूत्रसम्म- | अध्यश्स्येच्चाहारत्यागादिरूपपर्वणां चतुर्दश्याद्यतिरिक्तदिने । तैवादरणीया स्यात्, न तु गच्छदुराग्रहोद्भवा। किश्च : ष्वकर्तव्यतामिति । भगवन्तश्चर्णिकारास्तु 'पासध उववासो' व्याख्याकाराः धर्मोपचयहेतुत्वेन पर्वत्वमाचक्षाणाः अभक्ता- इत्युक्त्वा उपवासं-अवस्थानं धर्मपोषकत्वेन पौषधशब्देन र्थकादिधर्महेतुतां सूचयन्तस्तथाविधानां सर्वेषामहां पर्वत्व- कर्मधारयं कृत्वा विशेषयन्ति, न च तृतीये शिक्षावतेऽष्टमाहुरिति । परिसंख्यानमलिकं कर्तुकामैरवश्यमेव शोच्य- म्यादितिथीनां नामापि गृह्णन्ति, अशक्तानां विशेषेणामिति । आचार्यश्रीहरिभद्राः पर्ववाचकपौषधशब्देनोपव- टम्यादिषु अवश्यकर्त्तव्यतां कथयन्ति । ततश्चेदं तत्त्वमाविसनं पौषधोपवास इति व्युत्पाद्य भिन्नप्रवृत्तिदर्शनायाहुः- | भूतं यद् भगवतचर्णिकारान यावत् मुख्यतया यथावसरं 'नियमविशेषाभिधानं चेदं पौषधोपवास' इति । किञ्च | सर्वदा पौषधग्रहणं; पश्चात्तु कालबलेन नियमकर्त्तव्यताव- H॥१६८॥ Page #179 -------------------------------------------------------------------------- ________________ मागमो से तीषु चतुर्दश्यादिषु प्रवृतिर्जातेति पाश्चात्यैः पोषधशब्द | तादृश्युक्तिरिति पूत्कुर्वतां न विद्वद्भिर्गच्छदुराग्रहमन्तरा किशि पौषध मारककृति-H पर्ववाचकतयाऽऽदृतः । एवं च अष्टम्यादिष्वेव स कार्य दप्यवेक्षणीयं स्यात् । ननु कुत्र ताः कथम्भृताश्चेति? दर्शनीय, परामर्शः सन्दोहे 2 इत्याग्रहीभवन्तः खरतरास्तत्त्वान्वेषणशून्या. एवावयोद्धच्या यतो वयमपि तन्मार्ग श्रद्धाय निर्मलीभवाम इति चेद् , भवतु | ISi इति । सम्पूर्ण एव पौषधोऽष्टम्यादिपर्वसु क्रियते यः, स कल्याणं भवतां यत् सुमार्गजिगमिषोद्भूता, दृश्यन्तां ताः | एव श्रमगोपासकानां व्रततया गण्यते इत्यपि भावत्कगच्छ- प्रदर्शमाना अधुना, आवश्यकचूर्णिपाठ:-'सरीरे पोसहो देसे पचनं यत् , तदपि शास्त्रोक्तीनामनालोचनपूर्वकमेव । ननु अमुगं हाणादि न करेमि, सव्वे पहाणमहणवण्णगविलेषण- ला | सकतादिषु चतुर्दश्यादिषु पूर्णस्यैव तस्याभिधानात्कथमना- पुष्पगंधाणं, तथा आभरणाण य परिधागो। अब्वावारपोसहो AI लोचमपूर्वकताऽस्मदीयानामिति चेत् । सत्यम् , चरितानु- णाम देसे सव्वे य, देसे अमुगं अमुगं पावार न करेमि, वादरूपत्वात्तदुक्तीनां न स्यान्नियामकत्वं, तथा विधिवाक्य- सच्चे ववहारसेवाहलसगडघरपरिकम्ममाइभो न करेमि । II विरुद्धस्तु वाक्यनिचयोऽपि न स्याजात्वपि नियामक इति । वंभचेरं देसे दिवा रत्तिं वा एकसि दो वा, सव्वे अहोरतं तदन्यथाभूतानां विधीनां साक्षादुपलम्भे स्यादेतत्, परं नैता- वभयारी । आहारे देसे अमुगा विगती आयंबिलं वा एक्कसि हंशि विधिवाक्यान्येव सन्ति शास्त्रेष्विति क इव ज्ञापक- वा, सव्वे चउव्यिहो आहारो अहोरत्तंति, आवश्यकहारि सिद्धपर्वदिनीयपूर्णपोषधकरणविषयायाः प्ररूपणाया बाध भयामप्येवं, परं तत्र क्रम आहारशरीरसत्कारत्यागब्रह्मइति ? चेत् , तादृशीनामुक्तीनां सद्भावेऽपि बह्वीनां नास्ति च व्यापारादिः आहारदेशे च द्वयशनकमपि । श्रीअभय-10 ॥१६॥ Page #180 -------------------------------------------------------------------------- ________________ I पौषध. परषामर्शः IKI भागमोIN देवसूरिसूत्रितवृत्तियुक्ते पञ्चाशकेऽपि-'आहारदेहसकारचंभ- | पौषधोऽपि देशतो दिवैव रात्रावेव वा, सकृदेव द्विरेव वा वावारपोसहो जणं । देसे सव्वे य इमं ॥२९॥ वृत्तौ- | स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणं, सर्वतस्तु अहोरात्रं वारककृति 'साम्प्रतं तृतीयमुच्यते-इदं चतुर्विधमपि द्विधेत्याह-देशे आहा- यावद् ब्रह्मचर्यपालनं, देशत: स्नानादेः शरीरसन्दोहे रादीनां देशविषये 'सव्वेत्ति सर्वस्मिन्निरवशेषे आहारादौ' | सत्कारस्यैकतरस्याकरणं, सर्वतस्तु सर्वस्यापि तस्याकरणं । ॥१७॥ इत्यादि । श्रावकज्ञप्तावपि-'आहारपोसहो खल सरीरसक्का- | सत्स्वेवं विधेष्वविवादास्पदशास्त्रपाठेषु कः खलु वक्तुमपि रपोसहो चेव । बंभव्वावारेसु य तइयं सिक्खावयं णाम | जिह्वां चपलयेत् यत् तृतीयं पोषधाख्यं शिक्षाव्रतमष्टम्यादिप॥३२।। देसे सव्वे य दुहा इक्विको इत्थ होइ णायव्वोत्ति | वस्वेव परिपूर्णाहारादिचतुर्विधेनेव पौषधेन भवतीति । न तत्तिः-आहारपोसहो० श्रीआवश्यकवृत्तिवदत्रापि व्याख्यानं। च वाच्यं सर्वाण्येतानि शास्त्राणि स्वरूपप्रतिपादनपराणि, द्विविधं हि पौषधवत देशतः सर्वतश्च । तत्राहारपौषधो | ततस्तदपेक्षया न पूर्ववत वक्तं शक्यं, परं श्रीसूत्रकतालादेशतो विवक्षितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव | दिप्रतिपादितानि वचनानि आचारप्रतिपादकानि, यतस्तत्र वा भोजनमिति। सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं | लेपादिश्रावकाणां प्रतिपाद्यते आचारः, तत्र च. चाउद्दयावत्प्रत्याख्यानम् , कुव्यापारनिषेधपौषधस्तु देशत एक- सदुद्दिट्ठपुण्णमासिणीस पडिपुण्णं पोसह अणुपालेमाणा तरस्य कस्यापि कुव्यापारस्याकरणं. सर्वतस्तु सर्वेषामपि । इत्येवमेव सर्वत्रोक्तमिति पूर्वोक्तवत्पर्वपूर्णकत्र्तव्यादि निकाकृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणं, ब्रह्मचर्य- | च्यते इतिचेत् । सत्यम् , विभक्तं परं तत्र सर्वत्र प्रति ॥१७॥ Page #181 -------------------------------------------------------------------------- ________________ भागमो- पात विमास्त, ताप वस्वास ! न मानस्तथा व्यास पूर्णेति विशेषणमस्ति, तत्किं न विचार्यते ?, यतः पर्वस्वपि | इति । ननु अस्माभिस्तथैव व्याख्यास्यते इति । सत्यम् , परं । पौषधपरिपूर्णपौषधस्य नियमाभावे एव तस्य सार्थकत्वं, अन्यथा- भवतां प्रतिनियतदिवसशब्दस्य पर्वार्थत्वात्तत्रैव चातिथि परामर्शः द्वारककृति- विधपौषधस्य चतुर्दश्यादिषु सम्भवाभावे तु तद्वयर्थमेव संविभागवतम्य विधिरूपत्वाभिसन्धेर्न स उपस्कारो भव्याय सन्दोहे स्यात । किश्च-तेषामाचारनियामकत्वे सूत्राणां श्रमणेभ्य | भवतामिति । किञ्च-भवन्तः पौषधं यावदहोरात्रतयोचर्य आहारादिकमपि चतुर्दश्यादिपर्वस्वेव वितीर्य स्यात् , तदा- | तदनु तत्सम्बन्धं सामायिकमपि यावदहोरात्रावधिकं समुच्चर्य धारत्वेनैव दानस्याप्युक्तेः । चतुर्दश्यायतिरिक्ततिथिषु दीय- | पुरस्तनराव्यन्त्ययामे पुरतोऽविरतिभावापत्तिभीत्या पुनः सामा- IA मानं सुपात्रदानमप्यविधिदानतयोद्धोष्यम् । यिकोंचारं कुर्वन्ति । अत्र यदि प्रतिनियतः शब्दो मर्यादार्थे ननु तत्र भवतां तर्हि का गतिरितिचेत्, समीचीनैव, न गृह्यते पर्वार्थश्च यदि गृह्यते तर्हि सामायिकस्य पुनरुच्चारण यतोऽस्माकं देशतोऽप्याहारादिपौषधानां सम्भवाच्चतुर्दशीगत- पौर्णमास्यादिघूत्तरासु पर्व तिथिषु तावन्मानः पौषधोऽप्युच्चरितुमेव || सर्वपौषधस्य उद्दिष्टपौर्णमास्योर्देशपौषधसद्भावात् , चतुर्दश्या- युक्तः स्यादिति । ननु भवत्कृतेन मौलेन व्याख्यानेनातिथिदिष्वपि कादाचित्कदेशपौषधसद्भावाच तदर्थानीताहारादि अ- सविभागस्यापि प्रतिदिवसकर्तव्यताऽऽपन्ना, पर्वापर्वसु तिथिसंविभागः विधायैव व्यापारयन्ति, नान्यथेत्यस्माभिः सर्वदा श्रमणादिदानस्योक्तेरिति चेत् । सत्यम् , दानस्याशक्यानि तानि व्यवस्थापयितुमिति । 'सोपस्काराणि सूत्रा- | स्माभिः पर्वापर्वसु सदैव कर्त्तव्यता स्वीकृता,परं सामान्यदाना- IN णी तिन्यायेन तु वृत्तिकारव्याख्यातः पारणकदिवसो गृह्यते तिथिसंविभागभेदमजानान एवैवं पूत्कुर्यात्, नत्वितर ॥१७॥ Page #182 -------------------------------------------------------------------------- ________________ ॥१२॥ नागमो. इति । को हि तयोर्मेद ? इति चेत् , शृणु, अतिथिसंवि- | पौषषभेदश्च तदपि। दानं च प्रत्यहं पर्यापर्वाविशेषेण दीयत । पौषधबारककृति-INI भागवता 'एगभत्तं च भोयण मित्यनगाराचारादेकशो दानस्य एवेति प्रतिदिवसाचरणीयता तयोरिति । किमर्थमेवं न्यास ? विमर्शः सन्दोहे विधिरूपत्वाच्चैकभक्तमेव कार्य. दत्त्वैव च साधुम्योऽश- | इति चेत्, खरतराणां खण्डनायेत्यवधाने न काचिद्धाधेति। नादि भोक्तव्यं नान्यथा, यच्चाऽऽदत्तं श्रमणैस्तदेव भोक्तव्यं, अनेन वचसा खरतराणां पर्वान्यदिनपोषधाकरणमान्यतोच्छ्वन त्वन्यदिति । तद्व्तव्यतिरिन्तसुपात्रदाने तु नैते नियमा इति। सितुमपि न शक्नुयात् । सामायिकदेशावकाशिकयोस्तु ननु कथं तद्यतिथिसंविभागोदाहरणेषु कृतपुण्यादिषु तत्पुरुषे विग्रहीतव्यः प्रतिदिवसः शब्दः प्रत्युरसादिवदिति भद्रं l नैवमेकभक्तादिकं दर्शितमिति । दृष्टान्तस्य भूयो धर्मवत्त्वस्या- भवतु, आगमानुसारिभव्यानामितिपौषधपरामर्शः प्यभावात्, एकदेशीयत्वाच्च नैष दृष्टान्तदोषः, सुपात्रदानतत्फः | लयोरेव तत्रोपक्रमादिति । दानाद्यपेक्षयाऽन्त्यशिक्षाव्रतद्वय- पौषधविमर्शः (२९) माश्रित्य श्रीहेमचन्द्रमूरिभिः 'सामायिकादीनि चत्वारि नवावश्यकपश्चाशकवृत्त्यादौ प्रतिपादितमभियुक्तैर्यदुत- M शिक्षावतानि प्रतिदिवसाचरणीयानि' इति तृतीयप्रकाशस्यादौ 'सामायिकदेशावकाशिके प्रतिदिवसानुष्ठेये पौधोपवासास्पष्टमुक्तमिति । ननु अन्त्यशिक्षाबतद्वये कथं तद्गमनीय- तिथिसंविभागौ तु प्रतिनियतदिवसानुप्ठेयो न प्रतिदिवसामितिचेन् , मर्यादा र्थे अन्त्यद्वये धीप्सायामव्ययीभावमादाय, चरणीयो' । एवमेव नवपदप्रकरणश्रावकप्रज्ञप्ति-योगशास्त्र- JI यती विकृत्याचाम्लादि प्रतिदिनं दिवसनयत्येनैव क्रियते, प्रभृतिशास्त्रवृत्तिष्वपि स्पष्टमेवोपपादितं पौषधोपवासातिथिसं IPI ॥१७॥ Page #183 -------------------------------------------------------------------------- ________________ आगमोसारककृतिसन्दोहे १७३|| विभागयोः प्रतिनियतदिवसानुष्ठेयत्वं, पौषधशब्देनापि | उच्चरितानि यावज्जीवमनुवर्तन्ते । अत एव प्रतिदिवसानुष्ठेये पौषध. पर्वैवोच्यते, ततः कथमेवमष्टम्यादीनि पर्वाणि विहायान्य- | इति कथितं, पुनःपुनरुत्वार्य इति भावना चास्य अभियुक्तः । विमर्शः तरस्यां तिथौ पौषधविधेयतोपदेशो नोत्सूत्रत्वमाश्रयेत् । कृता, अन्यथा पुनर्भावनावैयर्थ्य स्यात् , प्रतिदिवसानुष्ठेये धर्मानुष्ठानमप्यविधिना क्रियमाणमविधिनाऽऽराधितो यथा । इति नैव वाच्यं स्यात् , एकदिवसेऽपि बहुशः करणात वैतालो नानर्थजालमनुपस्थाप्य तिष्ठति, तथा भवप्रपा- | प्रतिसन्ध्यमावश्यकक्रियावत् सामायिकदेशावकाशिके एकश तमनुपस्थाप्य नामोति विराममिति चेत् । सुष्ठूक्तं भव- | एव करणीये स्यातां । अत एव च पर्वदिनाचरणीये इति मीरुता येत् ते मनसि चकास्ति, स्फुटतरोद्गारद- | नोक्तं । न च वाच्यं पौषधशब्दो रूढ्या पर्वसु वत्तते पाणि र्शनात् प्रीणिताः स्मो वयमकाण्डोल्लसन्ती कादम्बरी- चाष्टम्यादितिथय" इत्यादिवाक्यात् स्पष्टमेव पर्वान्यदिवसे मवलोक्य मयूरमाला यथा। मथमं तावदेतावद्विचा- निषेधनं पौषधस्येति । यतः पर्वसु नियतकर्त्तव्यताऽनेन र्यतां यदुत-किं तत्प्रकरणं उच्चरितव्रतमर्यादादर्शक बोध्यते, न तु निषेधः । अत एव च तत्त्वार्थभाष्ये 'अन्य- त करणकालदर्शकं वा । आये, यथा साधूनां महाव्रतानि तमा' तत्त्वार्थवृत्त्यां 'प्रतिपदाद्यन्यतमां वा तिथिमीकस्य अवश्यंतया श्रावकाणां चाणुव्रतगुणव्रतानि प्रायिकतया चानेनान्यास्वनियमं दर्शयति' इत्यादि गदितं सरिभिन सतध यावत्कथिकानि, यतः सकृदुचरितानि यावजीक्मनु- यथा सामायिकदेशावकाशिके एकस्मिन्नपि दिने पुनभुना वर्त्तन्ते, न तथा शिक्षामतासि किंस्वित्वराणि, यतो नैकश वार्यते, नैवं पौषधोपवासातिथिसंक्मिागौ, किन्तु दिसSARAI -SA य स्व Page #184 -------------------------------------------------------------------------- ________________ भागमो- KI एव प्रतिनियतस्तत्र । अत एव चाहारादिषु पोषधेषु सर्व- | स्थश्रावकश्राविकयोः स्पष्टतया प्रतिपादनात्, तस्य देव- का पौषधद्धारककृति तोऽहोरात्रं परिच्छेदः । अन्यच्च चेत् प्रतिनियतदिवसशब्देन पूज्यतापादकतया विधिरूपत्वात् गुणाधिकार एव च तद्वर्ण- विमर्शः पर्वैव गृह्यते, अन्यत्र च निषिध्यते, तर्हि साधूनां दानं यत् नात्। देशतो निषेधे किं विकृत्यादिप्रत्याख्यानं सकृदादिसन्दोहे सोऽतिथिसंविभाग इति तदपि विहाय पर्वाणि नैव ब्रह्मादि निषेधनीयं ?, न च शक्यं तत् ,प्रतिदिवसकरणीयत्वात् !!१७४॥ कर्तव्यः, करणे च यथा पौषधेऽपर्वणि क्रियमाणेऽविधि- प्रत्याख्यानादीनां । सर्वतश्चेद् किमागमबलेन युक्त्या वा ?। क्रियातो दोषापत्तिः, तथाऽत्रापि दाने दोषापत्तिरेव वाच्या, नाद्यस्तादृश आगमस्यैवाभावात् , प्रत्युत पर्वान्यदिवसेषु तुल्ययोगक्षेमत्वात् एकयोगशिष्टत्वाच्च । किञ्च-चतुर्विधः 'सव्वेस कालपन्वेसु' इति 'प्रतिपदाद्यन्यतमा वा तिथिसमुदितः पौषधो निषिध्यते पर्वान्यदिवसे किंवा प्रत्येकं ?, मिति च बहुशो विधिवादानां चरितानुवादानां च तत्करणतत्रापि देशतः सर्वतो वा विकल्पचतुष्टयी, किश्चातः। समुदि- विधायकदर्शनात् निषेधगन्धस्याप्यनुपलब्धेः । अन्यच्च यदा तपा दिवा ब्रह्म म्रक्षणादिविलेपनवनक- कदाचित् आगच्छेद् अन्यदिवसे पौषधग्रहणाय कोऽप्यन्तेमादिप्रतिषेधश्च किमहोरात्रमर्यादया यंत्र कुत्राप्यति क्रियते । वासी स कि निषेध्यः ?, आममिति चेत्, दत्तो जलाअविधिः? आममितिचेत , षष्ठाष्टमादिकारिणां नागनत्तु- जलिः सर्वविरतये, अनुमतिप्रसक्तेः। न चेत्, त्वन्मतेआदीनां ध्रुवमविध्यापत्तिः, एकैकोपि भेद इत्यपि नोद्घो- | ऽविध्यनुमतिः। किञ्च-पौषधं पारयता श्रावकेणादेशे याचिते ॥१४॥ य यावन्मासं पयोयेणावश्यके कच्छ- | 'पुनः कर्त्तव्य' इत्यपि दीयते चेदादेशोऽविध्यनुमत्यापत्तिनों Page #185 -------------------------------------------------------------------------- ________________ आगमो | चेदवद्यानुमतिः, अन्यपर्वकर्तव्यता 'त्वादरो न मोक्तव्य' । भवन्मतानुसृत्या सर्वाण्यहानि निषिद्धानि, न तु पर्वातिरि- 4 पौषधबारककृति इत्यनेनैव वाच्या। किञ्च-श्रीमद्भिरभयदेवसूरिभिरेवोदितं सम- तान्येव । न चैवं । प्रकरणमपि यत् मर्यादाकर्तृ तद्विरुध्यते, A Niवायाङ्गे एकादशे समवाये यदुत-पौषधं-पर्वदिनमष्टम्यादि तत्रोप- तथार्थकरणे कर्तव्यकालस्यैव प्रतिपादनापत्तेः, तथात्वे Philविमर्शः सन्दोहे वासोऽभक्तार्थः पौषधोपवास इति इयं व्युत्पत्तिरेख,प्रवृत्तिस्त्वस्य च द्विव्यावहां समुदायेनापि पौषध उच्चरितः केन वाक्येन शब्दस्य आहारशरीरसत्काराब्रह्मव्यापारवर्जने विति । ततश्च निषेध्यः?, उपधानपौषधाश्च कथङ्कारं विधिनिबन्धना भवेयुः?, Ki स्पष्टमेवेदमवसीयते यदुत-पर्वदिवसगतो नियमो नान्यदिने विहाय च शीलाचार्यवचः कल्याणकदिनपौषधाः, शीलाचार्यकर्तव्यतानिषेधाय, किन्तु तत्र नियमेन करणायान्यथा वचसापि प्रतिपूर्णिमं पौषधा अविधिपथप्रवृत्ताः । अन्यच्च त सावधानुमत्या निरवद्यनिषेधेन चात्मानं भवाम्भोधौ मा अम- दिवसाष्टकं यावत् पौषधवतः श्रीविजयनृपस्य विघ्नअत् । अन्यच्च, प्रतिनियतदिवसशब्देन यदि पर्वदिना निवृत्तिरभयस्य सुवाहोः सर्वेषामपि चक्रिणां वासुदेवानां विवक्षिता अभविष्यन् तदा प्राकू तावत् गौरवकारिशब्द- चाष्टमभक्तिकपौषधकरणेनेष्टसिद्धिश्च न कदाचनापि वदनं पूज्यानां नाभविष्यत् , पर्वदिनेष्विति लघुनैव निर्देशेन स्यात्, अविधिप्रवृत्तानामनिष्टफलस्यैवापातात् । विहाय साध्यसिद्धेः, न च निषेधं 'न तु प्रतिदिवसाचरणीया'- भवन्मतं न वचनापि अपर्वणि निषेधः पौषधस्य, प्रत्युत वितिवाक्येन गौरवाध्मातेनोदीरयेत् , किन्तु नापर्वणीत्यनेन आवश्यकचूर्णी 'सव्वेसु कालपव्वेसु' इत्यनेन सर्वदा पौषधलघुनिबन्धेनैव । अन्यच्च 'न तु प्रतिदिवसाचरणीया वित्यनेन स्य कर्तव्यतोक्ता, न तु निषिद्धा कचनापि सावधप्रवृत्तिभी ॥१७॥ Page #186 -------------------------------------------------------------------------- ________________ श्रमणो सन्दोहे ॥१७६॥ भागमो- II भिः । यश्चोच्यते भगवतीसूत्रकृताङ्गप्रभृतिषु शास्त्रेषु 'चाउद्द- | "नियामकता स्यात् । 'अन्यदा त्वविधित्वापत्तिः स्यात्तद्वारककृति- K समुदिट्ठपुण्णिमासीणीसु पडिपुणं पोसह' मितिवाक्यैः परावृत्तेः । सूत्रकृतादौ चावश्यककृतेर्नमस्कारपरावृत्तेः श्रावक भगवान् पर्वान्यदिवसेषु पौषधनिषेधः, स विहायाभिनिवेशकाल- क्रियातयानुक्तेरयोग्यतापि स्याद् भवन्मते तदधिकानङ्गीकारात्, महावीर कूटोद्गाराहितां वासनां न किञ्चिदन्यद् ध्वनयति । यत- | न चेत् तत्त्वार्थीयोक्त्यविरोधेन सर्व मदुक्तानुसारेण स्तत्र हि कः कदा किमकरोदिति प्रतिपादयिषित, न- | सम्यक्तया भावयित्वा यथागमं वाच्यं, येन पाठकश्रावकाणां तु निषेधो गन्धेनाप्यादिष्टः। एतावता च निषेधनियमे | श्वोवसीयसप्राप्तितोऽपूर्वतम आनन्दः सम्पद्यते इतिशम् ।। चरितानुवादविधिवादयोन भिदा। न च तत्र विधिप्राप्ता- | इति पौषधविमर्शः वपि नियमतासिद्धिः, कल्याणकोपयामादिविषये भव-- तामेवानिष्टप्रसक्तेः । सामान्यवाक्यस्य नियामकसयाम्यु- श्रमणो भगवान् महावीरः (३०) पगतौ 'किइकम्मकरो हवइ साहू' बत्तीसामन्नयरं साहू नत्वा धीरं जगद्वन्यं, जिनेशं शासनेश्वरं ।। ठाणं घिराहतो' इत्यादीनामनेकेषां वाक्यानां 'निषेधकतयो- देवैर्दत्ताभिधा तस्य, चर्च्यते बोधिशुद्धये ॥१॥ द्भावनप्रसङ्गात् । सर्वत्र साधूनां तृतीयनहरादिकालस्य | भगवतो वर्तमानशासनस्याधिष्ठायकस्तत्प्रवर्तकत्वेन श्रमणो | गोचरचरीकालप्रतिपादनादभक्तार्थादीनामष्यविधिताप्रसक्तेः, | भगवान् महावीरः। स च स्वाभाविक्याऽऽवालगोपालं 7 ॥ १६ ॥ 'प्राभातिकनभस्कृतिस्मृतिपाठस्याप्यनेकत्रोपलभ्यमानस्य च | मनुष्येषु देवेषु च सम्प्रेषु प्रचरितया वाण्या 'समणे १ श्रावक कृतिकर्मनिषेयकतया । २ नमोकारेण विबोहो इत्यादिरूपस्य । ३ प्रातरेव स्मरणोयत्वे । ४ प्रभातव्यतिरिक्तकाले । Page #187 -------------------------------------------------------------------------- ________________ श्रमणो भागमो. H भगवं महावीरें' त्याख्यायते, आख्या च तदीयासाधारण- | अतोऽनवाप्तज्ञानाद्यतिशयोऽव्ययं सर्वेषाममराणां समरे-. वारककृप्ति-N | गुणसंहतितुष्टया देवसन्तत्यैकत्रीभूतया स्थापितैषा। तत्र न्द्राणां पूज्यतम एव । अत एव च 'धम्मो मंगलमुक्तिसन्दोहे भगवन्महावीरस्य तदाख्याकरणावसरे पञ्चविधाः श्रमणाः हमित्यस्यां अहिंसासंयमतपोरूपधर्मैकाग्रचित्तनमस्कारे १२७७॥ 'निग्गंथसक्कगेरुयतावसआजीवेत्ति भेदेन आसन्नन्मेऽपि, | मुख्यमुदाहरणं भगवानहन् महावीरः । तथाविधत्वात्तस्य, IS पार्थापत्यानां निम्रन्थानामपि सद्भावात्तदा परं सर्वातिशायिश्रा- तदनुकारेण गणधरादिस्थविराणाममरपूज्यत्वप्रवृत्तेरेवातिल भगवान् मण्यवन्तं निरीक्ष्योवाच निर्मरावलिः-सत्य एष एव श्रमणः, घोरपि मनकस्य धर्मफलदृष्टान्ततया धर्मिणे प्रपमन्ति देवा . महावीरः पाण्मासिकादि प्रधानमस्यैव यतस्तपः सततकायोत्सर्गावस्था- | अपीति दृष्टान्तसूचा । दृष्टान्तस्य सिद्धतमत्वे निर्विवादात् । नरूपोपमातिगखेदसहश्चेति श्रमणशब्द मूलधात्वर्थयुक्त एष तत्रहि मङ्गलशब्देन हिताप्ति-तत्स्थैर्य-तत्पारम्पर्येति त्रयं एव नान्यः कश्चिदितिहेतोः पञ्चान्यतमवृत्तितया सामा- | गम्यं, ध्वन्यते च दृष्टान्ते तत्र पारम्पर्य. सातिशयनियन्योऽप्ययं श्रमणशब्दः सान्वर्थश्रमणताद्योतनाय निवेशितो- | तत्रिज्ञानत्वाद्देवानां धर्मिमनसाममलानामवगतिः, मनुष्य- IN ऽस्यां सज्ञायां, सर्वेषां मतानां गुरुमूलतां गुरुसञ्चालकतां | वंश इव देवेऽपि पारम्पर्य नेति न । सम्यग्दृशां देवानां व्याख्यातृतां परिग्रहमाहात्म्य चावगम्य गुरुत्वयथार्थसूचायै व्याख्याप्रज्ञप्त्युक्तसनत्कुमारेन्द्रवद् धर्मधर्मिबहुमानकरणसासज्ञायामादौ श्रमणपदयोगः । पृथग्विभक्त्यन्तत्वं तु भग- वधानत्वाद् देवानां संहत्या 'समणे भगवं महावीरे'त्ति वत्वादिनिरपेक्षस्यापि तच्छ्रामग्यस्य लोकातिगत्वद्योतनाय। नामकरणं सुसङ्गतमेव । व्याख्याकाराश्चात्र 'समणे' त्य ॥२७॥ Page #188 -------------------------------------------------------------------------- ________________ आगमीद्वारककृनि ॥१७८॥ स्येत्थं संस्कारमाहुः–जैनशासनरूपेषु पञ्चसु परमेष्ठिषु सिद्ध- | शक्रादिकृताया अशोकाद्यष्टप्रातिहार्य पूजाया उवजीवनं, त्वादीनि चत्वारि परमेष्ठिपदानि न प्राम्भवीयाराधना- तच्च प्राप्यफलं कृषौ पलालपुञ्जवत्, साध्यं तु तीर्थप्रवर्त्तनियतानि, अत्यन्तस्थाव रेभ्योऽप्यागतानां मरुदेव्यादीनां नमेव तत्सिद्धये एव जिना: प्रागपायान् विनाशयन्ति । तल्लाभश्रवणात् । एकमेवार्हन्त्यरूपं परमेष्ठिपदमाद्यं तादृक् स्वेषां ते घातिकर्मरूपाः परेषां दुर्भिक्षडमरादयः, विनयन केनाप्येकभवेन मार्गाराधनाल्लभ्यमिति । तत एव च ष्टेष्वपायेषु चात्मस्वभावरूपमनन्तादिगुणयुतं केवलं प्रादुतार्थ भाष्यकारा उत्तमोत्तमपुरुषव्याख्याने 'भावितभावो भवत्येव । जाते च तस्मिन्नशेषं लोकालोकं विलोकयन्ति भवेष्वनेष्विति । प्राग्भवीयां मोक्षमार्गाराधनाऽपि 'अट्ठ- भगवन्तः । ज्ञात्वा च तं प्रज्ञापनीयान् गणधरेभ्य उपभवा उ चरिते' त्यादिवचनात् स्यादेव बहूनां परं जग दिशन्ति । तत्र जीवाजीवौ तत्त्वरूपौ, आश्रवबन्धौ मुमुक्षूणां न्मोचनबुद्धयन्विता परार्थप्रवृत्तिमात्रसारा तु साऽर्हता मेव | हेयतया, संवरनिर्जरे मोक्षसाधनतमत्वादुपादेयतया, पुण्यपा तथाविधाश्च दशसागरोपमकोटाकोटि मितायामुत्सर्पिण्याम- पे च साधकबाधकतया, मोक्षं चं परमं साध्यतयोपदिशन्तो वसर्पिण्यां च चतुर्विंशतेरधिका नैवोत्पद्यन्ते । यद्यप्यर्हदाद्या- भगवन्तो नवतवीं सुरनरेभ्य उपदिशन्ति । स चोपदेशो राधना सर्वैरपि मुमुक्षुभिः क्रियत एव परं सा नावि- योजनगामिन्या सकलजन्तुसमकाल संशयच्छेच्या ऽर्धमागध्या । कानां पर निस्तारणपरायणतेवाईतां परनिस्तारणसारा । तदवसरे च देवाश्चतुस्त्रिंशदतिशययुक्ततां भगवतां कुर्वन्ति । तस्या जिननामगोत्रस्य बन्धः, जिननामोदयाच्च फलद्वयं अत्र श्रीमदर्हतां द्वादशगुण्यामष्टगुण्यशोकाद्यष्टप्रातिहार्य रूपा T श्रमणो भगवान् महावीरः ॥१७८॥ Page #189 -------------------------------------------------------------------------- ________________ आगमो छारक कृति सन्दोहे १७९ ॥ सा द्रव्यान्त्यरूपा, अपायापगमादिगुणचतुष्टयी भावार्ह न्त्यरूपेति, 'समणे' त्यनेन सैव द्योत्यते । शमन इति संस्कारेणापायापगम । समना इति मनः पर्यायज्ञान्यादिपृष्टार्थोत्तरदानाय भावमनाराहित्ये द्रव्यमनोत्वात् समनाः, द्वादशपर्षदां मोक्षमार्गभणनात् समणः, इन्द्रादिमनसां पूजामाकर्षणाच्च सन्मना इति । सूत्रकारास्तु 'सह संमइयाए समणे'त्ति संस्कारं 'समणे' यस्याहुः । अणघातार्गत्यर्थ - त्वाद् गत्यर्थानां ज्ञानार्थत्वावाधाच्च । मतिशब्दोऽपि नात्र पारिभाषिकः, किन्तु सामान्यज्ञानार्थः । तेनाप्रतिपातिज्ञा नत्रयस्य मतिश्रुतावधिरूपस्य ग्रहणं । भगवतो ज्ञानत्रयधा रणप्रसिद्धिस्त्वेवं—–गर्भस्थोऽपि भगवान् चतुर्दशस्वप्नापहारज्ञातपुत्रापहारायाः शोकातिशयं बुद्धवान् जातं. त्रिशला दुःखपरिहाराय गर्भस्थोऽपि निश्चलतां कृत्वा विपर्यस्त मतित्वात् त्रिशलाया सराजकुलाया उद्वेगं शोकातिशयं दुःख प्राचुर्य च बुद्ध्वा देशेन चलनं च चकार । न च वाच्यं परस्परं विरुद्धमिदं यत्करुणया भक्त्या वा गर्भस्थस्य निश्चलत्वं चेति । यतो देवानन्दाकृतं वक्षः कुट्टनादि दृष्टा मातुर्वपुर्दुःखपरिहाराय निश्चलत्वस्य करणं, कृते च तस्मिन् सराजकुलाया विविधां वेदनां ज्ञात्वा चलनदुःखस्य च मातुर्मनस्यकिञ्चित्करतां सुखकारणतां च ज्ञात्वा तस्य करणादिति । जातोऽपि भगवान् सञ्ज्ञाशोधनादिजातस्य दुःखस्य परिहाराय तत्काले सञ्ज्ञादि कृतवान् । उपनयनावसरे सर्वविद्यापारगोऽपि मातापितृप्रभृतिकानां प्रमोदभरस्य जायमानस्याव्याघातायेन्द्रागमतत्संशयप्रश्नकालं मौनं दधार । गृहीतेपि श्रामण्ये भ्रान्तदेशान्तरदरिद्रतानिधये आगताय शक्रेण शाश्वतिकाचाररक्षणाय वामस्कन्धदेशावस्थितदेव दृष्यस्यार्ध समर्पयामास । न च 'जे उ दाणं पसंसंती' त्यादिना निरुद्धत्वात्तस्य स्खलनमिदमिति । तनिषेधस्य प्रकरणेनाधा श्रमणो भगवान् महावीर ॥ १७९ ॥ Page #190 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे १८०॥ कर्मविषयत्वात्, व्याख्याकाराभिप्रायेणान्ययूथीयब्राह्मण- रात्रौ वासः, अधमतमसङ्गमसुरकृतातिघोरा विनिन्द्योपसर्गवर्गागदक्षिणाद्रव्यनृपादिपृष्टकूपादिविषयत्वात्, ग्रन्थकारोक्त्या च मेऽपि अपराभवो बुद्धेः, कौशाम्ब्यां गृहीततीत्राभिग्रहस्य. सुभटानां शस्त्रार्पणविषयत्वात् । अत्र त्वनुकम्पाविषयं भ्रमणं, जीवतोर्मातापित्रोगृहावस्थानमिति तस्य भगवतस्तथादानं सातिशयज्ञानवांश्च भगवान्। तादृग्दानदायिनोऽप्य विधबुद्धिमत्ताया अनेकानि लोकख्यातान्युदाहरणानीति । स्य देवदूष्यस्य निष्प्रयोजनस्य तु स्वकल्परक्षणानुकम्पासा - मतिज्ञानापेक्षया श्रमणापरपर्यायसमणस्य हेतुत्वं सन्धनोभयबुद्धया नासङ्गतं कृतत्वात् । गोशालकस्य तथाविधा - मतेरिति । श्रुतापेक्षया तु जाताष्टवर्षमात्रस्याध्यापक - योग्यस्य भाव्यनर्थकारकस्यापि स्वीकारप्रत्रज्यादिकरणं मनोगतपुरन्दर पृष्टपदार्थप्रचयम तिपादनं, स्वातिदत्ताय च को वैश्यायनकृतजीवितान्तोपसर्गनिवारणं, भूतभवद्भविष्यद्रोहि झात्मेत्यादीनां प्रश्नप्रथानां सन्तोषतत्यवधि समाधानं, Its नानुकम्पामार्गमतीताः । अन्यथा सर्वेषां दुःखिनां उत्पलाय च स्वप्नदशकस्य लाभेऽज्ञातस्वप्न फल प्रकाशनं, म्रियमाणानां च प्राम्बद्धस्वस्वपापफलभोगित्वान्न कुत्राप्य- गोशालकाय तथाविधाय वचनविपर्यासबद्धकक्षायाप्यज्ञानि हिंसायाः कृतिर्यतनाकृतिश्च स्यात् । प्रतिबुद्धस्य चंण्डको ताभ्रमनिवारणाय सप्ततिलोत्पत्ते निवेदनं मतान्तरेण तस्मादेव i शिकस्याहेः सहस्रारीयसुरगति यावत् तत्रैव कायोत्सर्गेणा- हेतोः सर्वानुभूतिसुनक्षत्रश्रमणयोः स्वस्य च तथाविधानर्थवस्थानं, तत्प्रतिबोधार्थमध्वना तेनैव तत्र गमनं च शूलपाणि- हेतुकाया अपि तेजोलेश्याया उदाहृतिः । भगवतः यक्षस्य प्रतिबोधाय ग्रामलोकतत्पूजकनिषेधेऽपि तदायतने | श्रीमतो महावीरस्य भवान्तरागतावधिज्ञानवत्वेन च श्रमणो भगवान् महावीर : ॥ १८० ॥ Page #191 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥१८॥ सन्मतित्वं, यत च्योष्यच्च्यवच्च्युतज्ञानं दशमाद्देवलोकात्। 'जंबूदीवं आभोएमाणे'त्तिवचनात् । तस्चतस्तु संहरणं हरि- श्रमणो द्वितीयं शक्रेण त्रैक लिकसौधर्मेन्द्राचारानुवृत्त्या देवान- गैगमेषिण एव कार्य । अत एव श्रीभगवत्यां-'पभू ण IHI भगवान् न्दायाः कुक्षेः समादाय भगवन्तं त्रिशलाकुक्षौ मोचनाय | भंते ! हरिणेगमेसी सक्दए इत्थीगब्भ'मित्यादिकः सूत्रप्र-II HI'महावीरः समादिष्टो हरिणगमैषी पदात्यनीकाधिपस्तेन च भगवान् | बन्धः । आचाराङ्गे च न शक्राज्ञापनादि संहरणफलं च गर्भान्तरं संहृतः, विषये चात्र भगवान् स्वस्य संहरिष्य- हितानुकम्पारूपं हरिणेगमेषिण एव, जीतं तु शक्रहरिमाणसंहियमाणसंहृतेति त्रैकालिकी दशां विवेद । न च | अंगमैषिणोद्वयोरपीति पर्युषणाकल्पाचाराङ्गो। शक्रस्य जीतं वाच्यं सङ्क्रमणस्य श्रेयस्त्वात्कथं न चकार शक्रो ?, | संहरणकारापणमितरम्य तु तत्करणं, संहरणकालज्ञापनमयस्तत्रादिष्टो हरिणैगमैपीति । प्राक्तावन्न सङ्क्रमणक्रियायाः | प्याचाराङ्गे 'तेणं कालेण मित्याधुपक्रमशून्यं गर्भान्सरसङश्रेयस्करता भगवजिनजन्मादीनामिव । अत एव च क्रमणकालदर्शनाय संहरणयोग्यसवियवनिष्पन्नताय तावनीलोकानुभावप्रभावप्रोद्भूतेन्द्रासनचलनं स्थानाङ्गोक्तवत् चर्गोत्रोदयस्य भुक्तस्य ज्ञापनाय च । कल्याणकानि जन्मात्रिजगदुद्योतः सकलेन्द्रागमनन्दीश्वरमहिमादि नात्र दीनि तु त्रिजगद्धितानि, न चानुकम्पादिविषयाणि, तस्कृतं किश्चिदपि । न च जन्मादीनि शनकार्याणि, किन्तु | प्रसङ्गनोत्सूत्रभाषितया नीमलयगिरिभिराख्यातस्यापरासतन्महोत्सवाः । सङ्क्रमणकालज्ञानमपीन्द्रस्य जम्बूद्वीपालाका | म्मततत्कल्याणककथक इति खाद्यजिनदत्तेन व्याख्यातस्य। नप्रसङ्गनं, न लोकानुभावसम्पादितासनचलनादिभवं, | जिनवल्लभोपज्ञत्वादेतन्मतस्य श्रीहरिभद्राभयदेवसूर्यादिभिः -IM ॥१८॥ Page #192 -------------------------------------------------------------------------- ________________ श्रमणो आगमो. दारककृतिसन्दोहे भगवाए महावीरः ॥१८२।। कल्याणकपञ्चकन्यैव व्याख्यानाच्च नैतच्छ्रद्धावान् कश्चनापि। कोटीसङ्घयनैकयोजनमानकलशादिसामग्रीसाधने शक्रान्त:श्रद्धानं सन्मार्गमलिनतापरिहारफलमेतन्मात्रमेवालमिति । करणवारिवाहप्लावनशङ्कां तदैवावबुद्धवान् , अङ्गुष्ठाग्रेण गर्भस्थेनापि त्रिशलासिद्धार्थादीनां तथाविधस्नेहज्ञानं, मेरोश्चालनाच्च तामपनीतवान , तदवधेरेव महिमा । एवयेन तज्जीवनावधिगृहवासावस्थानप्रतिवन्धः । न च वाच्यं मेवामलकीक्रीडादिष्वप्यवधेर्नोपयोग इति। अवधिना संयतदीक्षाकालः स्वमातापित्रवसानकालश्च ज्ञातश्चेदवधिना निर- त्वस्य मनःपर्यायादिनेव प्रतिबन्धान परिणयनादिवाधाकर र्थकोऽभिग्रहः, न ज्ञातश्चेत् सत्यष्यवधिज्ञानेनुपयोगादवि- तदवधेः। इदं त्ववधेय-यत् भोगक्षय्यकर्मोदयप्रवृत्तस्तत्र सः मृश्यकारितापत्तिरिति। मातापित्रादिस्नेहदर्शनजातमोहोदय- निर्जरार्थमिति मुग्धः । तत्यागे स्वरसवाहित्वाद् भगवतः प्रभवोऽयमभिग्रहः, अवधिज्ञानं च न सततोपयोगवत् न अवस्थौचित्येन सर्वत्र सर्वेपि भगवन्तः प्रत्तिनिवृत्तिमन्त च यावज्ज्ञेयमुपयोगवत् । अत एव च तिर्यगसङ्ख्यद्वीप- इति तत्त्वं । तेनैकस्यैवावस्थान्तरमाप्य स्वीकारस्त्यागश्चोभयमपि समुद्रदर्शिनः शक्रस्य 'केवलकप्पं जंबूदी ओहिणा आभो- सङ्गच्छते, सङ्गच्छते च भगवतां भिन्ना भिन्नाः प्रवृत्तिनिएमाणे त्ति विशेषण सङ्गच्छते । मेरुशिखरे जिनं भगवन्तं वृत्तय इति । दीक्षाभवनात् प्रागेव दीक्षाभोगोऽप्यवधेः। अत महावीरं जन्माभिषेकाय नीत्वा कृतसमस्तमजनाभिषेकोप- एव च गार्हस्थ्येऽपि हिरण्यादित्यागा ब्रह्मचित्तादिवर्जनं, करणः कृततथाविधदिगष्टकसमकालाभिषेकयोग्यवृषभचतु- गार्हस्थ्येऽपि सर्वसावद्यपरित्यागप्रतिज्ञाया अभावाच्च स काकृतिके शकं समस्तमजनसामग्रीप्रयुक्ताशीतिलक्षयुत- | कालो गार्हस्थ्ये मनःपर्यायरहितश्च । चण्डकौशिकस्य प्राग्भ ॥१८॥ Page #193 -------------------------------------------------------------------------- ________________ आगमो. वीयवृत्तस्य तत्प्रतिबोधभावस्य च ज्ञानं भगवतो निर्मले- | द्वांश्च मतो भगवान्। भगवतः श्रीमहावीरस्याये देवानन्दा-141 श्रमणो द्वारककृति- नावधिनैव । ननु तथाविधविशुद्धावधियुतस्य भगवतः | गर्भसङ्क्रमसमये द्वितीय स्मिंश्च त्रिशलागर्भसङक्रमसमये च DI भगवान् सोपसर्गस्थाने गमनं किमिति चाभिगृह्याभिग्रहं प्रत्यहं चक्रिजननीदृश्याया स्वप्नालेरधिकतेजःशालिनी या सिंहासन्दोहे मिक्षायै भ्रमणमिति । यथाऽतिगाढकर्मनिर्जरार्थमच्छारिया- दिचतुर्दशस्वप्नावली मात्रोर्मुखमभिविवेश. तदेवाचं लोकान महावीरः ॥१८३॥ दृष्टान्तेनानार्यदेशे गमनं तद्वदेतद् द्वयमपि तदर्थमेव । भावजं सकलभव्यात्माभ्युदयनिःश्रेयसप्रवणं लोकातिAI न च सततसर्वद्रव्योपयोग्यवधिरिति चोक्तमेव । तदेवं गमैश्वर्य । सिद्धयोऽष्ट त यस्य कस्यचिन्महात्मनस्तथा- TH सातिशयाप्रतिपातिज्ञामत्रययुतत्वाद् भगवतः सह सन्म- विधलब्धिनिधेक्रियलब्धिमतो भवन्ति युगपदनेकेषामपि तित्वं. तेनैव च समणत्वं प्राकृतसंस्कृतोभयभाषासाधारण- ताः, परं स्वप्नचतुर्दशनिरीक्षणपटुमातृभावस्तु समग्रेऽपि मिति । भगवत्वं भगवतः श्रीमन्महावीरस्यैव, यतो दर्शन- दशकोटाकोटिसागरोपममाने उत्सपिण्यवसर्पिणीकाले चतुर्वि कारः 'ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । शतेरेव भगवतां । न च स युगपद् द्वयोरेकस्मिन् भरतैरावते धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगने ॥शा तिव- समग्रेऽपि । तदेतत् लोकानुभावज लोकात्तरमैश्वर्य भगवतः चनात समग्रैश्वर्या दिमत एवेष्यते, तद्वांश्च भगवान महा- श्रीमहावीरस्यैव । इदं त्ववधेयं-देवलोकाच्च्यवनमेव कल्यावीरः। यतः-अन्ययूथीयैस्तावदणिमाद्याश्चमत्कारदर्शनमह- णकतया चरमभवान्तवच्चरमच्यवनात् , मातृकुक्षिसङ्क्रमसमत्त्वाकाङ्क्षादि लौकिक्योऽष्ट सिद्धय ऐश्वर्यरूपेण मतास्त- यस्तु न स एव, दिग्विदिशाग्भवचरमस्थानभेदात् । चतु- ॥१८३॥ Page #194 -------------------------------------------------------------------------- ________________ श्रमणो मागमो. भगवान् द्वारककृतिसन्दोहे महावीरः ॥१८४॥ दशस्वप्नोपलम्भस्तु कुक्षौ सङ्क्रमे यः समयस्तदुद्भवः। दत्तगृहं न पूरितं? कथं च वैश्रमणतिर्यग्जम्भकैः पूरितमिति? अत एवोभयोर्जनन्योश्चतुर्दशस्वप्नोपलम्भः च्यवनकल्याणकं नीचगोत्रोदयानुभवकालत्वान्यूनतैश्चर्यस्य, तस्य स्वीकारे सामयिकमेकशश्च । स्वप्नावल्युपलम्भस्तु दीर्घकालिकोऽने- न नो हानिः । अत एव ऋषभदत्तन सिंहादीनां ।। कशोऽपि च । शक्रस्तवेन शक्रस्य स्तवनमपि च्यवनकल्या- चतुर्दशानामपि जिनचक्रिमातृमात्रदृश्यानां महास्वप्नानां | णकप्रभवलोकानुभावनितासनप्रकम्पज, न तु कुक्षि- वेदज्ञातृत्वाद्येव फलमुक्तं, न च दरिद्रभिक्षुकबाह्मणादिसङ्कमात्तथासनकम्पस्तुत्यादि, कुक्षाववतारदर्शनात्तु तच्च्यवन- नीचकुलसङ्गतानि निधानानि भवन्ति, वैश्रमणादीनां तदाबातत्स्तवनस्थानाभिमुखभवनादि। किञ्च-निःस्पृहशिरोमणेर्जग- वर्तिनां तत्तनिधानाधधिष्ठातृत्वात्तवारैव तथाविधानिधानः दुद्धारमात्रमग्नस्य भगवतोऽचिन्त्यमेतन्महदेश्वर्य-यदाभवं सिद्धार्थनृपभवनपूरणमिति श्रीव्याख्याप्रज्ञप्त्युक्तशकलोक विबुधेश्वरा विविधपरिचयांपरायणा एव तिष्ठन्ति । तत पालतदधीनदेवतत्कादिवेदिनां श्रुतवतां नाज्ञातमेतदिति । एव राज्यश्रीसम्पन्नेष्विक्ष्वाकादिकुलेष्वन्यत्रोत्पन्नानामपि हरि- नान्यायगतधनरापूरणं देवराजभवनम्यापि न्याय्यं, न च गैगमैषिद्वारा सङ्क्रामणं शक्रकृतमभूदिति । कारिते च तदैश्वर्यसाम्राज्यमिति तथाविधैरुच्छिन्नस्वामिकादिभिनिधान त्रिशलाकुक्षिसङ्क्रमे शक्रेण भगवदैश्वर्यवशंवदेन श्रीसिद्धार्थ- राजभवनस्य पूरणमिति । यथा च निधानैस्तथाविधैराजभराजभवनमुच्छिन्नस्वामिकादिसत्कनिधानवॆश्रमणदेवभाण्डागा- वनस्याऽऽपूरणं तथैव भगवत ऐश्वर्यस्यानुभावात् तम्य राजकुरिकमाझप्य तिर्यग्जृम्भकामरैपूरितं । न च वाच्यं कथमृषभ- लस्यभगवत्सङ्गक्रमणानन्तरं हिरण्यसुवर्णादिभिः प्रीतिसत्कारा ॥९८४॥ Page #195 -------------------------------------------------------------------------- ________________ भगवान् - -- मो- मन्तैः प्रत्यहमभिवर्धनं, यत्प्रभावात् वर्धमानेति नाम- | रणार्थमनेकशः शकेन्द्रस्यागमः, अनेकशो दानप्रसंगे पञ्चकं । श्रमणो द्वारककृति करणस्य मनोरथः सम्पत्तिश्चाभूतां । न च वाच्यं दिव्यानामभिव्यक्तं भवति, उत्पन्ने च केवले यथाकल्पं । 'सिद्धत्थे खत्तिए'त्ति बहुशः सूत्रेषूपलम्भान सिद्धाों नप वैमानिकादिभिः समवसरणकरणं नव्ये च देशनास्थाने सन्दोहे इति । क्षत्रियस्वेनैव संहरणात्तथोक्तेः । स्वप्नपाठकसत्कारसूत्रे चावश्यमादरः समवसरणे देवानां अशोकादीन्यष्टप्राति- !! महावीरः 'सिद्धत्थेग रणे ति निधानसङ्क्रामणे च सिद्धत्थरायभ- हार्याणि यावजीवं प्रकटयन्तीन्द्रादयः, समवसरणे चैकानवर्णसी त्युक्तेश्च वृद्धौ च रजेण स्टेग'त्युक्तेः श्रामण्याधिकारे विंशतेरतिशयानां नाकिभिरुपनयनमेकादश चातिशया घातिचिच्चा रंज चिचा रटुंति पाठात् 'स्फीतमपहाय राज्य'मिति कर्मविलयप्रभवा लोकलोकोत्तरसुखसन्ततिसङ्गता यावन्मोतत्त्वार्थभाष्यकारोक्तः, आचाराङ्गभावनाध्ययनेऽपि राज्य-क्षकल्याणके सर्वेन्द्रैः सम्भूय संस्कारकरणमिति विचिन्तयराष्ट्रवर्धनं सामन्तनृपवशीकारश्च स्पष्टतयैवोक्तश्चेत्यलमतिप्रसक्तेन। तामिदमवश्यमन्तःकरणमभिज्ञामागमिष्यति भगवत ऐश्वर्यजातमात्रस्य भगवतः षट्पश्चाशद्दिकुमारिकाभिमहोत्सवकरण- पूर्णत्वमिति । अन्यतीर्थकरतीर्थप्रणयनं यावच्च प्रायः शासनमखिलममरेश्वरैरमराचले महताऽऽडम्बरेण जन्माभिषेककरणं, पारम्पर्यप्रवर्तनमन्त्यस्य भगवतश्च यावद्धर्मसम्भवकालं यत्, श्रामण्यावसरे च दीक्षाकल्याणकमहोत्सवकरणमखिल- तदचिन्त्यचिन्तामणिसदृशमैश्वर्यपूर्णत्वमेवाभिव्यनक्ति भगभवनोद्योतश्च, नारकाणामपि शर्मसम्भवः कल्याणकेवखिलेषु, वत इति । तारकतया पारम्पर्यप्रवृत्तिरेवैश्वर्य, अन्यथा तु जिनेश्वरस्य भगवतः दीक्षितस्यापि भगवत उपसर्गनिवा- | सर्वा अपि जातयोऽनादिपारम्पर्यवत्य एव । भगवतः श्रीम- IN ॥१८५॥ - A Page #196 -------------------------------------------------------------------------- ________________ आगमो द्वारककृनि सन्दोहे ॥१८॥ न्महावीरस्वामिनः सकलसुरासुरपूज्यत्वरूपमैश्वर्यमाजीवकम- | भगवन्महावीरेयॆया वा, आह-समणे णायपुत्ते'त्ति, ननु भ्रमणो तनेता गोशालोऽपि स्वीकरोति, यतः स आह आनन्द- भगवानेव कथं ज्ञातपुत्रः? इति, अन्येषां ज्ञातपुत्राणामनेकेषां मनगारं श्रावस्त्यां नगर्यो-'आणन्दा ! तववि धम्मायरिएणं सत्त्वात् । अत एव नामकरणावसरे ‘णाए येति स्पृशता भगवान् धम्मोवएसएणं समणेणं नायपुत्तेण ओराले परियाए आसा- sपि परिवारं सूत्रकारेणोक्तमिति, यतो भगवान् ब्राह्मण- महावीर इए ओराला कित्तिवण्णसहसिलोगा सदेवमणुयासुरे लोए कुलात्तत्र झातकुलत्वेन संहृतः, ज्ञातकुलमुयोतितं च पुव्वंति गुवंति थुव्वंति-इतिखलुसमणे भगवं महावीरे भगवतैव । अत एव दीक्षावसरेऽनेके तालाचराद्या ज्ञातइतिखलुसमणे भगवं महावीरे'त्ति। न ह्यावेदनीयं कुलचन्द्र इति भगवन्तमभ्यनन्दिषुरभ्यस्तौयुश्च । बौद्धा अपि भवेदेतत् यत् खलु 'विभक्तिसमीपे'ति सूत्रेण ख्यात्यः मज्झिमनिकाये अनेकशो 'निगंठे णायपुसे'त्याहुः । आहुश्च थेऽव्ययं समस्यते इतिभद्रबाहुवत् , तथा च भगवतो भगवतो महावीरस्य सर्वज्ञतया सर्वदर्शितया अव्याहतमहावीरस्य ख्यातिः सदेवमनुजासुरे लोकेऽसाधारणाऽभूत् , ज्ञानदर्शनधारितया च प्रसिद्धिमिति निर्विवादमैश्वर्यमपरिसाऽपि च भगवतो वर्णकीर्तिशब्दश्लोकानां पूरणव्याकुल- मितमहतो महावीरस्येत्यैश्वर्यसाधनम् । शरीरसौन्दर्यस्वरूपं रूपं तास्तोत्रैर्न यथातथा। यद्वा वर्णों जगत्पूरणेन कीर्तिजंग- तु सशरीरिषु स्यादिति सिद्धानामशरीरत्वात्तन्नैव, परं मुख्या-K द्व्याकुलत्वेन शब्दनं स्तोत्ररुपश्लोकनं च इति । श्रमणो नामितरेषां ज्ञानाद्यैश्वर्याव्याबाधशिवलक्ष्मीस्वरूपावस्थितिरूपभगवान महावीर इति ख्यात्येति प्रतिपन्थी स्वाभिमानेन धर्मानुक्षणानन्तज्ञानदर्शनसहवीर्यप्रवृत्तिप्रभृतीनां सद्भावान 1 ॥१८६॥ Page #197 -------------------------------------------------------------------------- ________________ श्रमणो भगवान् महावीरः भगवत्तायाः क्षतिः । भगवतो महावीरस्य भवस्थदशायाम- स्वार्थभाष्यकारा अपि 'शुभसारसत्त्वसंहननरूपे त्यादिका- 11 आगमी साधार. मेा रूपं, यतः मालिकबलदेववासुदेवचक्रवर्ति- रिकया तदेवाहुरुत्तमोत्तमपुरुषार्हवर्णनाधिकारे । अत एव द्वारककृति व्यन्तराद्यनुत्तरान्तमुराहारकशरीरगणधराः क्रमशोऽनन्तगुण- च जिनानामन्तकुलादिष्ववतारो न, गर्भसक्रमणमप्यन्तसन्दोहे वृद्धपधगः, भगवान् जिनस्तु गणधरेभ्योऽनन्तरूपः। कुलादिष्वनन्तानन्तोत्सर्पिण्यवसर्पिण्यतिक्रमेऽवेदिताक्षीणत॥१८७N स्पष्टतरं चेदं 'गणहरआहार अणुत्तरे' त्यादिनियुक्ति- थाविधकर्मोदयेनैव । अत एव भगवतो महावीरस्य ऋषभगाथायां । भगवतां जिनानां रूपातिशयदर्शनाय 'सव्व- दत्तब्राह्मणकुलात् सिद्धार्थज्ञातक्षत्रियकुले सङ्क्रामणं,जन्म त्वासुग जड़ रूवं अंगुटुपमाणयं विउव्वेजा। जिण- श्चर्यरूपतयाऽपि नीचकुले न स्याजिनानां । तत एव च पायंगुटुं पइ न सोहए तं जहिंगालो ॥ १ नियुक्तिगाथया गोशालकस्य जिनत्वनिरासाय मङ्खलिपुत्रतां बहुलब्राह्मणगोN यतितमेव । न च केवलं शरीरसौन्दर्यस्वरूपं रूपमेव सातिशयं शालाजातत्वं चादिदेशानन्दाभिधानानगाराय भगवान् भगवतां किन्तु वज्रर्षभनाराचाख्यसंहननसमचतुरस्त्रसंस्थान- महावीरः । जिनत्वनिरसनफलत्वाच्चैतस्यादेशस्य, न निन्दोकान्तिगतिसत्त्वसारोच्छ्वासादयो नामोदयप्रभवाः सर्वेः द्यतत्वं भगवत इति । ननु ब्राह्मणादयः किं नीचैर्गोत्रीयाः ?, शुभा एव तेषां भगवतामनुभावाः। प्राग्वद्धानां यद्यपि तथात्वे कथं गणधराणां भगवतां तत्रैव जातानां जातिगोत्रकासाञ्चित्पापप्रकृतीनां स्यादेवोदयो भोगफलत्वनियमात्क- कुलानां शंसनमुत्तमतया ?, अतथात्वे कथं पूर्वोक्तं न्याय्यं मणां, तथापि सक्षीरभृतघटे निम्बपिन्दुरिवेति । भगवन्तस्त- गर्भान्तरसङ्क्रामणमिति? चेत् । प्रत्यं, जिनचक्रिवासुदेवलदे ॥१८॥ Page #198 -------------------------------------------------------------------------- ________________ आगमो दारककृति लम्दोहे ॥१८८॥ बोत्पत्यपेक्षयाऽन्तादिकुलसमानत्वं ब्राह्मणादिकुलानां, नेत | विज्ञाविज्ञोभयजनमान्यवचनो भगवान् भवति । भगवतो रगणधराद्यनगारोत्पन्यपेक्षयेति ध्येयं धीमद्भिरिति । रूपस्य वचोगोचरातीतत्वादेव च शास्त्रकार भमण्डलमातिहार्यवर्णने ' मा भूद्वपुर्दृरालोकमितीवोत्पिण्डितं मह' इत्युत्प्रेक्ष्यते । उत्प्रेक्षाकारणं तु सौम्यमविवक्षयित्वा तिग्मत्वारोपणं, स्वरूपतो भामण्डलरहिता अपि भगवन्तो द्वादशवर्य - समानसौम्यरूपाः । न च वाच्यं देशना भूमौ तु रूपचतुष्टयं भगवतां स्यात्तत्र च त्रीणि तु तानि देवकृतानीति तेषु तद्रूपसम्भव इति । प्रकाश्यप्रभाया आदर्श यथा समानच्छायासङ्क्रमणस्तथा भगवत्सान्निध्येन तेषु देवकृतेष्वपि त्रिषु रूपेषु समानरूपभावाद्, न चैवं विषमरूपं चातुरूप्यमिति । नन्वैश्वर्यस्य परप्रत्ययप्रभवला भत्वाल्लाभान्तरायक्षय क्षयोपशमलभ्यत्वं स्यात्, तत्र तत्क्षयोपशमस्य तेषु तेषु भावात्तदवस्थायां तारतम्याच्च कथं समग्रैश्वर्यता ? क्षायिकलाश्च रूपातिशयदर्शनाच्चमत्कारचञ्चुरिता भवन्ति, ततश्च | स्य त्वेकरूपत्वात् कथं जिनेश्वरस्यैवैकस्य समग्रैश्वर्ये ननु रूपमाद्यं कामाङ्गं, तत्कथं भगवत्ताया हेतुरिति । नह्येकान्तेन रूपं कामाङ्ग, बहूनां सुरूपाणां ब्रह्मचारित्वदशनात् । यद्वा किं न श्रुतं पारमर्षे वचनं ? 'जे आसवा ते परिस्सव'त्ति 'ये यथा खलु यावन्त' इत्यादि च परं धर्माधि रूपत्वं जगजीवानां धर्मप्रवृत्त्येकहेतुः, यतस्ते ततो ग्राह्यतमवाक्या भवन्ति, तत्तश्च श्रोतॄणां विशेषेणादरपूर्वको धर्मप्रयत्न' । आहु नियुक्तिकारा अपि - 'धम्मोदएण रूवं करिंति रूवस्सिणोऽपि जइ धम्मं । गिज्झवओ य सुरूवो पसंसिमां तेण रूवं तु ॥१ ॥' त्ति, तदेव । किञ्च परे गुणा ज्ञानक्षमाद्याः प्रसङ्गगम्या विद्वद्वर्गवेदनीयाश्च परं रूपाति यस्त्वादित एव भगवां द्योतयितुमलं अङ्गनाबालगोपा श्रमणो भगवान् महावीरः ॥१८८॥ Page #199 -------------------------------------------------------------------------- ________________ आगमी द्वारककृति भ्रमणो सन्दोहे भगवान् ११८९॥ शत्वमिति ? चेत् । सत्यं, प्राक् तावद् भगवतो जिनेश्वरस्य | तेषां तत्तदैश्वर्य, भगवतां जिनेश्वराणां चरणकमलानभिवन्दन्ते लाभान्तरायादिक्षयोपशमा अपि जिननामप्रकृतिप्रभावसहिता | शक्रचक्रथादयो यत्तत्तु तेषां प्रभावः पुण्यस्यैव, न दण्डभीत्या इति समग्रेश्वर्यवत्वं न विरुध्यते । यथा समेषां केवलिनां | न क्षेत्रादिलाभलब्ध्येति । नन्वेवं रूपस्य सर्वलोकासमानेऽपि कैवल्ये भगवतां जिनानामेव सोऽतिशयो यत्त- | तिगत्वादुत्कृष्टता तस्याश्चैश्वर्यस्य क्षयोपशमादिलभ्यस्य समद्वाण्या सकलश्रोतृणां समकालमशेषसंशयच्छेदः, तद्वाणी- ग्रता घटाकोटिमाटीकते, परं यद्भगवत्ताया हेतुभूतं रूपसा- 10 प्रबोधच्छेद्यानामेव वा श्रोतृणां तदा तदा संशयानां समु- म्राज्यं तत् किं क्षायोपशर्मिकादिस्वरूपमौदयिक वा ?, A महावीरः द्भवः । अत एव नियुक्तिकारा भगवतो रूपाख्यानप्रसङ्गेऽपि | आये, घातिकर्मणामेवः भवे क्षयोपशमादिभावात् कस्य 'खए य तह उवसमे य'त्युक्त्वा समग्रोत्तमत्वं कथयन्तः | घातिकर्मणः क्षयोपशमादेस्तत् ?, द्वितीये तु सोत्तरभेद| समग्रैश्वर्ययुतत्वमाहुः । क्षायिकदशाया ऐकविध्येऽपि जिन- | प्रपञ्चयुते कर्माष्टके तन्नाम्ना कर्म कीर्त्यते इति चेत् । सत्यं, नामोदयसहकृतत्वादेव तत्राशोकादीन्यष्ट प्रातिहार्याणि अति- | 'भवन्ति नामोदया तस्से'त्युक्तौ संहननादिवद्रूपग्रहणात् औदा- IKI शयाश्च चतुस्लिंदशदिति । ननु शक्रादीनां लोकप्रभुत्वाच्च- रिकशरीरनाम्न एव सा विशिष्टता ग्राह्या । तथाच तथा । क्रयादीनां च षड्खण्डादिप्रभुत्वादेकदैकस्यैव समग्रेश्वर्यवत्ता प्रकागण्येवौदारिकपुद्गलपरिणमनानि तथाप्रकाररूपहेतव युक्ता, न तु भगवतां जिनेश्वराणां, न ते यतो नियतचक्रया- | इत्यौदायकमेव, नातस्तत्सिद्धानां भगवतामपगतशरीरत्वात् । दिपदा ति चेत्। सत्यं, दण्डस्य लाभस्य च प्रसङ्गसाधनेनैव | न च तत्रास्ति प्रयोजनं, अकरणानन्तवीर्यवत्त्वेन देशना- IN A ॥१८९॥ Page #200 -------------------------------------------------------------------------- ________________ आगमो- IN द्यभावाद् ग्राह्यवचस्त्वासम्भवाच्च । अवाप्ते केवले परमौदा- परिपूर्णस्य सम्भवः यथा सम्यग्दर्शनचारित्रयोः । न च ISI भ्रमणो द्वारककृति- रिकं शरीरं रूपातिशयवत् तच्चेतिनिर्वसनवचनं तु प्रपञ्चकमेव, लाभान्तरायस्य क्षयोपशमदशायां परमौदारिकस्य निरा- भगवान् । सर्वेषां केवलिनां भगवत्ताहेतुकस्य रूपातिशयस्यासम्मतेः। हारशरीरद्धेश्वास्त्यंशतोऽपि सम्भव इति दुरोत्सायमसन्दोहे महावीर न च शरीराणामौदारिकादिपञ्चकातिरिक्तं षष्ठं परमौदा- दुष्टमतिभिर्भणनमेतदिति । किश्च-सिद्धानां भगवतां रिकनाम्न्यस्ति षष्ठी प्रकृतिर्या तनिष्पादयेत् । न च शरीरस्या- सर्वथा लाभान्तरायक्षयोऽस्तीति ते किं परमौदा भवधारणीयता निवारयितुं शक्या नग्नाटैः प्रयत्नप्रपञ्चेनापि। रिकशरीरवन्तो निराहारशरीरवृद्धिमन्तो वेति मन्यन्ते ?, A न प्राक् प्राप्तौदारिकपर्याप्तभावः अन्तरा भवस्य नश्येत । न न चेतूष्णीं स्थीयतां स्थिरप्रज्ञपर्षदीति । नच वर्गणाक्रमे 16 च वाच्यं लाभान्तरायक्षयस्यैतन्माहात्म्यं यत्परमौदारिक- शरीरपुद्गलवर्गणासु परमौदारिकाख्या काचित् , परमौदारिकाशरीरस्यैवमेव तद्योग्ययोनिसक्रमाहारादिकमन्तरेण यथा हारपुद्गलग्रहणं तु निराहारताऽभ्युपगमाद् दूरोत्सारितमेव । न । | सर्वार्थसिद्धिकारादिभिर्व्याख्यातृभिर्लाभान्तरायक्षयादेवाहार- च विजातीये शरीरे रूपातिशयो भगवत्तायाः स्थानं, । विरहितस्य केवलिनः वर्षाष्टकादापूर्वकोटीमेकावस्थस्य शरीर- | शेषकेवलिभ्य आहारकशरीरिणामस्त्येव तत्सद्भावो यतः । स्याभावात शरीरवृद्धेरावश्यकत्वात सा मता तद्वत्तत एव | ननु तर्हि नियुक्तिकारैः 'गणहरऽणुत्तर आहारगा येति परमौदारिकलाभोऽप्यस्तु तस्मादिति । यतः क्षायोपशमि- रूपातिशये कथमाहारशरीवन्तो गृहीताः? इति चेत् , भगवA कावस्थायामंशतः सम्भवो यस्य तस्य क्षायिकावस्थायां परिवारे चतुर्दशपूर्विणां सम्पत्तिर्गद्यते, आहारकशरीरिणश्च Page #201 -------------------------------------------------------------------------- ________________ श्रमणों भागमोदारककृतिसन्दोहे ॥१९॥ भगवान् महावीर नियमाच्चतुर्दशपूर्विण इति परिकरापेक्षया भगवतो रूपाति- | मनसिकृत्यासाधारणं भगवतो यशो गायन्त्येव । जातानपि शयज्ञापनाय तथोक्तेस्तत्रावश्यकत्वमिति । नवाचामाम्ल- भगवतः कीर्तनवन्दनमहनादिभिरभ्यर्चन्ति, मेरुमूर्ध्नि अभिवर्धमानतपोविधायिदेव विशेषस्य सनत्कुमारचक्रिणः च साति- षिञ्चन्ति, निष्क्रमणमहोत्सवं समागत्य स्वर्गाद्वितन्वते । जाते शयरूपवत्वात् कथं न भगवत्वं तयोः ? कथं वा भगवतो च केवले आभवमविच्छेदेनाशोकादिप्रातिहार्याष्टकपूजनीमहावीरस्य रूपातिशय इति चेत् । सत्यं, वर्धमानतपोविधा- याश्च भवन्ति भगवन्त एव । आस्तामन्यत् , निर्वृतानामपि यिदेव विशेषस्येन्द्रस्य सपरिकरस्य रूपापेक्षया विशेषरूपवत्ता तेषां भगवतां सपरिवाराणां महामहिमानं विदधत्येव । भगन तु यावज्जीवापेक्षया, भगवतां तु यावज्जीवापेक्षया, सन- वत्कल्याणकमाहात्म्यार्थमेव प्रतिकल्याणकमत्र महोत्सवं कुमारस्य तु रूपवत्ता विपाकविरसेति न भगवत्ताहेतुः, तत्तत्कल्याणकानां विधायापि नन्दीश्वरं गत्वाऽष्टाहिका समग्रैश्चर्याद्यपेक्षिकैव सातिशयरूपवत्तव भगवत्ताया हेतुः॥ | महामहिमानं कुर्वन्त्येव देवेन्द्राः । यद्यपि शास्त्रेषु ‘दानपुण्य| अत एव षण्णां भग इति सज्ञा, नतु षड् भगा इति । भगोऽ- कृता कीर्तिः पराक्रमकृतं यशः' इति, “एकदिग्गामिनी कंज्ञानेत्यादि तु कोशे रूढं, न तु दर्शनेषु । यशस्वित्वं च कीर्तिः सर्व दिग्गामुकं यश' इति च यशाकीयोश्रृंद भगवतो निरतिशयमेव, यतश्च्यवनादिषु पञ्चस्वपि कल्या- | आख्यायते, परं स हेतुफलकृतः, कर्मप्रवादेन त्वेकैव यशणकेषु नाकिनिकायाधिपतयः सर्वेऽपि प्रणिपातदण्डकेन कीर्तिरिति कर्मप्रकृतिर्नाम्नः । न च वाच्यं रूपातिशयेन स्तुवन्ति, स्तुवानाश्च ते देवेन्द्रा भगवतोऽर्हत्वादीन् गुणान् सर्वनामकर्मप्रकृतीनामुत्तमप्रशस्तोदयत्वकीर्तनाद् गतार्थमिदं, ॥१९॥ Page #202 -------------------------------------------------------------------------- ________________ रूपा सन्दोहे ॥१९२॥ आगमो- IN यशकीर्ते मकानतिपातादिति । यतो नेदं भगवतो यशः | ख्यामज्ञप्तौ षोडशशतके कठोद्देशके च सूत्रमेवं. स्वप्नतत्फल भ्रमणों द्वारककृति केवलं यश कीर्तेरुदयमपेक्षते किन्तु भगवतां ये भावार्हन्त्य- भावद्वारोक्त–'एमं च णं महं हरिवेरुलियवनामेण नियगेणं रूपा अपायापगमाद्या अतिशयास्तानप्यपेक्षते । जिननामोद- | अंतेण माणुसुत्तरं पश्वयं सव्वओ समन्ता आवेढियं परिवेढियं । भगवान यसहभुयशोऽपि दानस्य यतिशयेन पराक्रमस्य प्रयत्नाति-| सुविणे पासित्ताणं पडिबुद्धे'त्ति स्वप्नसूत्रं, तत्फलसूत्रं तु महावीरः शयेन च ध्वननात् नात्र यशःकीयोर्हेतुकृतो भेदः, | 'जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे त्रैलोक्यामपि तदैश्वर्यस्य भणनाच नात्र फलकृतोऽपि | तणं समणस्स भ० म० ओराला कित्तिवण्णसहसिलोगा | भेदो यशस्कीयोराम्नायते, अत्र तु त्रिलोकीचेतश्चमत्कार- | सदेवमणुयासुरे लोए परिभमन्ति । स्थानाङ्गे-'परिगुव्वंति 1 | दर्शनजातान्तरबहुमानोत्पादकं यश आख्यायते । अत एव इतिखलु समणे भगवं महावीरे इति०" न च भविष्यवृत्त- । | तत्त्वार्थभाष्यकारा अपि, 'यस्तु कृतार्थोऽपी'त्याद्युक्त्वा 'तस्माः कथनमेतत् । तच्च तथाऽन्यथा वा एतस्य फलस्य तथाभूतत्वा- | दर्हति पूजामहन्नेवोत्तमोत्तमो लोके। देवर्षिनरेन्द्रेभ्यः | देव । अत एवाजीवकमतप्रणेता भगवतः केवल्यवस्थायां पूज्येभ्योऽप्यन्यसत्त्वानाम्' ॥१॥ इति ब्रुवाणाः कृतार्थत्वे- | तथाभूतत्वस्यानुवादेनाहानन्दानगारं, यतो भगवत्यां पञ्चदशे ऽप्यन्यसत्त्वोद्दिधीर्षया धर्मकथनं पूज्यताहेतुत्वेन द्योतयन्ति । इदं गोशालकवचः-‘एवं खलु आणंदा तव धम्मायरिएण सूत्रकारा अपि भगवन्तो भगवतः श्रीमतो महावीरस्य स्पष्ट- | धम्मोवएसएणं समणेणं णायपुत्तेणं ओराले परियाए आसाइए तया यशस्वितामाहुः। तत्र श्रीस्थानाङ्गदशमस्थानके श्रीव्या- | कित्तिवण्णसद्दसिलोगा य सदेवमणुयासुरे लोए पुवंति । १९२॥ Page #203 -------------------------------------------------------------------------- ________________ आगमोद्वारककृति सन्दोहे ॥१९३॥ SS श्रमणो भगवान् 1 गुति धुव्वंति इति खलु समणे भगवं महावीरे इति | धरगणस्यावाप्तिर्या, सा श्रमणस्य भगवतो महावीरस्य कुमतखलु ०' इति । ततश्चेदं निश्चितं भवति यदुत - तदानींतनेऽपि वासनाभिमाननिरसनानन्तरीयकधर्मोपदेशेनाभूत् । ततश्च श्रमश्रमणस्य भगवतो महावीरस्य सदेवमनुष्यासुरे लोके पूरणा- णस्य भगवतो महावीरस्य महद्यशोभागित्वं । गणधराणां प्राकानि 'महावीरः दियोग्यं यश आसीदेव, चतुर्विंशतेरपि जिनानां परमोत्कृष्ट- कानि मिथ्यामतानि कथं तत्प्रतिपादनं कथं समाधानं सर्वज्ञतायशोभागित्वमस्त्येव सदेवमनुजासुरे लोके, परं भगवतो प्रत्ययेन तदुक्ताचरणं प्रतिज्ञाय कथं प्रव्रज्यायाः स्वीकृति महावीरस्यावसर्पिणीचतुर्थारकपर्यन्तभागभावित्वेन कुमतप्रस्ट - सर्वमप्येतदावश्यक विवरणादौ विशेषेणोक्तं सर्वजैनप्रसिद्धमरवति काले तीर्थप्रवर्तनात् विशेषेण पराक्रमस्यावश्यकता, मेव । तत्र च गणधराणां वादे सत्येव जीवतत्त्वे शेषाणामपराक्रमतारतम्यानुसारेणैव च जगति कीर्त्तिवर्णशब्दश्लोक- शेषाणामर्थानां जिज्ञासेति प्राग्जीवविषयो वादः । सिद्धे च रूपो यशोवादः प्रवर्तते, पराक्रमश्च भगवतो महावीरस्य तस्मिन् जीवधर्माणां ज्ञानसुखादीनां वैचित्र्यात्तत्कारणोदयक्षतीर्थप्रवृत्तेः प्रारम्भे एव कर्त्तव्यतामायातः । यतो नहि याद्याधारभूतस्य कर्मणः प्रसाधनं । सिद्धयोरपि परभवयात्रयोविंशतौ भगवत्सु कस्यापि भगवतो भाविगणधरा यित्वस्यासिद्धौ दानादिधर्मानुष्ठानवैयर्थ्यमिति तज्जीवतच्छविवादायोपस्थाय गणभृत्पदवीमासादयामासुः । न च प्रत्ये रीरवादनिरासः परभवयायितासिद्धिः सकर्मजीवस्य । सिद्धेकमागमनं प्रतिबोधनं चासीत्, भगवतो महावीरस्य सर्व ष्वपि त्रिषु भवाभिनन्दिवासनावशात् सकलस्यापि जगतः तजातं । एवं च शेषाणां जिनानां धर्मोपदेशमात्रेण गण स्वप्नेन्द्रजालादिवदसद्दर्शनत्वे न कल्याणकरीसरणि श्रयेच्छ्रो | ॥१९३॥ Page #204 -------------------------------------------------------------------------- ________________ सन्दोहे ॥१९४॥ मागमो. IN/ तेति जीवसहगतभूतानां सद्भावरूपतया साधनं। साधितेष्वप्येतेषु | तायाः साधनमावश्यकमिति देवानां साधनं । पापकार्य- ISI श्रमणो दारककृति- जीवादिषु बीजाङ्करादिदृष्टान्तेन समानजातीयायाः सन्ततेर- परिहारपरायणानामेव यथोक्तफलदो धर्मः, पापपरिहारश्चेह- KI भगवान् भ्युपगमे न मोक्षसाधनज्ञानानुष्ठानार्थ प्रतिपत्तिरिति भवान्तर- त्यवेदनातो वचनगोचरातिक्रान्तानां नारकवेदनानां श्रवणात्, त महावीरः सादृश्येतरयोः सिद्धिः। सिद्धेष्वपि जीवादिषु परभववैचित्र्य- यथा लोके नीतिफलापेक्षयाऽपकृत्यपरिहारः स्वल्पतम एव, पर्यन्तेषु जीवानां कर्मबन्धयोग्यताया असिद्धावालजालकल्पं बाहुल्येन तु नृपादिविहितादपकृतहेतुकदण्डादेव प्राचुर्येणासर्व स्यादिति जीवानां मिथ्यात्वादयः कर्मबन्धहेतवः पकृत्येभ्यो निवर्तनं, तथा धार्मिकाणां धर्मकार्येषु प्रवर्त्तमानातत्कार्यबन्धश्वावश्यं साधनीय इति तत्सिद्धिः। सिद्धेष्वपि नामपि नरकगतिभयादेव विशेषेण प्रवृत्तिरिति नारकानां जीवादिषु बन्धान्तेषु सौख्यातिरेकाभिलाषिणो जीवाः साधनं । साधितेष्वपि जीवादिषु नारकान्तेषु कर्मण एकमुक्तिपदव्यामनन्तकालाव्याबाधसुखस्य सत्त्वेऽपि मुक्तेरनुभव- विधत्वे सुखदुःखतदतिशयवद्देवनारकसद्भावो न श्रद्धापथं प्रत्यक्षगम्यत्वात् प्रत्यक्षोदाहरणीयसुखातिरेकवतां देवानां प्राप्नुयादिति कर्मणो वैचित्र्यस्य साधनमत्यावश्यकं । यथा साधनमावश्यकं, श्रूयन्ते चाभव्यमिथ्यादृशो द्रव्यानुष्ठान- च दुःखाभावरूपं न सुख, न च सुखाभावरूपं दुःखं, प्रस्तरादावन्तोऽपि सम्यग्दृष्टयो देवातिरेकसौख्यवाञ्छया हिंसाद्या- वुपलम्भप्रसङ्गाद् द्वयोः पृथक् पृथक् साधनजन्यत्वाच्च । यद्यपि श्रवान् परिहरन्ति, आचरन्ति च शुद्धतमयोगेन दानशीला- परस्परविरुद्धस्वरूपे पुण्यपापे तथाप्येकाधिकरणवर्त्तित्वं,नृपादीदीनि चेत्यहिंसादिमार्गप्रवृत्तये दानाद्यनुष्ठानाय च देवस- | नामन्धत्वादिदर्शनात्। रूपरसयोरिव परस्परपार्थक्येऽप्ये- ॥१९॥ Page #205 -------------------------------------------------------------------------- ________________ श्रमणो भगवान् आगमो. द्वारककृतिसन्दोहे ॥१९५॥ महावीरः कात्मनि पुण्यपापे बद्धे उदिते च भवतः। न च वाच्यमात्मनः | सत्यमुक्तम् , अयुक्तं तूक्तं, निम्बुरसलेशस्य क्षीरकुम्भेन यथा' शुभाशुभान्यतरैकाध्यवसायवत्त्वात् कथं पुण्यपापयोर्युगपद्वन्ध पृथक्त्ववेदनं तद्वदकषायिणोऽसातस्य वेदनेऽपि न मिश्रत्वं । । उदयो वेति ?। योगाधीनस्तावद्वन्धः कर्मणां, योगाश्च यथा एव च न कर्मणां मिश्रतापक्षः, न च मिश्रा अध्यवसायास्तशुभाशुभतया द्वेधा पुण्यपापहेतुतया सिध्यन्ति, तथैव हेतुभूता इति पृथक् स्वतन्त्रे एव पुण्यपापे इति । अयोगिनि समित्यनशनादिरूपसंवरनिर्जराहेतुताऽपि योगमिथ्यात्वा- निर्जरा त्वावर्जीकरणकालरचितश्रेणेरनुसारेण, संवरस्तु यावदिरूपाश्रवबन्धहेतुतावद्वर्तनाच्छुद्धाशुद्धाशुद्धरूपता मन्त- जीवं, पागू हिंसादीनामाश्रवाणां परित्यागात् । शुद्धोऽपि व्यव, शुद्धता च कषायमान्यजनिता। ततश्च य एव च योगः शुभ एव । सिद्धेष्वपि सर्वेष्वप्येतेषु जन्मजरामरणयोगपरिणामेषु शुद्धत्वस्यांशः स पुण्यस्याश्रवे बन्धे चोप- रोगशोकभयग्रस्ताद्भवादुद्विग्नानां न किमप्याश्वासनस्थानयुक्तः, शेषः शेषस्य । उदयस्त्वयोगिनं यावत् बन्धानुसारे- मिति, यद्वा विवेकिनां परिहार्यतया न धर्मादयोऽपि णोभयोः स्यादेवेति । मिश्रता तु सुखदुःखयोः पार्थक्येनानु- पुरुषार्थाः, किन्त्वेक एव सर्वाबाधावियुक्तोऽनन्तज्ञानदर्शनभवान्नैव कल्पयितुमपि शक्या । ननु क्षीणकषायेष्वनुसमयं सुखवीर्यमयो मोक्षः पुरुषार्थतयाऽभिमत इति, मुमुक्षुताहेतुसद्वेद्यरूपपुण्यस्य बन्धः, सामयिकत्वाच्च बन्धस्योदयोऽपि, कत्वान्जिनकर्मणः प्राग्बद्धस्योदयवत्त्वान्मोक्षः साध्य इति । प्राग्वन्धानुसारेणाघातिनामुदयस्तु पुण्यपापोभयरूप इति किञ्च-यथा भगवतो महावीरस्यान्ययूथीयमतखण्डनपूर्वकसिद्धे सातासातोभयोदयसम्भवे कथं न मिश्रत्वमुदयस्येति ? | तीर्थप्रवर्तकतया प्रकृष्टयशोभागित्वं तथैव भगवतो निर्वा- IN ॥१९५॥ Page #206 -------------------------------------------------------------------------- ________________ श्रमणो भगवान् महावीरः ॥१९६॥ ISI णदिने अष्टादशभिर्नृपैः पाराभोगरूपं पौषधोपवासकरण- | गत्पूज्यानां जिनेश्वराणामेव । यतस्तेषां हि भगवतामवआगमो मपि सर्वदेशव्यापि यशस्विताख्यापकं, विशेषतश्च भावोद्यो- | तारजन्मादि राज्यश्रियं कारयत्सु पालयत्सु च कुलेष्वेव, द्वारककृति तत्वेन भगवतः प्रसिद्धिोके च तन्निमित्तकमेव दीपालि- नान्यत्र कदाचिदपि । अत एव नैषामन्त्यकुलादिष्ववतारः। सन्दोहे कापर्वणः प्रवर्तनं । हुण्डावसर्पिणीदुष्पमारकेऽपि श्रमणस्य भगवतो महावीरस्य कथं ब्राह्मणभिक्षाककुले उत्पादः ? भगवतो महावीरस्यैव जगदुद्धारकारिणी कुमतयूथैरबाध्या ऋषभदत्तस्य ब्राह्मणभिक्षाकत्वादेव जिनचक्रित्वनिबन्धनाशासनस्य प्रवृत्तिर्भगवतः प्रकृष्टं यशोबादमेव वदति । नामपि चतुर्दशानां महास्वप्नानां 'चउण्हं वेयाण'मित्यादि अन्यच्च स एव भगवान् तादृशस्य गणभृतो गौतमस्य स्थाप गणभृता गौतमस्य स्थाप- | यावत् 'परिवाइएसु नएस सुपरिणि ट्ठिए आविभविस्सइ'यिता, येन दत्ता स्वयं प्रव्रज्या केवलफलशालिन्येक युक्तमिति चेत् ,अत एव नियमात् स आश्चर्यरूपः, जन्म तु भवेत् , पञ्चदशशत्यास्तापसानां तत्मभावादेव केवलदा- | भगवतो महावीरस्य राज्यश्रियं कारयति पालयति च दायिनी प्रव्रज्या। परिषहोपसर्गसहनं भैरवेष्वप्युपसर्ग- ज्ञातक्षत्रियकुले श्रीसिद्धार्थनृपपगृहे एव । ननु कथमेतत् ब्रजेष्वचलत्वं प्रतिमापालकत्वं च भगवतो वीरस्य परा- | अवतारजन्मनोभिन्नकुलत्वमिति ?, त्रैकालिकजीतानुसारेण क्रमकृतं यश एवाख्याति । ततोऽतिशययशस्वित्वादपि | सौधर्माधिपतिना शक्रेण हितानुकम्पकहरिणगमैषिदूतद्वारा श्रमणो भगवान् महावीर इति स एव भगवान् मन्तव्य राज्यश्रियं कारयति पालयति च ज्ञातक्षत्रियकुलीनश्रीसिइति । ३ । श्रियमतिशयितामपेक्ष्य भगवत्ता तु त्रिज- | द्धार्थनरेन्द्रकुले संहरणात् । अत एवाचाराङ्गपर्युषणाकल्पयोः ॥१९६॥ Page #207 -------------------------------------------------------------------------- ________________ आगमो भगवान् ॥१९७॥ A संहरणाधिकार इति । किञ्च–सामान्येन श्रीमत्तयैश्वर्य | रेणाष्टाशीत्यधिकत्रिशतकोट्यः सुवर्णदीनाराणां दत्ताः, भगद्वारककृति श्रमणो व्याप्तं तथापि श्रियः पृथग्ग्रहाद्विशिष्टैव च सा ग्राह्या, वता श्रीमहावीरेण तु प्रव्रज्यावसरे जीतमिति यद्वामस्कन्धे सन्दोहे विशिष्टाश्च ता एव श्रियो याः परोपकारहेतुकदानफलाः, देवदृष्यं शक्रेण निहितं जिनानुचीर्णादिहेतुभिर्दभ्रे च भगवता, महाबीर अन्यथा तु पुरन्दराः सन्त्येव लोकाधिपत्यवन्त सदैव, न तस्याप्य दत्तं विप्रायेति । दानहेतुकश्रीमत्त्वमर्हतामेवातिचैते तादृशश्रीमन्तः । दानप्रवृत्तिश्च भगवतां जिनेश्वराणां शायि । न कोऽप्यर्हन् सती प्रव्रज्यामननुपाल्य प्रकृष्टतरैव, यतो न विरहय्य भगवतो जिनेश्वरान कोऽपि प्राप्नुयादहत्तां । परे तु भरताद्यास्तु तीर्थस्याप्रवर्तकत्वाद्भवेसातत्येन संवत्सरं यावद्दाता, दानं च तन्न दातृचेतःप्रधानं युह्मदिलिङ्गिनोऽपि केवलज्ञानप्राप्तिमन्तो, न तु तीर्थकराः। किन्तु किमिच्छकत्वादानस्य तस्य यार्चायत्रिच्छाप्रधान. दत्तं अत एव सन्मुन्याचारणां प्रवर्तयितृत्वं तेषामादिकर्तृता च । सर्वैरपि भगवद्भिर्जिनेश्वरैः प्राक् प्रव्रज्यायाः सततं संवत्सरं अत एव भगवतो युगादिदेवस्यादिमपृथिवीनाथत्वादिभिक्षायावद्दानं । ननु याचयित्रिच्छानुसारिणि दाने लोभस्या- चरसाधुत्वं विशिष्यते । सिद्ध चैवं सर्वेषां जिनेश्वराणां काशसमानानन्त्यभावधारित्वान स्यादेकस्यापि तथाविधं भिक्षाचरसाधुत्वग्रहणस्य नैयत्ये तत्मव्रज्याग्रहणात् प्राग्दीदानमिति चेत् । सत्यं, परं जिनेश्वरमाहात्म्यं देवानुभावश्चात्र यमानं दानं सांवत्सरिकं स्वतः सिद्धमेव जिनेश्वराणामिति । तथाप्रकारो येन याचयित्रिच्छा तादृश्येव भवति.या नानन्त्य- ननु स्वयं धनं त्यज्यते संसारनिबन्धनाश्रवरूपत्वाद्धेयमिति मनुधावति । किञ्च-भगवद्भिः सर्वैरपि जिनेश्वरैः संवत्स- | मत्वा तर्हि तथाविधेनाश्रवहेतुना संसारनिबन्धनेन धनेन परं ISI ॥१७॥ Page #208 -------------------------------------------------------------------------- ________________ बागमो- ISI कथं युज्यन्ते कथं च तदुचितमिति ? चेत् । सत्यं, प्राफ्ताव- | ज्याऽनन्यचित्तेन कायपातिनः श्रमणोपासकास्तु परोलक्षा ISI श्रमणो द्वारककृति- दीनानाथकृपणकार्पटिकादयोऽर्थिनोऽर्थप्राणाः भवन्ति, प्राप्तौ | इति न नूत्नमिति । ननु सर्वेऽपि जिना न चक्रवर्तिन भगवान् सन्दोहे च यथेष्टस्यार्थस्य पूर्णमनोरथास्तदातारं भगवन्तं जीवितदान- स्तर्हि निधानाभावात् कथमेतावदतिमहद्धनं तेषां कथं H महावीरः दक्षरूपत्वेनानुमोदयन्ति मुक्तकण्ठं प्रशंसन्ति च तद्दानका- तद्दानमिति ? चेत् । सत्य, न हि ते नियमेन चक्रवर्तिनो, न ॥१९८॥ रणीभृतां प्रव्रज्या, प्रभावेण चैतेनैव ते भविष्यन्ति चैतावद्धनं चक्रिणामपि सम्भवेत् । परं शक्रादिष्टाः सुरवरास्तभवन्ति प्रव्रज्याविधानविचक्षणा इति पर्यन्तधर्मफलमेव | द्धनेन भगवतां राजकुलं पूर्ण करोतीति नाविदितं जैनानां तदानं । तत एव 'धर्मोद्यताश्च तद्यागादिति भगवद्धरि- | विदुषामिति । भोगफललक्ष्मीविचारे त्वास्तां बाल्ये शक्रभद्रसुविचः । किञ्च-येऽपि नृपादयो नार्थिनस्तेऽपि साति- सन्दिष्टधात्रीपरिगृहीतत्वं, शक्रादिकर्तव्यताऽऽदिमाहतां शयं दानं दातारं च दृष्ट्वा श्रुत्वा ज्ञात्वा वा तद्दानधर्म तत्का | वंशस्थापनविवाहराज्याभिषेकादिक्रियायाः। प्रव्रज्यां प्रतिपद्य रिणं जिनं तत्कारणभूतां प्रव्रज्यां चोपबृहन्तः स्युरेव परिसह्य परिषहानभिभूयोपसर्गान निहत्याशुभतराणि चत्वारिप्रव्रज्याबहुमानिनः । अत एव च भगवतां जिनेश्वराणा- घातिकर्माण्यवाप्ताखिलार्थज्ञानज्ञापनपटुकेवलस्यापि निःस्पृ माघदेशनायामेव पर सहस्रा जीवाः प्रवव्रजुः । नियम- | हशिरोमणेभंगवतोऽविच्छेदेन तिष्ठतो गच्छतः शयानस्य RI श्वैष, तेनैव भगवतो महावीरस्य देशनायामाद्यायां न यावत् मरणोपानमुपागतस्यापि भवत्यष्टसु प्रातिहार्येषु । INNI.१९८॥ कोऽपि प्रावाजीदिति महदाश्चर्य मन्यते मतिमद्भिः । मत्र- | सुरपुष्पवृष्टिचामरसपादषीठसिंहासनोोर्ध्वविस्तृतच्छत्रादिभो- RAI १९८॥ Page #209 -------------------------------------------------------------------------- ________________ आगमी श्रमणो द्वारककृतिसन्दोहे भगवान् महावीरः ॥१९९॥ गस्यातिशयिता, न शक्रेणापि शक्या यथावद्वयितुं । देशना- दिनामोद्वहत्स्वपि नातिष्ठते । यदाज्ये देवादयो जगजननस्थेवसरे तु चतुस्त्रिंशदप्यतिशयाः स्वभावकर्मक्षयदेवकृता मसंहारकारित्वेन महिम्नाऽलीकेन जगति प्रतिष्ठितास्तर्हि अतिशयितं भोगं व्यञ्जयन्ती अनुपमा विद्यते भोगफला भगवन्तो जिनेश्वराः संसारसमुद्रसमुत्तारणप्रवणं तीर्थ द्वादलक्ष्मीति । बद्धेऽबद्ध च जिननाम्नि त्रिलोक्यापि शाङ्गात्मकं केवलमहाव्रताणुव्रतेकाश्रयं प्रवर्त्य देवाभिधामिनामद्रव्यभावस्मरणपूर्वकमाकृतीनां पूजनादैश्वर्यसहगता पूज- न्द्रादिकृतामापुः । प्रथमं तावत्त एव तीर्थकरा भवन्ति जीवाः कधृता विविधा चन्दनादिका भोगसामग्री सातिशयितैवेत्य- येऽनेकेषु प्राक्तनेषु जन्मसु धर्मप्राधान्यजीविनः । अत एव नुपमलक्ष्मीफलोद्भवादनुत्तरलक्ष्मीश्वरत्व भगवतामहतामेव ।। सिद्धत्वादीनि परमेष्ठिपदानि चत्वारि प्रान्त्यभवयत्नमात्रश्रमणस्य भगवतो महावीरस्य विशेषलक्ष्मीधरत्वं तूत्पत्तः पाप्याणि, नत्वहत्पदं। किञ्च-स एव जीवो लब्धुमहत्यहत्तां, प्रागपि स्वमहिम्नाऽनेकप्रकारैर्निधानः सहिरण्यसुवर्णरज- यः तृतीये भवे प्राक्तावद्वरबोधिलाभमवाप्नुयात् । यथा तधनधान्यसत्सारस्वापतेयान्तःपुरयशोवादसामन्तवशीकरणैः- भगवता श्रीमहावीरेण मरीच्यादिषु भवेषु लब्धो बोधिः, सिद्धार्थनृपभवनस्यापूर्वागतैः पूरणं , यत्प्रभावादेव माता- परं वरबोधिस्तु नन्दनभवे एव । ननु को बोधिरिति? चेत् , बोहिपित्रोभगवतो वर्धमान इतिनामकरणस्याभिलाषा पूर्तिश्च लाभवत्तियाए, आरोग्गबोहिलाभ, ता देव दिज बोहि'मिजातेति । न चैतद्विदृषामविदितमिति ।४। धर्मस्तु भगवतो | त्यादिषु प्रेत्य जिनधर्मप्राप्तिरूपस्य तस्य विवक्षितेऽप्यत्र तु जिनेश्वरानन्तरेण स्थानमप्यन्यत्र रागद्वेषमोहाज्ञानभृतेषु देवा- | 'लदिल्लयं च बोहिं, बोहीणासो अणन्तसंसारो, बोहीवि ॥१९९॥ Page #210 -------------------------------------------------------------------------- ________________ भ्रमणो भगवान् महावीरः ॥२०॥ आगमो- INI सुदुल्लहा तेसिं त्यादिवत् सम्यक्त्वपर्यायोऽत्र बोधिरिति । | वनेकेष्विति भाष्यकाराः । तथा तीर्थकरो भावितात्मा । द्वारककृति- ननु सम्यक्त्वस्य तत्त्वश्रद्धानकरूपत्वात् कथं तारतम्य- | यथेतरेषामिव न तेषां भवान्तेन धर्मान्तः प्राक्तृतीयादि सन्दोहे मिति ? चेद्, यथा कारणविशुद्धिप्रभृतिप्रवर्तितमौपशमिका- | भवादप्रतिहतसम्यक्त्वज्ञाना हि तीर्थकृत इति। किञ्च-जिनदिषु वैचित्र्यं कारणमात्रकृतं च निसर्गादिषु वैचित्र्यमेक- | वराः प्राक्तृतीये भवेऽनन्तस्य संसारस्यान्तं कुर्वाणा भवत्रिस्वरूपस्यापि तस्य । अत्र तु केवलं श्रद्धानमात्रं बोधिः, | कमवशेषयित्वा तं कुर्वन्ति । अर्थापत्तिसिद्धमिदमायातं वरबोधिस्त्ववाप्य श्रद्धानं जन्मजरामरणरोगशोकभृतं जगत् | यजगदुद्धाराय भवत्रयीमपीष्टवन्तः । न च शक्ता अपि तनिसारणोपायभूतं च निम्रन्थप्रवचनं ज्ञात्वा तेन प्रवचनेन | भवत्रयीं तत्र क्षपयन्ति । तत्त्वतोऽन्ये देवाः संसारखीजजगतः समग्रस्य यदोद्दिधीर्षा प्रवर्तत, तदा तस्य सम्यक्त्वं वृद्धयेऽवतेरुः, भगवन्तो जिनेश्वरास्तु संसारिणां संसारोवरबोधिरिति कथ्यते । लब्धे च तस्मिन् परार्थोद्यत एव | द्धारायावतरन्ति । न चास्मात्कश्चिदन्यो विशेषोऽस्ति विचाभवेत् । अत एव 'वरबोधेः समारभ्य परार्थोद्यत एव ही ति रणीयो विपश्चितां सुदेवकुदेवादीनां पार्थक्येनेत्यलमप्रकृतेन । श्रीहरिभद्राचार्याः । स च यदा निर्यामकवत्परनिस्तारण- | आयाताश्च तथाविधाप्रतिपातिसम्यक्त्वज्ञानवन्तो भगवमात्राभिप्रायेणार्हदादीनां स्थानकानामनन्यमनसाऽऽराधनां | न्तस्तीर्थकराः स्वजननी स्वावताररात्रावेव चतुर्दशमहास्वकरोति नियतवेद्य बध्नाति जिनाख्यं नामकर्म, यदुदयाद्भ- | प्नान् गजादीनदीदृशत, तदर्शने च प्रतिबुद्धा जिनजनन्यः गवान् जिनेश्वरो जायते । अत एव 'भावितभावो भवे- | स्वस्वामिभ्यो निवेद्य तं स्वमोपलम्भं धार्मिकाभिरुत्तमक ॥२०॥ Page #211 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति दोहे ॥ २०९ ॥ थाभिरेव स्वप्नजागरिकां चक्रुः । गर्भप्रदेशमागतानामेषोऽमूनो | तद्वदेव लीकानुभावमाहात्म्यसहकृतस्तस्य धर्मातिशयः । महिमा, यत्तदीयधर्मवासनयाऽऽगतमात्रेण मातृणां तथाभाव- यत: स्फीतमपहाय राज्यराष्ट्रादि प्रतिपन्नः प्रव्रज्यां तदैव सम्पादनं भवति । स्पष्टा चेयं धर्मजागरिकाकृतिः पर्युषणा- मनः पर्यायज्ञानं अप्रमत्तरूपसंयत श्रेष्ठ एव जायमानं समुत्पन्नं । कल्पे इति । पूर्वभवविहितस्य सम्यक्त्वधर्मस्याप्रतिपातादेव तत एव 'पन्चज्जं पडिवनो चउनाणी जाव छउमत्थो' त्ति जिनेश्वराः स्वयं सम्बुद्धाः सन्तश्चारित्र जिघृक्षवो भवन्ति । शास्त्रकाराः समाचख्युः । तस्यैकाग्र्यं मनसो धर्मगोचरं सम्यक्त्वापेक्षया स्वयंसम्बुद्धत्वं तथाभव्यपरिपाकप्राधान्यम- दृष्ट्दैव देवा अपि पदे पदे तमेव प्रणमन्ति । अत एव 'देवाचि पेक्ष्य तत्र गुरोरेव सम्यक्त्वलाभात् । इयं चारित्रप्रतिपत्तिस्तु तं नमसंति जस्स धम्मे सया मणो' ति सूत्रकाराः । केवलिनो न तथाssपेक्षिक स्वयं सम्बुद्धत्वजन्या, कस्याप्याचार्यादेरुप- भावमनसोऽभावात्, द्रव्यमनसोऽपि पृष्टार्थोत्तरमात्रविषयदेशाभावात् । यद्यपि चारित्रं तीर्थप्रवृत्तिहेतु केवलोत्पादकारणं त्वान्न धर्मे केवलिनां मन आख्यातुं शक्यं । ततो व्याख्यायां तथापि सा प्रतिपत्तिस्तीर्थायैव । तत एव 'जगतः क्षेमाय दृष्टान्तीकृता अर्हन्तश्छद्मस्थावस्थाः ग्राह्याः । पूज्यता च प्रवबाजे' ति भाष्यकाराः । जीतकल्पिकाश्च लोकान्तिका देवानां सततं धर्मव्यग्रमनस्कत्वाज्जिनानां । श्रामण्ये भगभगवन्तं प्रव्रज्यायै आचारेण विज्ञपयन्तोऽपि तीर्थ प्रवर्त्त वान् महावीरवाकेवलं कायोत्सर्गेणास्थात् । प्रमादकालश्च येत्येव विज्ञपयन्ति । बुद्धस्य विज्ञपनं तु जिगमिषोर्नृपस्य सकलेऽपि श्रामण्येऽहोरात्रमान एव । धर्मपरायणजीवनेन भृत्मा यथा पादा अवधार्यतामिति विनयप्रदर्शनाय वदन्ति, जीवन्नपि छाद्यस्थ्येऽपि भगवान् परान् धर्मेऽवतारयितुमेवोद्यु भ्रमणो भगवान् महावीरः ॥२०१॥ Page #212 -------------------------------------------------------------------------- ________________ भ्रमणो भागमो- क्तस्ततः शुलपाणियक्षपतिबोधाय सोपसर्गेपि तदाबासे- | च निषिद्धं प्रमादस्थानमाचरित मिति ? द्वारककृति- स्थात् कायोत्सर्गेण । प्रतिबुद्धश्चान्यप्राणिजीवितान्तकरानपि | सूत्रव्यवहारानुसारियोग्यो निषेधः, आगमव्यवहारिणीपि घोर नुपसर्गान विधायापिाअवीतगगोऽपि वीतरागद्वेषतामनु- यदिन तद्विषयः। यतो भगवान् गौतमः समहिषीक एकाकी भगवान् सन्दोहे भवन् कर्मनिर्जरानिमग्नोऽधिसोढवांश्च तान् । यद्यपि सर्वे- | भूमिगृहे गतः, भगवान् स्थूलभद्रश्च कोशावेश्यागृहे चतु महावीर ॥२०२॥ प्यास्तिका देहादात्मनो भिन्नत्वं लक्षणादिभेदेन मन्वते | उसी स्थितस्तत्र कि सूत्रादेशः १, भगवांस्तु कल्पातीत प्रतिपादयन्ति च तथा सभ्यानामप्यग्रे, परं तनुतनुबाधास- | इति न स निषेधविषयः । चतुर्ज्ञानधरत्वाच्च नास म्भवेपि तत्पतीकारलीनाः, समर्थ च त्रातारमनुगच्छन्ति। मीक्ष्यकारी। यथालाभमेव भगवत्प्रवृत्तिः। अनुकम्पाAI सतश्च स्पष्टैव तेषामयथावादकारिता । भगवान् महावीरस्त | विशेषादि त्वस्त्येवा। न च रागबुद्धया स त्यागः किन्तु धर्मोदयानुसारी जीवितान्तकरानुपसर्गान स्थान तेषां गत्वापि शासनशोभायै केवलायै इति केवलमवाप्यापि भगवान् सेहे । स्वोपसर्गाशमनिवारणाय शक्रेण सदा समासन्नावस्था- | संयमधर्मपथपान्थ एव । यतोऽनुभूयापि षण्मासीलोहितवनाय कृतां विज्ञप्तिं चावमेने। ततश्चांद्वितीयधर्मातिशेयवाने- !बाधां तनिवारणाय परमश्राविकया कृतं पाकं न्यषेधयत् कत्रिजगतीतिलकः श्रमणो भगवान महावीर इति विपश्चि-सिंहायानगाराय । ननु चिकित्सेयं, निषिद्धा चासौ श्रमणानाद्भिनिश्चयमेवेति । नन्वेवंविधेन संयमधर्मातिशयवता भूत्वा मिति । यतः शासनापभ्राजिष्णुगोशालकादिप्रचारितासभ्याकिमिति 'जे उ दाणं पसंसंती'त्यादिना 'गिहिणो वेयावच्च'मिति नुचितेन वाक्येन दूनस्य सिंहानगारस्य समाधये सकलशा- A २०२॥ 04 Page #213 -------------------------------------------------------------------------- ________________ NA श्रमणो आगमी द्वारककृतिसन्दोहे भगवान् महावीरः १२०३॥ सनबाधापरिहारायैव तस्यान्यपाकानयनायानुज्ञा । अत | जग्धं चागदं, किन्तु भव्यजन्तुजातात्मगतगदागदकारत्वएव शान्ते तेनान्यार्थाय पाकेन भगवद्व्याधौ श्रमणश्रमणी- मेवानुसन्धानं कृतं मोक्षमार्गस्य । तदर्थमेव च भगवतःसर्वोपि श्रावकश्राविकासमुदायः सप्रमोदं ननर्त, देवा देव्यश्चापि ननृतु- प्राक्त तीयाद्भवायत्न इति । नन्वेवंविधैर्जगजाताधिव्याधिईर्षातिरेकादिति । व्याधेरस्य दीर्घकालावस्थानादाजीवक- निवारणनदीष्णर्भगवद्भिः पञ्चदशशत्याः साधूनां सत्सु च | मतप्रणायिनो गोशालकस्य तेजोलेश्याप्रत्याघातजातमत्यो- प्रामुकेषु भोजनपानस्थण्डिलेषु अनशनं तदननुज्ञया कारितनमनसस्तद्भक्ता विशेषेण गोशालकादिशबाकर्षपूर्वक- | मिति ? चेत् , तदपि शासनाधारभूतशास्त्राज्ञाया व्यवहारचतुष्पथीयाजिनत्वोद्घोषणादिप्राकटथेन हताशास्ते भगव- प्राधान्येन रक्षार्थमेव । यद्यपि भगवन्तः केवलवेधसः कल्पालोहितव!बाधाप्रवृत्या सजातहर्षाः परेपि च शौद्धोदनि- तीताश्च परं ते पञ्चदशशती साधूनां तु श्रुतव्यवहारानुसाभक्ताचा ईर्ष्याग्निदग्धान्तःकरणाः सदृशीकरणाय स्वप्रणेत- रिण्येव, श्रुतव्यवहारश्चाग्न्यादिद्रव्यशस्त्रोपहतानामेव क्षित्याभिर्भगवतो महावीरस्याप्यजिनत्वेनान्तरकरणादीन् प्रलापान् दीनां संयमस्याक्षतये क्रियमाणः संयममार्गस्य न क्षतिकरः, प्रथयित्वा तव्याधिसद्भावनाना चक्रुः शासनस्यानन्यो- इतरथा तु क्षतिकर एवेति । केवलवेद्यपि श्रुतव्यवहारं सदैव पायनिवार्य मालिन्यं, मुमुक्षूणां च भद्रकजीवानां मोक्षमार्ग- प्रमाणयत्येव । 'ओहे सुओवउत्तो' च्यादिवचनात् । जाताश्च प्रध्वंसं । एतदेव कारणं सिंहस्यानगारस्यारण्यरोदनस्य । तदैवाराधकास्ते । श्रृंतव्यवहाररक्षाया एव भगवान् सूर्याभस्य एवं च सति न भगवता व्याधिप्रतीकारायानायितं | देवस्यानन्यहितकरनाव्यादेशावसरे मौनं दधार । विज्ञायैवं ॥२०३|| Page #214 -------------------------------------------------------------------------- ________________ भागमो. बारककृति सन्दोहे ॥२०४॥ विधं व्यवहारं भगवता केवलवेदिना विज्ञप्तोपि नादरो | संयमधर्मेण मुक्तिमार्गचरमसोपानरूपां परमसंयमधर्मसाम भ्रमणो विहितो निषेधे सर्वधर्मपरायणदेवव्रातकल्पोऽप्ययं नाट्यप्र- | ाश्रितामयोगितामधिजगामेति सर्वोत्कृष्टधर्मातिशयवानेव कार इति च विदित्वा । सूर्याभामरस्तु भाविभद्रश्वकार एव श्रमणो भगवान महावीर इति । ५।। | भगवान् नाव्यमिति । ज्ञात्वैव च केवलोत्पादं केवलेन तन्निमित्तकमेव प्रयत्नश्च सकरणवीर्याख्यः, स च भगवतोऽनुपमत्वा महावीर चन्दनवालामृगावत्योरुत्सूरं समवसरणे सूर्याचन्द्रमसोवि- | दतिशयवानेव। यद्यपि न कोपि वीर्यान्तरायस्य घातिकर्ममानाभ्यामुद्योतितेऽवतिष्ठन्ती मृगावती न गमनाय प्रेरिता, | त्वात् क्षयोपशमक्षयान्यतरावश्यकत्वात् संसारी मुक्तो वा चन्दनयाला तु महासाध्वीसमुदाययुतेति तदवस्थिति तत्र | विहीनो वीर्येण भवेत् । तत्राशरीरिणां मुक्तानामशरीरत्वान सस्मार। भगवान् जीवजातसंसारोद्धरणसमर्थ:. | देवेच्छामनोवाचामभाषान्न लेशतोपि सकरणवीर्य, किन्तु संयमधर्मरसिक इति स्कन्दकपरिव्राजकसन्मुखगमनं भग- | तेषामकरणमेव वीर्य । न च तद्वीयं वचनमात्रमिति, प्रकाश-A वतो गौतमस्यानुमेने, अनुमेने च महाशतकश्रमणोपासकस्य | हीने प्रदेशेऽपश्यतोपि चक्षुषस्तदा निष्फलत्वानभ्युपगमात् । धर्मध्वंसनायोत्थिताया निजायाः पल्या महाऽपराधेप्यव- | आत्मैव ह्यनन्तवीर्यस्वरूपः । निरावरणा एव च ते भगवन्त विज्ञानज्ञातभविष्यभवगतद्व्यतिकरोक्तिवतः शमनाय तद्- | इति । श्रमणो भगवान् महावीरस्तु करणवीर्याख्येन प्रयत्नेगृहे भगवता गमनं । यावज्जीवितं संयमधर्म समाराध्यानु- | नातिशयवतैव युक्तः । प्रथमं तावद् गर्भस्थोपि गर्भस्वभावभूय च दीर्घकालं वीतरागताश्चितां सर्वज्ञतां सर्वसंवररूप- | रूपाणि स्पन्दचलनैननानि मातुरनुकम्पार्थ रुरोध । स्वभाव- ॥२०४॥ Page #215 -------------------------------------------------------------------------- ________________ १२०५॥ A रोधस्तु महाप्रयत्नजन्य एव । जातमात्रेण निजजन्ममहोत्सवे हान्यादिस्वभावं शक्यमिति न ज्ञातमिन्द्रणेतत् , यदुत-सामा- H श्रमणो आगमीजन्मरात्रावेव मेरुमूर्ध्नि क्रियमाणे योऽमगिरि प्रलयवात- | न्यवीर्या जीवाः साधनसामर्थ्यानुगसामर्थ्याः, महावीर्यास्तु भगवान् द्धारककृतिवेगैरप्यकम्प्यं योजनशतसहस्रमानमिन्द्रान्तःकरणजातसंशय- | साधनसङ्क्रामितमहावीर्याः। यथा देवानां तृणाद्यपि प्रहर | महावीरः सन्दोहे निरासायाकम्पयत्। न च तत्कालजातवालस्य तावन्मान- | णतया भवति। जिनास्तु सर्वकालीनाः सर्वास्ववस्थास्वपि | मेरुसानुसञ्चालनमतिशयप्रयत्नं विना सम्भवेत् । संशयश्चेन्द्रस्य अपरिमितबला इति लोकानुभावमेनं ज्ञापयितुमेव चचालाम| योजनमाननालानां पञ्चविंशतियोजनोच्चद्वादशयोजनपृथुलानां राचलमन्तिमोऽर्हन् श्रमणो भगवान् महावीर इति । शिशु| कलशानामधिक्षेपे मेरुमूर्ध्नि स्थितस्य तदहर्जातस्य बालस्य भावे एव वर्तमानः श्रमणो भगवान् महावीर आमलकी कैवावाच्या स्थितिर्भविष्यति, तथाभावे चास्मत्कृता भक्ति- | तरुपविष्टकं नागेशरूपधरं सुरं सुदूरमुत्सारयामास । भगवद्भारेषा देवानांप्रियत्वविधायिन्येव भवेत् , न तु देवानुप्रिये भीति- | पनायैव विहितं सप्ततालमानं सुरं तत्पृष्ठ्यारूढस्तथा भगवानसम्पादिनीतिहेतोः। न च कस्य कदा कस्मिन् कीदृशो वा संशय भिजधान यथा स सुरोऽपि महाव्यथाक्रान्तो भगवतो वीर्याइति नियमाभावात् कृतानेकजन्माभिषेकस्य ताग्विशिष्टा- तिशयं दृष्ट्वा महावीर इति नामोद्घोषयामास । स हि निर्जरो वधिमतोऽभिषेकार्थमेवामरगिरि विधाय मजनमहोपयुक्त- नाकिनाथकृतां 'बालभावे वर्तमानोऽप्यवालपराक्रमोऽनन्तसामग्रीमपरामरान् सहैव लात्वाऽऽगतस्य जन्माभिषेको- वीर्यो वीर' इति श्लाघां भगवतोऽसहमान एव वीरत्वपरीक्षाद्यतस्य कथं जातः ? इति । अवसर्पिणीप्रभावनितवीर्यशरीर- | र्थमागतः, स्वबलसर्वस्वेन परीक्षमाणो हताशो यदा जातस्तदा ॥२०५॥ Page #216 -------------------------------------------------------------------------- ________________ धमणो आगमोद्वारककृतिसन्दोहे भगवान् महावीरः ॥२०६॥ तेन स्पष्टितं-महावीरोऽयं, न तु सामान्यवीर इति। प्रयत्ना- | दिषु परिषहेषु भवेत् । परीषहा अप्यनेके भगवता सोढा तिशयप्राप्तमेव तत एतन्महावीर इति नाम। प्रयत्नातिशयश्च एव । भद्रादिषु प्रतिमासु निरन्तरमह्यमानास्वपि भगवतो श्रमणस्य भगवतो महावीरस्य प्रव्रज्यादिनादाकेवलं गोपाला- वचनातिग एव प्रयत्नातिशयः। पञ्चदिनन्यूनषण्मासान्ते दिसङ्गमसुरान्तकृतविविधानुकूलपतिकूलोपसर्गसहनेषु विदित यः पूरितोऽभिग्रहः तत्रापि भगवतो निरतिशय एव यत्नः एवावश्यकनियुक्त्यादिषु यथायथं विस्तरेणोक्तत्वात् । परिषहाणां सहने । पार्श्वप्रभोयद्यपि कमठासुरेणोपसर्गः चतुर्विशतावपि तीर्थकरेषु न केषाश्चिदप्युपसर्गाः, न | कृतः, तथापि तत्र नागराजेनागत्य स उपसर्गयन् चैवंविधा घोरा उपसर्गा अन्यस्य कस्यापि वाचंयमस्यापि | उपसर्गश्च निवारितः । अत्र तु शक्रकृतां प्रशंसामसहिष्णुश्रूयन्ते । अनेकशो मरणावहेषूपसर्गेष्वापतितेष्वपि चरमशरी: | रप्युपसर्गयन् सङ्गमकामरो नामरेन्द्रेणापि निवारित इति । रित्वविशिष्टतीर्थकरत्वादेव नासौ जगाम निधनं । को ह्यग्नौ | किश्च-प्रयत्नातिशयवत्त्वादेव शक्रेन्द्रकृतामुपसर्गनिवारणार्थदहन कालचूलाक्रान्तो वा जीवेत् न वा बिभीयात् । देहात्मा- समीपावस्थानविज्ञप्तिमप्यवमेने, स्पष्टीचक्रे चासुरादिसहायन्यत्वाद्दीपनप्रयत्नो भगवान् वीर एव । यद्यपि कीलकाकर्षण- | मन्तरेणैव तीर्थकराणां केवलोत्पादव्यवहारं । मोक्षगमनका मन्ते खरकेन कृतं, तदा भगवान् महतीमेव व्यथां सेहे, लेऽपि यावत् षोडश प्रहरान दिदेश धर्म परिषदां सदेवमनुजki] परं न स गोपालादिवत्प्रतिकूलताभाक । स एवोपसों यः | सम्भवानां । दशोत्तरशताध्ययनानां पुण्यपापफलविपाकानामपि प्रातिकूल्येन परैरारभ्यते, व्यथासहनं तु स्वाभाविकागतचदा- । तत्रैव व्याकरणमपृष्टानामेव, मरुदेवाध्ययनविभावनप्रयत्नोऽपि ॥२०६॥ Page #217 -------------------------------------------------------------------------- ________________ आगमो द्वारक कृति दो ॥२०७॥ महावीर इति ।६। अत्र धर्मः प्राकृ प्रयत्नदृ द्दिष्टस्तदेतज्ज्ञापयितुं यत् प्राणातिपातादिविरमणात् क्षान्त्यादीनामासेवनात्तप आदीनामाचरणाच्च यो धर्मोत्पादः, स न केनापि विहितः, किन्तु अनादिकालीन लोकस्वभावसिद्ध एव । भगवदादिप्रयत्नस्तु तदाचरणपूर्वकं तत्फलकेवलप्राप्तिविषयं स्वं दृष्टान्तयित्वोपदेशेनाविष्करण एवेति । भगवन्त सूत्रकारास्तु सर्वजिनसाधारणं भगवन्तं दर्शयन्तः प्रणिपातदण्ड के सत्रमैश्वर्यादीनां क्रमेणैवं द्योतयन्तीति । आदिकरतीर्थकरस्वयंसम्बुद्धपदैरैश्वर्य विहायार्हतो भगवतो नान्यस्य कस्यचिदप्येतानि । त्रिलोक्युद्धा रक्षमत्वादैश्वर्यत्वं, पुरुषोत्तमादिभिः पुरुषवरपुण्डरीकान्तैः रूपातिशयिता, स्वजातीयेष्वेव रूपित्वविचारात् पुरुषेति । अभव्या मिथ्यादृशश्च पुरुषा एव परं सर्वेषु मोक्षगमनकाले इति प्रयत्नातिशयवान् श्रमणो भगवान् | स्वपरत्वादिविशेषः । लोकोत्तमादिलोकप्रद्योतकरान्तैः पदैस्तु यशः, यशकीयर्यावलोकव्यापित्वात् प्रत्यनीकानामपि बुद्धगोशालकादीनामपि कर्णे भगवतः सर्वज्ञत्वादिवादस्य उदारकीर्तिवर्णशब्द श्लोकानामव्याबाधेन प्रसरणाद्यशोऽतिशायिता । न ह्यतिशयितामन्तरेण भवेत्तेषामीर्ष्या, तद्वचनैः सर्वज्ञत्वादिवादवदीर्ष्याया अपि प्रतीतेः । न अभयचक्षूरूपश्रुतमार्गशरणबोधिभ्यो हीनो जैनमार्गः । परोपकाराणां मूलं फलं चैतान्येवेति श्रीरूपाणि अभयादीनि तद्दानदक्षाश्र भगवन्त एवादाविति श्रियोऽतिशयिता, लोकोत्तरे चाध्वनि श्रिया एतान्येव गृह्यमाणानि शोभावहानीति । धर्मदादिधर्मवरचातुरन्तचक्रवर्त्यन्तैः पदैस्तु प्रशस्तातिशयधर्मवत्तोच्यते । न चेदृशोऽन्यो धर्मातिशयवान् जगत्यपि । अप्रतिहतादिकैमोंचकान्तैस्तु पदैर्भगवतः प्रयत्नातिशयः । सर्वज्ञादीनि पुरुषेषु रूपवत्त्वादुत्तमादिगुणः । न हि रूपिणो रूपनिरूपणे | सिद्धत्वावश्यंभाववेदकानि पदानि नात्रोपयुज्यन्ते । तत्त्वतस्तु श्रमणो भगवान् महावीर : ॥२०७॥ Page #218 -------------------------------------------------------------------------- ________________ भागमो- INI सिद्धानां भगवत्त्वं सर्वज्ञादिभिरेव ध्वननाय | प्रत्यपकाराभावकर्मनिर्जरैकमतित्वैरिति । उपसर्गेषु चापति- II श्रमणो द्वारककृति- सहोक्तानि तत् । अत एवाप्रतिहतेत्यादिना न | तेषु न प्रतिपक्षान्वेषणोद्यमो, न च क्रोधकूजनादीति HI पुनरुक्ततेति। पर्युषणाकल्पे तूक्तं-'अयले भयभेरवाणां खंति- | विशेषः। प्रतिमानां भद्रादीनां सूक्ष्मरूक्षपुद्गलदत्तदृक्त्वेन भगवान् सन्दोहे स खमे १ परिसहोवसग्गाणं २ पडिमाणं पालए ३ अरइसहे ४ | पालनं च भगवतः । देवानां तु कामभोगासक्तत्वात्तथा- महावीर ॥२०८॥ धीम ५ दविए'त्ति ६ गुणषट्कवत्त्वाद्देवैर्भगवं ति प्रोक्तं । तत्र | वस्थानं परमाश्चर्यावहं । अरतिसहनं तु भगवतः साक्षाद भयं गोपालादिकृतवधादिजं, भैरवं शूलपाणिकटपूतनासंगम- | ग्निदाहादिभावेऽपि न प्रतिपक्षासंयमेहापि बभूव । देवास्तु त कदेवकृतं । न च त्रिष्वपि स्थानेषु भगवतः किश्चिदप्य- | सर्वथैवासंयमे रता इति तेषामरतिसहत्वं महाश्चर्यदिति । भूञ्चलनं, देवानां न च देवास्तादृशे निश्चलाः । अत एक | धीमत्त्वं च यद्यपि देवानां ज्ञानत्रितयवत्त्वादस्त्येव, परं । तथाप्रसङ्गसम्पत्तौ ते कृष्णराजीमनुधावन्ति । तत एव च | भगवतो मतिश्रुतावधयो विशिष्टतरा एव । अत एवसाऽपि देवपरिघेति निगद्यते । परिषहोपसर्गाणां निपातेऽपि | 'अनध्ययनविद्वांस' इति प्रवादः। यद्यप्यस्ति भगवतो लोका- KI च क्षमयैव सहते भगवान् । परिषहेष्वापतितेषु स्वाचार एवा- | लोकप्रकाशकसर्वद्रव्यादिज्ञानपट्वप्रतिहतानन्तं केवलं तथापि वस्थाय सहते । तत्र हि स्वाचारमर्यादया प्रतिपक्षतयोद्यमनं | नैतद्धीमत्त्वेऽत्राधिक्रियते, छामस्थ्ये तदभावात् सर्वकेवलिअप्राप्तावपि तत्प्रतिपक्षे सहनं । उपलक्षणमेतत् क्षमते ति- | साधारणत्वाच्च । तथा द्रव्यरूपो भगवान् , यथाहि साङ्ख्या - ki तिक्षते अध्यासयतीतिपदानां । एतानि चाकूजनाक्रोध- | दीनां द्रव्यवादिनां मते द्रव्यं त्रिकालीनैरप्याविर्भावतिरो- A २०८॥ Page #219 -------------------------------------------------------------------------- ________________ आगमो द्धारक कृति सन्दोहे ॥ २०९ ॥ भावमापन्नैर्विकारैर्न मिश्रयते, तथा भगवान् न कदापि | दृष्टान्तोपमेयः, जीवितमरणाशाभयविप्रमुक्तः, संयमतपोभ्या-' रक्तत्वादिविकारानाश्रित इति श्रमणस्य भगवतो महावीर- मेवात्मानं भावयन्नस्थात् । अत एव पर्युषणाकल्पे सामास्यैव भगवत्तेति मेनुरमराः । तृतीयोऽवयवश्चात्र महावीर न्यसाधुवर्णनमिवार्हतो वीरानगारस्य वर्णनं कृतमवलोक्यते । इति । तत्र वीरत्व त्रिधा शास्त्रकारा दानधर्मयुद्धवीरत्वभेदा- युद्धवीरत्वे चानादित आत्मनि निलीयात्मानमेवापकुर्वन्ति दामनन्ति । तत्र दानवीरत्वं प्राक् प्रव्रज्यायाः प्रतिदिनं प्रातराशं यानि धातिकर्माण्यभ्यन्तरशत्रुरूपाणि तेषां ज्ञानावरणीयायावद्दीनानाथकार्पटिकादिभ्योऽशीतिलक्षयुकोटी संवत्सरं याव- दीनां चतुर्णी घातिकर्मणामन्तर्मुहूर्त्तमात्रेण कालेन समूलमुन्मूदीयते भगवद्भिः । न च चक्रिवासुदेवादयोऽप्येतावदेवं दातुमीशा लनं चकारेति त्रिविधेनापि सातिशयेन वीरत्वेन युक्तः । इति दानवीरापेक्षया महावीरः । धर्मवीरत्वे तु शक्रादिष्टधा - अमराचलचालनसप्ततालसुरकुब्जीकरणसङ्गमकप्रतिज्ञा तिरोधाश्रीभिर्लालितः, सहर्ष चतुर्दशस्वप्नद्रष्टृमातृप्रसूतत्वाद्भाव्यय- नानि च महावीरत्वनिबन्धनानि प्रागुदितान्येव । न च मवश्यं चक्रवर्तीति श्रेणिकचण्डप्रद्योतनृपादिभिः पालितः, वाच्यं प्रागुक्तात् प्रयत्नात् कोsस्य विशेष इति । तत्रात्मशुद्धयै समग्रेण राजकुटुम्बेन तदागमनानंतरधनधान्यादियशोवाद- कृतस्य वीर्यातिशयस्याविवक्षणात् । यावद्भवोपग्राहिणां वृद्धया चान्वहमभिनन्दितः समग्रशक्रश्रेणिसत्कारपात्रीभू- वेदनीयादीनां घातस्तु केवलात्मवीर्यजन्य एव, यतः घातोतोपर्यासमित्यादिषु साध्वाचारेषु रतः, द्रव्यादिष्वप्रति योगिनि न च तत्र मनोवाक्काययोगा इति, परं मोक्षगामिनां बद्धः, ग्रामैकरात्रादिमात्रस्थायी, शङ्खादीनां निरञ्जनतादि | सर्वेषामेतद्भावान्नात्र तद्विवरण मिति । पर्युषणाकल्पकारास्त्वत श्रमणो भगवान् महावीरः ॥२०९ ॥ Page #220 -------------------------------------------------------------------------- ________________ आगमो. दारककृति- सन्दोहे ॥२१०॥ Door एव महावीरत्वनिबन्धनं 'वीरियसम्पन्नेत्ति प्रोचिरे इति । द्यभिदधानः श्रुतकेवली भद्रबाहुप्रभुखोचत यदुत-'नय श्रीषीर नाम्नो यथार्थतोक्त्याऽत्रागमयुक्तिविकल्पनैः। इथ्थियाभिसेया' । तथा च यथा अरिष्टनेम्यादयोऽपरिणीता विवाह- यस्य स्तुतोऽस्तु यो भक्त्या, बोधये वीर एव सः॥१॥ अनवाप्तराज्याभिषेकाश्च प्राब्राजिपुस्तथा भगवान् वीरोपित विचारः ताम्रपत्रागमे वीरं, प्रतिष्ठातुं समुद्यतः। अकृतोद्वाहोऽनवाप्तराज्याभिषेकश्च प्राव्राजीदिति सुतरां प्रती- ।। आनन्दः सुरते पूर्णमेनं ग्रन्थं व्यधान्मदे ॥२॥ | यते । न श्वेताम्बराणां मतेपि वीरस्य भगवतोऽकृतोद्वाहताइति श्रमणो भगवान् महावीरः। नवाप्तराज्याभिषेकता च युक्तेति येयं सरणीद्वयी साऽयुक्तेति चेत्। शृणु सावधानतया-प्रथमं तावत् 'न य इच्छिया भिसेया' इत्येवं पाठः। अर्थश्चास्य स्पष्ट एव मलयगिरीयायां श्रीवीरविवाहविचारः (३१) । वृत्तावावश्यकस्य-'ईप्सितः-अभीष्टः राज्याभिषेको येषां ते ननु श्रमणो भगवान् महावीरः कृतोद्वाहः प्रावाजीद- ईप्सितराज्याभिषेका नैवमेते वीराया जिनवराः' युक्तश्चान्यथा वा ?। तत्र श्रूयते तावत् सरणी द्वयी प्रसिद्धपथं गता- | | यमर्थः । यतस्तत्र कुमारवासमहाराजत्वछामस्थ्यकेवलित्वदिगम्बरमते अपरिणीतः प्राबाजीत् , श्वेताम्बरमते तु कृतो- | कालकथनमेव प्रकृतं। न चात्रोद्वाहप्रकरणस्य गन्धोपि । ततः द्वाहो जातापत्यश्च प्रावाजीत् । परं श्वेताम्बरीयेऽपि तावद् । कोतस्त्यं व्याख्यानमिदं युक्तिपथमवतेतीर्यते-यदकृतोद्वाहो | आवश्यकनियुक्त्याख्ये वाङ्मये जिनवराणां कुमारपर्याया- | जिनो वीरो स्मात् पाठात् । किञ्च-श्रुतकेवलिन एवाग्रे ॥२१॥ 035 Page #221 -------------------------------------------------------------------------- ________________ आगमो. द्वारककृति सन्दोहे ॥२११॥ श्रीवीरस्य विवाहद्वारमपत्यद्वारं च व्याख्यान्ति, तदपि कथं जातापत्या अजातापत्याश्चोभयथापि जिनाः प्रव्रज्य शिवं सलक्षणानि युक्तं भवेत् ? कथङ्कारं च जमालिनिह्नवस्य भगवतो जामा- गच्छन्ति तत्र न कोप्युभयेषां विवादः, ऋषभादीनामनेकेषां तृता श्रीभगवत्यादिसूत्रोक्ता जाघटेत् ?, श्रीमद्भिः श्रुतके- तथाविधानामुभयेषां स्वीकारात् । टीप्पणीकारस्तु स्वोपलब्धेवलिभिर्भद्रबाहुभिरेवोद्धृते कल्पसूत्रे 'भारिया जसोया ष्वादशेषु 'न य इथ्थियाभिसेआ' इति निर्व्याख्यानं द्विथकोडिण्णा गोत्तेणं' इति 'नत्तुई कासवगोत्तेणं' इति च प्रति- कारं पाठमुपलभ्य विरोधपरिहारायावश्यकहरिभद्रीयवृत्ति पादितो व्यतिकरोपि अवितथतां कथं यायात ? । न ह्येक मुद्रयन् पाणिग्रहणराज्याभिषेकोभयरहिततां ज्ञापयन् केषांचिद IH एव ग्रन्थकृत तस्मिन्नेवापरत्र वा विरुद्धमर्थमाविर्भावयन् एकतरसत्वेपि जिनानां सर्वेषामुभयराहित्यं स्पष्टयामास । राद्धान्तविरुद्ध वा आप्नुयात् श्लाघां । ततश्च भवत्कल्पितो:- तथा च श्रीवीरस्य न कृतोद्वाहताऽनेशदिति सुधिया स्वयम- | कृतोद्वाहरूपोऽर्थः विशरारुतामागतः। कल्पस्य प्रामाण्यं चाधु- भ्यूह्यम् ॥ इति श्रीवीरविवाहविचारः॥ नाऽपि लभ्यमानप्राचीनतमशिलालेखोत्कीर्णगणकुलादिसंवाददर्शनतः स्पष्टतरं । न चैवं कोपि दिग्वाससां परम्पराऽ. सल्लक्षणानि (३२) विसंवादी कोपि तथाविधो लेखः, अन्यदेतत् । तत्त्वतः __ शिक्षपरिवारोऽर्यो १ विपद्युच्चो २ महापदः ३। कृतोद्वाहो जातापत्यश्च वीरो भगवान् प्रावाजीत । वस्तुस्वरूप- न्यायवृत्ति ४ रयाञ्चो ५ स्वमित्रोद्धर्ता ६ सदोद्यतः ७॥२॥ निश्चितये एवेदमाख्यायि, अन्यथा कृतोद्वाहा अकृतोद्वाहाश्च | व्यवहृतावदाक्षिण्यः ८ द्यूतादिन्यसनोज्झितः । स्ववंश ॥२११॥ RAE Page #222 -------------------------------------------------------------------------- ________________ ॥२१२॥ जातिविख्यात १० आहतो नीतिधर्मयोः ११॥२॥अनि- | शक्त्यनुरूपं स्यात् ४७ कृतकरणो ४८ दृढस्मृतिः ४९ ॥९॥ ISI पर्युषणाभागमो Ki न्यजीवी १२ निस्तृशोऽरातौ १३ स्वाश्रितवर्धकः १४। अतिथेः | दम्भज्ञाता ५० विमृश्योक्ता ५१ ssलोच्यकारी ५२ जिते- INI प्रभाः द्वारककृति पूजको १५ गुह्यगोप्ता १६ योषावशो न यः १७ ॥३॥| न्द्रियः ५३.। अद्रोहो ५४ दोषविच्छेदी ५५ सद्भावो ५६ । सन्दोहे वचोरक्ष्य १८ ईविश्वासः १९ प्रार्थनामङ्गमीलुकः २० | नापबुद्धिदः ५७ ॥१०॥ धीरो ५८ दृढाशयः ५९ श्राद्धो सत्त्ववान् २१ स्वीकृतारक्षी २२ द्रव्याद्धाक्षेत्रभाववित् २३ | ६० व्यायामी ६१ स्पष्टवागृजुः ६२-६३ । शक्तिमा॥४॥ नात्मशंसी २४ गताशोची २५ प्रियपथ्योक्तिधारकः | नापवादेक्षी ६४ नष्टचयः परीक्षणे ६५॥११॥ न भीरुभे- । २६। सोत्साहः २७ स्वार्थसंरक्षी २८ दातो २९ चित्यज्ञ | यसम्प्राप्तौ ६६ स्तोकद्रव्योऽपि दायकः ६७ नात्यन्तरोषः | ३० ऊर्जयुक ३१ ॥५॥ धर्मे धने ऋणच्छेदे रोगग्नौ | | ६८ स्थानास्थो ६९ नाभियोक्ता ७० नयादरः ७१ ॥१२॥ शत्रुघातने । अविलम्बो ३२ विशेषज्ञो ३३ स्वाधीनो ३४ श्रेष्ठवृत्तो ७२ न गृह्णीयात् श्रुतमात्रं ७३ सुसङ्गतिः ७४ । नान्यभालदृक् ३५ ॥ ६॥ धर्मिष्ठोद्धारकः ३६ सर्वहितैषी लज्जाबुद्धियुतो ७५ युक्तप्रेक्षी ७६ नान्यमुखः क्वचित् | ३७ लोभरोधकः ३८ स्निग्धे नानुचितो ३९ नात्युत्सुकः ॥७७॥ इति सल्लक्षणानि ॥ NI ४० परोपकारकः ४१॥७॥ रोषतोषफलः ४२ सर्वकलाविज्ञो ४३ गुणादृतः ४४ । आपदं शरणं प्राप्तं रक्षन् ४५ खलेऽनत पर्युषणाप्रभा (३३) [अपूर्णा] स्तथा ४६ ॥८॥ स्वात्मकुलज्ञातीयदेशसर्वनङ्गिनां । त्राता | प्रणम्य परमार्हन्त्य-महिम्नोपचितं जिनम् । ॥२१२॥ Page #223 -------------------------------------------------------------------------- ________________ आगमां खारककृति सन्दी ॥११३॥ पर्युषणाभां वक्ष्ये सूत्रतत्वार्थदेशिनीम् ॥ १॥ पर्युष- | सर्वतीर्थेषु परस्परं वन्दनं । आद्यन्त्ययोरुपस्थापनातः पर्यायः, णाकल्प इत्यस्य कोऽर्थः ?, परि-समन्तात् वसनं पर्युषणा । द्वाविंशतेस्तु दीक्षादिनादेव पर्याय:, तेषां छेदोपस्थापनीयस्यैपूर्व हि पञ्चराज्या यावत् पर्युषणाकल्पो न कर्षितो न वाभावाद् । ५ । आद्यान्त्य साधूनां हिंसाऽसत्यस्तेयमैथुनतावत् वस्त्रादिद्रव्यानादानं क्षेत्रान्तरानतिक्रमणं पर्यायवर्ष परिग्रहविरतेः पञ्च, शेषाणां तु हिंसाsसत्यस्तेयवहिर्धागणना सावभिग्रहविशेषाश्च भवन्ति । पर्युषणोपलक्षितः विरतेश्वत्वारि व्रतानि । ६ । पुरुष एव ज्येष्ठः, चिरदीकल्पः पर्युषणाकल्पः । कल्पशब्देन चाचेलक्यादिको दशधा क्षिताभिरपि साध्वीभिः तहिनदीक्षितोऽपि साधुर्वन्ध्य एव, साध्वाचारः । तत्र जीर्णतुच्छ वस्त्रत्वात् अन्यथापरिभोगात् सर्वेष्वपि तीर्थेषु प्रव्राजनोपस्थापनव्याख्यानादिष्वपि न सत्यपि वस्त्रे आयान्त्यजिनयतीनामचेलकत्वं, शेषाणां तु तासामधिकारः । ७। आद्यान्त्य साधूनामवश्यं दिनसत्रिपसचेलत्वं यतस्ते बहुमूल्यविविधवर्णवस्त्रपरिभोगाः । जिनेन्द्रा- क्षचतुर्मासीवत्सरान्तेषु प्रतिक्रमणं, द्वाविंशतेस्तु यदैव दोषास्तु चेले सत्येवाचेलकाः | १| औद्देशिके यं कमपि साध्वा पतिः । ८ । ऋषभवीरसाधूनां मासकल्पमर्यादा नियतैव, दिकमाश्रित्याशनादि निष्पाद्यते तत्सर्वेषामाद्यन्त्ययोरकल्प्यं. दुर्भिक्षरोगादिष्वपि संस्तारकपरावर्तादि कार्यम् | ९| स्थिरताकशेषाणां तु तस्यैवाकल्प्यम् | २| वसतिदायकपिण्डस्तु रणरूपः पर्युषणाकल्पोपि वर्षास्ववश्यंतथा आद्यन्तयाः कार्यः सर्वतीर्थसाधूनामकल्पयः | ३ | मण्डलिकादिनृपपिण्ड आद्या- १० | पर्युषणाकल्पे कर्तव्ये कर्षणीयं च दशाश्रुतस्कन्धस्याष्टन्त्य साधूनामकल्पयः, शेषाणां तु कल्पते ॥ ४॥ यथापर्यायेण माध्ययनमपि, अतः प्रस्तुतं पर्युषणाकल्प इति कथ्यते । सूत्रस्य | पर्युषण प्रभा ॥૨૨॥ Page #224 -------------------------------------------------------------------------- ________________ पर्युषणा प्रभा आगमो- IN चादौ मङ्गलमुच्चार्यैवो देशसमुद्देशानुबानुयोगाः कार्या इत्यादौ । कृतं, धनं रक्षितं, स्वहारोऽर्पितः, नाम स्थापित, नगरघातको IN दारककृति- भावमङ्गलरूपस्य नमस्कारस्य व्याख्या-'नमो अरिहंताण'ति, व्यन्तरो नष्टः, सप्रासादस्य सङ्घस्य रक्षा जाता, जिनपूजा अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्वामरमासनं च । भाम- वसरे पुष्पमध्यस्थिततन्दुलसर्पदंशेपि अव्यग्रतया मावनासन्दोहे ण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥१॥ समारोहात् केवलं जातम् । नियमोप्येवं शास्ने, यदुत-यो ॥२१४॥ इति प्रातिहार्याष्टकरूपां पूजामहन्तीति अर्हन्तः, देवैर्भक्त्या यद्गुणं पूजयति ध्यायति च स तद्गुणो भवति । एते च तेषां करणात् , अर्हतां च तत्र रागाभावान्न वीतरागता- सर्वजगतोपि कल्याणकरसिकाः तत्त्वोपदेशकाः सुगतिमाक्षतिः । एवं तत्प्रतिमानां पूजायामपि न भोगित्वं, प्राक् र्गदर्शकाः स्वोनिःश्रेयसमार्गप्ररूपका कथं न विवेकिनां ध्येयाः भवे विंशत्या स्थानकैरहंदादिभिर्जिननाम्नो बन्धनात् यत् - पूज्याश्च ? । समवसरणे स्वर्गमर्त्यपातालेषु तत्प्रतिमा अपि प्रातिहार्यतीर्थप्रवर्तनादि स्यात्, तच्च धर्मफलमेव । योज- धर्मार्थिभिः पूज्यन्त एव । आगमोपि 'वंदणवत्तियाए पूअनमिते भूभागे जलच्छटादानपुष्पवर्षणस्वर्णरत्नादिप्राकारा- णवत्तियाए सक्कारवत्तियाए संमाणवत्तियाए बोहिलाभवत्तिदिरूपसमवसरणकरणं सर्वकल्याणकमहोत्सवकरणं च । याए निरुवसम्गवत्तियाए' इत्यावश्यके, 'हियाए खमाए तेषां कष्टुरनुमोदयितश्च महोदयायैव, जिनपूजायां च निस्सेसयाए' इति राजप्रश्नीयादिषु च । श्रावकाणां पूजायादृढभावस्य कैवल्यलाभोपि, यथा नागकेतोर्जातिस्मरणात् मारम्भबुद्धिस्तु साध्वभिगमवन्दनादिष्वारम्भबुद्धिवन्मिथ्याबाल्येपि प्राग्भवचिन्तितं अष्टमं कुर्वतो धरणेन्द्रेण साहाय्यं त्वजनिकेति। अर्हन्नमस्कारादिफलं च परम्परया सिद्धत्व । ॥२१४॥ Page #225 -------------------------------------------------------------------------- ________________ आगमो. द्वारककृतिसन्दोहे प्रभा ॥२१५॥ मिति । 'नमो सिद्धाण'। सकलकर्मक्षयेणानन्तज्ञानदर्शनसुख- | गुणवद्भयः आगमार्थदेशकेभ्यो जिनानुकारिभ्यः शासनधा- पर्युषणावीर्यमयेभ्य सिद्धेभ्यो नमोऽस्तु । कर्मान्तरेण जन्माभावात् रकेभ्य आचार्येभ्यो नमः । जिनेश्वरप्रतिष्ठितमपि तीर्थमासाधनन्तस्थितिमन्तस्ते। वैषयिकसुखस्य दुःखप्रतीकाररूप- | चार्यैरेव यावच्छासनं. नीयते दिश्यते प्रवर्त्यते वय॑ते त्वाद् आत्मस्वरूपबाधनेन पुगलरतिकारकत्वात् कटुकविपा- | उज्ज्वाल्यते. तृतीयभवे चावश्यं मोक्षगामिन इति कथं । कात् अशुभसंस्काराच न तत्र भावः । आत्मसुखं तु अनन्त- न नम्याः। सूत्रग्रहणादन्वेवार्थग्रहणं, तच्चोपाध्यायेभ्यः क्वमव्याबाधमस्त्येव । भविष्यत्कालवजीवानन्त्यात् सकलकाले- चिञ्चाचार्यपदादुपाध्यायपदं, समाधिकाराश्च प्रवाजनादिषु नाप्येकानगोदस्यासङ्ख्यमागस्याप्यमोचनात् न जीवानां | उपाध्याया आचारित्याह-'नमो उवज्झायाणं'। द्वादशाङ्गीभव्यानां व्यवच्छेदशङ्का । शासनाधिपं जिनं विनाऽन्ये स्वाध्यायादिपञ्चविंशतिगुणयुतेभ्यः सूत्रदेशकेभ्य उपाध्याजिनाः सकलाश्च सिद्धा गुणसंदोहवत्तया साक्षादुपकाराभा- येभ्यो नमः । न चोपाधिकार्यन्तरा शासनप्रवृत्तिरित्यवश्य वेपि पूज्या एव, गुणानामेव पूज्यत्वात् । एष च हेतुरपि ते नमनीयाः। अहंदाधुपदेशेन भव्यानां मोक्षमार्गप्रवृत्ती वक्तव्यः । अर्हत्सिद्धानां ज्ञानं पदं चाचार्योपदेशात् विशेषेण, | साहाय्यकमन्तरा नेष्टसिद्धिः, सामय्या एव कार्यजनकत्वात् , यत. सिद्धानां वाचोऽभावात् अर्हतां चात्मश्लाशप्रसक्तैन | साधवश्वोपदेशशिक्षणनोदनादिवैयावृत्यनिर्यामणादिभिर्बहूपस्वमहिमाख्यानं,बीजबुद्धिभिर्गणधरैर्जिनसाक्ष्येण कथनाच कारिणः इति सेनेवोपयोगिन इति प्रणमनीया इत्याह-नमो नानृतत्वशकेत्याह'नमो आयरियाणं'। प्रतिरूपादिषत्रिंशद्- | लोए सव्वसाहूणं'। विहाय गृहवासपाशं मोक्षसाधनपरा STREEn Page #226 -------------------------------------------------------------------------- ________________ ॥२१६॥ आगमो- मोक्षप्रवृत्तानां साहाय्यकर्तारः साधवस्तेभ्यो नमः । भवतया पापस्येति प्रणाशन इत्युक्तं । अनिष्टनाशहेतुतामुक्त्वा वा पर्युषणाद्धारककृति- अर्हदादीनां समानगुणत्वात् जात्यैव सर्वार्हदादीनां इष्टहेतुतादर्शनायाह-'मंगलाणं च सव्वेसिं पढमं हवइ मंग- INप्रभा सन्दोहे THI ग्रहणं, अत्र तु तारतम्यभावात् सवेंति विशेषणं । लति, सर्वमङ्गलानामाद्यत्वादेव समग्रे सूत्रारम्भादावेतस्यो। अहंदादीनां नियतक्षेत्रवर्तित्वात् साधूनां मेरुरुचकादिष्वपि चारणसिद्धिः । चतुर्दशपूर्विणामप्यन्त्याराधना एतदधीनैवेति M गमनात् लोक इति प्रोक्तं । जैने धर्मे हि मुख्यं साध्यं तेषामप्येष एव सारः । दध्यानयननोदनया दधिभाजना मोक्ष इति तस्य देशकाः, तं प्राप्ताः, तद्विवेचकास्तत्सूत्र- नयनोदनावच्चैतस्य पाठादर्हदादितन्मार्गश्रद्धानभावात् स्यादेव | शिक्षकाः, साहाय्यकारिणश्च नमस्कृता । यो हि यं साध- मोक्षान्तं फलं। ज्ञातं चात्र राजसिंहः सिद्धावटे यथा प्राप्ताः, यति स तत्साधनान्यादत्ते एव, तत् जैनानामवश्यमेते. सुव्रता वृष्टितः स्थिताः । गुहास्थिताद् विनेयात्तु, दमसारान् पञ्च नमस्कार्याः । श्रवणादिना यद्यपि तज्ज्ञानस्योद्भवः महात्मनः ॥१॥ पुलिन्द्रमिथुनं भद्रं पपाठाशठमानसम् । नमस्यात् , परं तद्गुणावाप्तिस्तु भक्त्यादिना तन्मयतायामे- स्कारं स्मरन्मृत्वा, जातो ना मणिमन्दिरे ॥२॥ राज्ञो राजवेति भक्त्याद्यपि मुमुक्षूणामवश्यं कार्यमेवैषां । फलोद्देशेन मृगाङ्कस्य, देव्याः कुक्षिसरोऽन्तरे। मराल इव सिंहेन, प्रेक्षावत्प्रवृत्तेराह-एसो पंच नमुक्कारी सव्वपावप्पणासणो' स्वमेन सुषुवे क्रमात् ॥३॥ राजसिंहः कलाशाली, सुमतेवेदनादिना यत्किश्चित् पापक्षयः स्यात् , परमेष पञ्चनम- मन्त्रिजस्य यः। सदा मित्रं स सिद्धादेर्यात्रिकात् पद्मस्काररूप. श्रुतस्कन्धस्तु सर्वपापप्रणाशकः, नाशोऽप्यपुन- | पूर्भवात् ॥४॥ पद्मासद्म नृपः पद्मादेवी हंसी शुचिप्रभा। | ॥२१६॥ Page #227 -------------------------------------------------------------------------- ________________ र तयाः पत्री आगमी ॥२१७॥ तयोः पुत्री युवश्रेणि-मादिनी प्राग्भवप्रियाम् ॥५॥ श्रुत्वा | भूत शिवस्य सः॥१३॥ राज्ञे उक्त्वाऽक्षतेनासौ, दान | पर्युषणा स्मृत्वा च प्राग्जातिं गमने प्रवणोऽभवत् । राज्ञा पुलो- | भोगांश्च मन्दिरम् । इदं चक्रे निशम्यातः, पोतनं पुरमागमत् AI. प्रभा द्वारककृति कविज्ञप्तेरादिष्टश्च गृहे स्थितौ ॥६॥ छायावत् सुमतिं लात्वा, ॥१४॥ अपूर्व क्षणमीक्षित्वा, पृष्ट आख्यमरोऽत्र भोः । सन्दोहे गच्छन् सुश्राव चैत्यगम् । आर्त स्वरं गतस्तत्र ररक्ष राक्षसा- | सुगतस्यात्मजोदूढा, श्रीमती परमाईती ॥१५॥ मिथ्यानरम् ॥ ७ ॥ पलादः स्वपलत्यागात् , तुष्टः साधक- | दृश स्वस्वस्रादिभ्रमितो घातनोद्यतः । न्यधाद् घटे महावेगं, कल्पनाम् । कृत्वा चिन्तामणिं प्रादाद् , गतो मित्राय तज्जगो | सर्प. स्त्रक तु नमस्कृतेः ॥१६॥ तदुक्तमार्हतं धर्म, स्वीक।।८॥ गत्वा रत्नपुरे रात्नी, जिनमूर्ति शमोद्धराम् । प्रसन्ना- त्यासो कुटुम्बयुक । वितेने महमुत्कृष्टं, निशम्येदं जहर्ष स्यां हेतिशून्यां, रहितां रामयाऽस्तवीत ॥९॥ सौवर्ण- | सः ॥१७॥ क्षितिप्रतिष्ठिते प्राप्तो, विलासादियुतं पुरं। | चैत्यकृत्पश्नेऽवोचत्तदर्चको यथा। यशोभद्रेण तनूजः, शिक्षितो | दृष्ट्वा पृष्टो नरोऽवोचद् , बली राजाऽत्र सबलः ॥१८॥ व व्यसनोच्छिदे ॥१०॥ परमेष्ठिनमस्कार, निर्धनः स त्रिद- | आरक्षणार्पितं नद्या, आनीतं बीजपूरकम् । आस्वाध लोलुपो A ण्डिनम् । श्रितः कृष्णचतुर्दश्यां, श्मशाने सशबो ययौ ॥११॥ घातेऽप्यानीत्यै जनमादिशत् ॥१९॥ वारके जिनदत्तस्या भीतः शवपदाम्यङ्गे, नमस्कारं स्मृति व्यधात् । त्रिदण्डि- | हनमस्कारसंश्रुतेः। व्यन्तरो वाप सज्ज्ञानं, फलं प्रेषीश्च । मन्त्रवीर्येणोत्थितं त्रिः शबमापतत् ॥१२॥ विशेषेण नमस्कार- सोऽन्वहम् ॥२०॥ सकलेऽपि पुरे हर्षोऽधुनेति तनिशम्य | स्मृतेः क्रुद्धस्त्रिदण्डिनम् । हतवान् स सुरः स्वर्ण-पुरुषोऽ- | सः । वसन्तपुरमायातोऽद्राक्षीत्सर्वान् नतौ परान् ॥२१॥ II ॥२१७॥ Page #228 -------------------------------------------------------------------------- ________________ पर्युषणा प्रभा पति IS ज्ञातं च नितशत्रोर्या, राज्ञी भद्रा रतिप्रमा । तस्या हारं | मृत्युभीतो नृपः पौर-युतश्चैत्यमिदं व्यधात् । स्ववृत्तान्तआगमो मुषित्वाऽदाद्, वेश्याय चण्डपिङ्गलः ॥२२॥ गृहीत्वा तं मथोदित्वा, मित्राय निर्गतस्ततः ॥३०॥ वने सुप्तं व्यधात् द्वारककृति | नृपश्चक्रे, शूलाभिन्नं मलिम्लुचम् । स्वनिमित्तां व्यथां युग्मं, विद्याधरीयमागतम् । औषधिभ्यां क्रमात् स्त्रीत्वं, सन्दोहे ज्ञात्वा, विमुच्यान्यनरान सका ॥२३॥ ग्राहयित्वा नमस्कारं, पुंस्त्वं च राजजन्मनः ॥३१॥ गतौ पद्मपुरे चत्ये, कृत॥२१८॥ निदान कारितस्तदा । प्रेत्याहं राजसूनुः स्यां, जातो नाम्ना स्त्रीत्वौ विमीलितौ । पुद्वेषिण्या समं रत्न-वत्या स्निग्धा पुरन्दरः ॥२४॥ वेश्याननान्निशम्याख्यां. स्वां जाति स्मृत- | च सा भृशम् ॥३२॥ परीक्ष्य तां निजं रूपं, वान् सदा । नमस्कारपरी जातो, राजासौ तदनु प्रजा ॥२५॥ स्तयोः । ज्ञात्वोदन्तं महादान-पूर्व तां दत्तवान मुदा ॥३३॥ नतेः प्रभावमसम-मिति ज्ञात्वा समित्रयुक। मुमुदेऽनुभवः आहूयास्थापयद् राज्ये, पिता सूनुं वधूयुतम् । स्वयं स्वीयः, पुष्टः कस्य न तुष्टये ॥२६॥ गतः क्रमात स प्रव्रज्यामादत्त, गुरोः श्रीगुणसागरात् ॥३४।। ग्लानी प्रतापमथुरां. यक्षायतनमध्यगाम् । मूर्ति स्तेनस्य नत्याप्ती, प्रवणां सिंह स्व-सूनुं राज्येऽभिषिच्य सः। आराधनां व्यधात् वीक्ष्य पृष्टवान् ॥२७।। अर्चकं स जगौ विद्धो, हण्डिकः सूरेः, पार्श्वे मृत्वा गतो दिवम ॥३८॥ रत्नवत्यपि तथा शूलया ललो । नतिं प्राग जिनदत्तास्याज, जलपानेच्छया मृत्वा, संगता ब्रह्मताविषे। च्युत्वा क्रमेण तो सिद्ध-मेष्यतो ततः ॥२८|| म्मरन् भावेन पश्चत्वं, गतः प्राप्तश्च यक्ष- नतिसंगतौ ॥३६॥ आस्तां भद्रं युग्मं, परं नागोऽपि ताम् । विकृत्य पर्वतं स्वीय, गुरुं व्यमोचयल्लघु ॥२९॥ नागेन्द्रतां नमस्कारप्रभावादवाप, सेत्स्यति च परत्रेति । ॥२१८॥ Page #229 -------------------------------------------------------------------------- ________________ आममां द्वारककृति सदो ॥२१२३॥ सर्वकार्याणामादौ स्मायें एव पञ्चनमस्कारः । कृतपञ्च | तं नमसंती' तिवचनात देवकृतेः प्राबल्यात् गुणनिष्पन्ननाम्नो विशेषनिर्जराहेतुत्वाच्च प्रायशः प्रस्तुतनाम्नैव निर्देशस्तत्र । स च भगवान् 'पंचहत्थत्तरे' हस्तोत्तरासु - 'उत्तराफाल्गुनीषु च्यवनादीनां वस्तूनां जातत्वात् पञ्चहस्तोत्तरो, 'हुत्था' अभवत् 'तंजहा'' तद्यथा 'उत्तराहि चुए चड़ता गर्भ वकंते' उत्तराफाल्गुनीषु देवलोकाच्च्युतः च्युत्वा च देवानन्दागर्भे उत्पन्नः । ( अपूर्णा ) नमस्कारः कर्षति कल्पं, ततस्तद्वयाख्या- 'तेणं कालेणं' तस्मिन् काले वर्त्तनापरिणामक्रियापरापरत्वहेतुः सर्वोऽपि कस्तत्रापि अवसर्पिण्या चतुर्थारकमान्ते तत्रापि 'तेणं समए' तस्मिन् समये, केवलिमात्रगम्यो हि समय इति सर्वज्ञमूलत्वमस्य, भद्रबाहु स्वामिनस्त्वनुवादकाः । विपलेनापि परः सहस्रान् क्रोशान शब्दस्य गत्यागती दृष्ट्वा न समयस्याश्रद्धानं, च्यवनस्य सामयिकत्वाच्च समयपर्यन्तानुधावनं । तस्मिन् केवल समये 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः 'भाविनि भूतवदुपचार' इति । भयभैरवेष्व- नमिउ नयनागिंद, नाभेयं सिद्धसागुठियरूवं । खरचलत्वात् परीषहोपसर्गाणां क्षान्त्या सहनात् प्रतिमानां यरमुणिजयसोमं इरियावहियाइ सासेमि || १ || देसेण जइवि पालनात् धीमत्त्वात् अरतिरतिसहत्वात् द्रव्यत्वात् वीर्यसम्प- गिहिणं, सामइयं इत्तरं किय तहवि । न लवन्ति पंडिया न्नत्वाच्च देवैः श्रमणो भगवान महावीर इति नाम्नः करिष्य इह. निरत्थयत्ता असुत्तुत्ता ||२|| तुन्भत्तो तुहऽवच्चं विसेसमाणत्वात् तथा नाम्ना प्रसिद्धः । पश्चाद्वा सूत्ररचनात् , देवावि | वयणिञ्जपहसमोयारी । अणवज्जजोगसेवणनिसे हमीहेइ साम ईर्यापञ्चाशिका (३४) ईर्याद्वापञ्चाशिका ॥२१९॥ Page #230 -------------------------------------------------------------------------- ________________ पर्युषणा प्रभाः सन्दोहे मागमो- इए ॥३॥ सावजजोगविरती, अणवज्जासेवणं तु सामाइयं । | सक्खं ॥११॥ संपुण्णा सामाइय किरिया चेईयवंदणा मज्झे। द्धारककृति-IKI आगममयं न मन्नइ, तुह भत्तो तेण तंपि तहा ॥४॥ वसहीए उ पमजणमुग्गहियं जं रओहरणं ॥१२॥ सामापुव्वापजं कप्पइ कप्पियकम्मो(प्पो)वमागमपसाहो । अणजुज्जतं यारिविसेसो जइ ते सामइएण संबद्धा। इरियत्ति किं मुत्ते गाढग्गहालयपरमत्थो ॥५॥ आवस्सयवित्तिमुहे, साहु- असग्गहु कत्थवि संबंधमविलढुं ॥१३॥ अणवजजोगसे॥२२०॥ समीवे पुरा कयस्स विही । सामाइयस्स जो तं साहसि वणरूवा इरिया जई य सा पच्छा । तो सव्वविरइपोसहकिं चिंतिया पुव्वं ॥६॥ आह ततो एताए गंता विहीए विहीइ किं कीरए पुब्बिं १ ॥१४॥ आवस्सयाइवयणं न य || त्ति फुड स सत्यमि | अन्नं च साहुपाढा भिण्णो पाढो- | सामाइयविहाणसंबद्धं । इरियादसकालियमहानिसीहाणं तं त्ति निद्दिसइ ॥७॥ तिविहेणं नमिऊगं साहू पच्छा करेई | कजं ॥१५॥ वित्तीए उत्तरज्झाण आयरिया सतिसूरिणो सामइयं । पज्जुवासामि अंत पाढं पढिऊण इति वुत्तं ॥८॥ आहू । चउवीसत्थयपढणं सामाइयकरणो पुव्वं ॥१६॥ किंचुत्ता आवस्सगपमुहे सत्थंमि पुवकालेणं । सामाइयस्स | आवस्सयाहिगारा न य तं साहूणमुद्दिसिय भणियं । रिया मुत्तच्चारेण संजुत्ता ॥५॥ न य कत्थइ सामइए फुडमणियंपि न मनसि पुव्विं इरियापडिक्कमणं ॥१७॥ संबद्धा भासिया तहि इरिया। जं तउ पच्छा इच्चाइ- पुच्विं इरियाऽभावे न सुद्धकिरीयत्ति आह वित्तिकरो सद्दपारंभिया भणिया ॥१०॥ इरिया पढमा गुरुणो वंद- (हरिभद्दो)। इरियापडिक्कमणे फलमिइ बयणं महानिसीहे णहेउ तह पढणहे । आणंतरियं तस्सेव सव्वथवि दीसए ॥१८॥ सामनविसेसत्तं उस्सग्गववायया य नहि बच्चा । Page #231 -------------------------------------------------------------------------- ________________ ईर्याद्वा आगमो বাহিঙ্কা द्वारककृति मन्दाहे तहाऽपरिहारा तव्वयणुदेसनिच्चलया ॥१९॥ नय कत्थइ | लंभो। गिहिनदियाणुगारी विसेसविसया हि तव्वाया ॥२७॥ सामाइयमित्तबद्धेरिया फुडं कहिया । न य फलसुद्धिसमत्थ- | मन्नइ मणीसिणुत्तं सीसेणं गुरुवओ समग्धवियं । तेणऽणुओगो णमसेण वि किं विरुद्धवओ ॥२०॥ सामइयं किं चेरिय- | दिट्ठो न सो पुरा गुरुकओ जम्हा ॥२८॥ इरियं पडिक्कपुव्वं जं गच्छवासिणा विहियं । तं बहुमयं च जइ ते | मियत्ति वयणं बंदणपढणपडिबद्धं । पुव्युत्तरकिरियाओ पगरणकरणं पओमहणं ॥२१॥ अहिगारिविसेसाओ सुत्तं | सामइयं पुणकिरियं तु ॥२९॥ सव्वत्थ साहुमूले पोसहजं तिरियजाइणोऽणेगे । हाणाइ विणा पडिमं जिगिंदचं- | सालाए वा विहेयव्वा । इरियत्ति सत्थवक्कं तं किं सामाइय दाण पूर्वति ॥२२॥ अन्नण विहियमवहाणेसु उवजीवइ जणी | विहडे ? ॥३०॥ सक्खं चेइयवदणमिरियारहियं नमुत्थुणंसव्वा । अन्नह वंदणहीगो सव्वा ते पुव्वविहियविही॥२३॥ ति वओ। दद्रुणुक्टुिं तमि सेति किमजुत्तमरिहाणं ॥३१॥ नवकारुवहाणे वा न देववंदण उस्सग्गपमुहविही । तदिगबो- | वंदणसज्झायट्ठोऽऽवस्सयपभिईसु ईरिया इरिया । न मिहोतेण हियवइणो कहं व आवस्सयाइविही ॥२४॥ न य कोवि विरोहो लेसेणेक्केण विहियाणं ॥३२॥ सामाइयस्स पाढो तुम हिच्चा खरयर ? सामाइयं विणा इरियं । कुणइ तओ तं इरियापुबुत्ति जइ न किं करणं । पाढो तस्सत्ति जइ सो | सम्म वियार सुत्ताण परमत्थं ॥२५॥ जं बुच्चइ गहगत्थेण इरि- | विणेरियं णेव सो कप्पो ॥३३॥ आयारपईवाइसु खरयरवयाणुत्तत्ति तं महच्छरियं । जे आवस्सयविहिएणुत्ता पडिलेह- यणस्स दंसणं जं तं। उवठंभेत्ता नेयं सत्थे वेयाइवयण व पमजणए ॥२६॥ अत्यो गमणनिवित्ती इरियाए नेव तेणुवा- | ॥३४॥ गणहरसड्ढसईयं वयणं तुम्भचएहि जं लत्तं । तई ॥२२॥ Page #232 -------------------------------------------------------------------------- ________________ INN ईर्याद्वा भागमो. बारककृतिसन्दोहे पञ्चाशिका ॥२२२।। सणओ कुद्धो समुदाओ गालिपउणो ते ॥३५।। मुणिसुंदर- परावत्तिओ मोहा ? ॥४३॥ न य खरयरुत्ति णाम पुचि गणवइमुह आयरिया जिणपडिमपूयाए। रोहगमणंतसंसार- बारससईइ कत्थवि य । न य साइ सहसवरिसे पत्तणे दुल्लजगं फुडतया विति ॥३६॥ किं जाव य जिणदत्तो जाओ भोऽवि निवो ॥४४॥ सगतीसहिएक्कारससयंमि जिणवल्लताव रयस्सला वणिया। अणिययकाले जाया नेव य पडिमा हस्स वरभत्तो। णेमिकुमारो लिहति तग्गच्छं कुच्चपुरिजं न किं दिव्वा ॥३७॥ अन्ने आयरिया वा वियक्वणा सास- ॥४५॥ न य जिणवल्लभगणिणा सग्गंथे खरतरत्तमक्खायं । णाणुगा वा णो। जिणवल्लभकल्लाणगछक्कं व निसिद्धमेयपि अइखरजम्मं को वा अल्लियइ सयंमिसंतं वा ॥४६॥ तवगण॥३८॥ मिच्छेहिता रक्षणमसकमजाण भावि गुरुणा। नाम सक्खं कम्मग्गंथस्स वित्तीइ आह । सिरिदेविंदायरिया लोभा उवगरणाणं पञ्चजंतीण बाहुल्ला ॥३९॥ तकालमत्तः जे तक्कालंमि सहगामी ॥४७॥ न जिणेसरबुद्धिस मुत्तो जुवइपवजानिसेह तप्पभवो। न पराभवोऽत्थ गच्छे आयरिया खरयरत्तमक्खंति । जिणचंदा जिणभद्दा गुणचंदा विक्कमपुरियन्नगच्छव्व ॥४०॥ जिणचंदणामधारी गेहेणदित्त- अ उवज्झाया ॥४८॥ नाभयदेवायरिया न वद्धमाणा पए मायरंतो उ । मजउं जं जिणवल्लहू कहेइंतं कुच्चपुरिज्जं ॥४१॥ ठिया तेसि । जिणवल्लभजिणदत्ता वि य न अक्खंति खरयरयं न य कत्थइ गंथेसं पभावया सूरिणो अभयदेवा। खरतर- ॥ ४९ ॥ जिणदत्तावच्चेहि कल्लाणगछक्कपमुहअविहीसं । गच्छ आह गट्टे जिणदत्तकयमेयं ॥४२॥ पट्टावलीइ पाढो निरएहि तट्ठावणहेउं सव्वे खरा ठविया ॥५०॥ खरयरनाम पडिकमणदीवियाइ तह पाढो । जिणचंदजोगधारेहि न कि सत्थे न संसियं कत्थई महप्पस्स । णामं तवृत्ति तवगुणस १२२२॥ Page #233 -------------------------------------------------------------------------- ________________ आगमो मनिए सत्थनिउत ॥५१॥ एयं वत्थुनिरूवणहे गाममि | पुणो तेसि । दरिसे पोसहकिरिया पावा दोण्हं तु किमु Ni जयसोमद्वारककृतिघेटिए रइयं । आणदेण महोदयतवोगणोदयमहिच्छेण ॥५२॥ सच्चं ? ॥ ५॥ सीलंगायरिएहिं एया चउमासिसंजुया 14 सिक्खा सन्दोहे AAI इतीर्याद्वापश्चाशिका समाप्ता। गहिया। ता अन्नपुणिमासु पोसहकरणं न पुण्णपदं ॥६॥ दसणनाणचरित्ते तिहयो हरिभदसूरिसंदिट्ठा। तासु चरि॥२२३॥ जयसोमसिक्खा (३५) त्ततिहीओ नियमा आराहए सड्ढो ॥७॥ जह असणाइणि संते साहु अदाणे वयस्स अइयारो । जह वा संकाइकरणे णमिऊण नमोहं वीरं सासे खरयरजयसोमं । पोस- सम्मत्ताईणमइयारो ॥८॥ तह अट्ठमाइतिहिमुं पुष्णपोसहहविहीइ तव्ययणविन्भमं गिरसि मुत्ता ॥१॥ जयसोमो विहाणविरहेणं । पोसहवयाइयारो विहिचरिए सव्वहिं सिद्धं जिणचंदाभिहाणखरयरमणीसवयणाओ । गच्छकयग्गहगहिओ ॥९॥ एवं न नियमवक्काणिमाणि ता नन्न तिहिसु पडिसेहो । विब्भलवेसाणुकरणरई ॥२॥ पुचि विहिचरिएहिं पोसह- पोसहकरणे पत्तो नेवं पावाय तकरण ॥१०॥ तत्तत्यभासकिरियं भणेइ चउतिहीसु । अन्नासु अविहिदोसं भणि- मज्झे वित्तीए पडिवयाइमहिगिच्च । पोसहकरणमणियमा ऊण निसेहए पावा ॥३॥ तत्थुदिट्ठा कल्लाणगतिहयो अखंति फुडं तु आयरिया ॥१शा वारसवएसु उववासेणेव संमया जेसिं । तेसि कल्लाणतिहिसु पोसहकिरिया कासणमाइ पोसहसरूवं । सव्वेसु मयं तुज्झवि किमपव्वभवे पावा ॥४॥ जे कल्लाणगतिहियो बिति उद्दिट्टया। करणस्स पडिसेहो ? ॥१२॥ किमपन्वे उववासो सरीरस ॥२२३॥ Page #234 -------------------------------------------------------------------------- ________________ बागमो. ॥२२४॥ ISI कारवजणं बंमं। अव्वावारी आसवदारं तत्तत्यसदहणं | पंचदसी चोइसित्ति त णेव । पडिकमणत्यं वुत्तं अभिम्गहे जे II जयसोमः ॥१३॥ विट्टलिया बंभणिया तुरुक्किमइसेइ इइ कओ सच्चो । न वच्छरियं ॥२१॥ आयरिएहिं सद्धिं न सिया वसही || सिक्खा द्वारककृति RI आभाणओ तए ज पुष्णिमपक्खि ठर्वतेण ॥१४॥ पुण्णिम- | सिया तो उभयं । अइरित्ता लोयभिग्गहकरणे तिहिदुगे सन्दोहे दिवसे पक्खी जइ तो किं ताओ तिणि अक्खाया। पाढो ॥२२॥ किमभयदेवा आयरणं न य मभंति पक्खिए चउमासीपव्वनियया बिइयंगे सीलसरीहिं ॥१५॥ नहि जइ ते । मन्नति तो तिहिदुर्ग किं न सकप्पणा सेया ॥२३॥ । सव्वामावासा महकल्लाणगवई तओ पक्खी । जइ न चउद्द- तित्योगालियवयणं पक्खियदियहमि चउविहो संघो । गच्छ- II सिदिवसे सड्ढाणं तो न तप्पोसो ॥१६॥ अष्णदिण- विसेसे रूढ़ चउमासिदिणे य पक्खिययं ॥२४॥ एवं पोसहस्स खेवे पजोसणविहाणेऽवि। पोसहकरणे पावं. च तिणि चउमासियाणि पुचि कया उ रागासु ? तत्तग्गंथेहिं कंथुत्ती ॥१७॥ सूरियपन्नचीए अणुसरणे आगमवयणाऽऽइण्णा चउद्दसीएत्ति सयलंसं ॥२५॥ पक्खियस्स नणु पक्खी। राउठ्ठितिहते पक्वंतो णेव जयसोमो सगणग्गहगहगत्थो विविहसत्थाणं । पाढा कय- 4 संज्झाए ॥१८॥ दिवसस्स य राईए वासस्स य अंतिमे हि मजायादंसीति कहं वियाणाइ ॥२६।। अवयरणं सव्वत्थ वि DI | नणु भागे । पडिकमणा कायव्या देसियराईयवच्छरिया॥१९॥ कयमज्जायत्थमुइयमवि नेक्खे। जयसोमो रविसरिसं INI न य पक्विएण चउद्दसी वष्णिया कहिंवि सत्थे । परिहारो | कहमिहरा बेइ किइकालं ॥२७॥ किं न तर्हि चिय IN दोण्हमेव पक्खी कि चोदसी णेव ॥२०॥ पंचासगस्स वयणं | दिडं जावज्जीवाणणुव्वयाणित्ति । दिढे धारणकालो न ॥२२४॥ Page #235 -------------------------------------------------------------------------- ________________ आगमो द्वारक कृति सन्दोहे ॥२२५॥ करणकालोति किं न मयं ||२८|| किं चेमे सत्थयारा । एत्थं दाणनियमो भवे दिवसबद्धो । पडिनियय दिवसकज्जं तेणुइयं सत्थगारेहिं ||३७|| एवं न पव्वसद्दस्स न पडिनियओ दिणो हवे वत्ता। दिणसंबद्धो किंतु पडिनिययदिवस सहो अत्थो || ३८ || सामइए देसावगासिए य एवं निसेहु पत्तट्ठो । पडिनिययदिणस्स जओ मुहुत्तपहराइमाणा ते ॥ ३९ ॥ इत्तां च्चिय सामइए पोसह जुत्ते न जावनियमत्ति । पाढो कड्ढइ किंतु जावपोसंति सव्वेसिं ॥४०॥ पोहच क्खाणे अहो य रत्ती य उभयमाणजुओ। पाढो न. प. गदितसपो सहवयमुच्चए गच्छे ||४१|| पडिमडियसड्ढाणं न पोसहो पव्वियरदियहेसु । इत्तो चे पडिसेहोऽनेसि तो किं न बंभेवि ॥४२॥ आवस्सयपमुहे भणिओ सव्वाति दिवस राहमिओ । जं पोसहोत्ति सो माणमेइ न दिणदुगाइमयं ॥ ४३ ॥ जं नंदयारमाई अट्टमभत्तेण पोसहं सत्थे । अकरिंसु तत्थ अट्टमभत्तेण विसेसिओ पोसो ॥ ४४ ॥ अटुमिचउदसाईभणणं तप्पव्व नियमकहणाय । न य अट्ठमीचउदसिमिलिया । मुक्खा दिट्ठीइ तस्स जं वक्खा । पव्वत्ति लहुयसदे आहू पणियय दिवसन्ति ||२९|| किंचन्नं सव्वत्य वि वक्खाणमि णं फुडं कयं दिट्ठे । पइणियय दिवसपइदिवसाण किं तत्थ सूरिकयं ॥ ३० ॥ एगदिवसंमि बहुसो जं किज्जइ पइदिणकिया ताओ। एगदिमि उ एक्कलि पइणिययदिवसकिई सा उ ||३१|| संतेवि फुड एवं वक्खाणे पव्व अत्थकरणत्थं खरयरखराण दिट्ठी बहइ वावरेसिं तु ॥ ३२ ॥ किंचनं पव्वे समत्थपोसहकरणमुदयकरं । अतिहीण संविभागो पयरे किं सुहासुहओ ? ।। ३३ ।। चुण्णीए वित्तीय नियमा नियमा निसिया सक्खं । पारणए दाऊणं भोयणमुवदंसियं नियम ||३४|| अने पुण दिसु दाउ पारेइ पारिउं देइ । एवं सव्वदि खा अतिहीण दाणवयं ||३५|| एव न पव्वनियमो न य पव्वुत्तरदिणस्स नियमो य । अतिहीण संविभागे किमनहा दाणम दियहं | | ३६ || तत्तत्थो पुण ईर्याद्वा पश्चाशिका ॥२२५॥ Page #236 -------------------------------------------------------------------------- ________________ A भागमो. KI बारककृतिसन्दोहे केणावि संभवइ ॥४५॥ पव्वुत्तरदियहमि सड्ढो पारेउमीहए। पमुहे तेसिं पडिणियदिवसपडिसेहो। पइदिणकत्तव्वा ते ईर्याद्वापोसं । आएसे कि साहू भणेइ पारेसु तं नियमा ॥४६॥ कहिया न पडिणिययदिवसत्ति ॥ ५४॥ पइदिणकत्त বস্নাহিঙ্কা उस्सग्गाइविहीए नेवाएसो गुरूण पारणए । इत्थं तुह सावजे व्वस्स उ अत्थो तत्थेव दंसिओ सक्खं । उच्चारिजंति नियमाणुमईयकरणं च ॥४७॥ न य कत्था गीपहिं संवि- पुणो पुणो न तहा परे दिवसे ॥५५॥ पइदिणपडिग्गेहिं निवारिओऽपव्वे। पोसहविही विसेसा विहिओऽन्न- नियदिणा विरुद्धअत्था मया दुवे सदा । पइणियतमासु वि तिहीसु ॥४८॥ अटुमिपमहतिहीओ पढम लवि- यत्थो पव्वं जइ पदिणसद्द पब्बियरे ॥५६॥ अदुमपोसऊण गुणो वि उद्दिष्टा । कल्लाणत्था गहिया पुणो वि उवहा- हगहणे पव्वं सामनओ विनिद्दिढ़। पब्वाणं नहि तितयं णसंजुत्ता ॥४९|| न य कत्थई तुह इट्ठा एया तिहओ गीएहिं न य पब्बेमुत्ति कवि य ॥५७॥ भत्तपरिचाओऽविर परिगणिया। न य परिगणणाभावे हवइ णियमा णया सत्थे पोसहतया समक्खाओ । सो ते मआ अपव्वे बंभाइहिं धारो ॥५०॥ न य कत्थइ छेएसुं अपव्वपोसह विहाण- किमवरद्ध ? ||८|| पचक्खाणं पढमे दिवसे जइ छट्ठमाइ पच्छित्तं । निद्दिट्ट सइ एवं निसेहणं मिच्छरूवं तु ॥५१॥ ते न मयं । पासहसालपवेसे अट्ठमभत्तग्गही कह णु ? ॥५९।। जइवि य पडिणिययत्या दिणबद्धो दंसिओ जो नियओ। कोडीसहिए अट्ठमकोडीमिलणं सुए समक्खायं । एवं तंपि दिवसो तत्थत्ति न पुणो पव्व अत्थो भवे तस्स ॥५२॥ न मिलइ गहपरिणामाण भिन्नत्तं ॥६०॥ निच्च तु छट्टकामी जइ पुण सोणुमओ ते कयन्गहातो नपव्वदियहेसु । सामाइयदे- अट्ठमगहणं करेइ इइ दटुं। को विन्भमो तवस्ती वड्ढइ तं न उ सवया हवंति कइयावि कायव्या ॥५३॥ ज आवस्सय- तइयदिवसे ॥६१।। पञ्चक्रवाणं णागयकालीणं सव्वसत्थप- INI --- -- --- Page #237 -------------------------------------------------------------------------- ________________ आगमो दारककृति सम्दोहे ॥२२७॥ रिद्धिं । तं तुह अईयविसयं छट्टाई जइ वियाइदिणे ॥ ६२ ॥ तव उस्सग्गे चउतीसभत्तपज्जंतचितणं द । मन्नसु पञ्चक्खाणं छडाई पढमदिय ||६३ || सामायारिपवृत्तं पाणगसुतं विरोहमावहइ । न उ जं चउमासीए तयभिग्गहवं पढमदिहे ॥ ६४ ॥ पियइणुतत्तव पाणं किमजुत्तं परं परं सुद्धं । भत्तपञ्चक्रलाई अविय पियह पढमाओ || ६५ || पढमबि - इयाइ नुत्ता एगबिआई चउत्थछट्टाई | छम्मासियउस्सग्गे तमि भन्ने विसमणरो ||६६ || अइयस्स निंदणं संवरो य पडुपन्नकालिओ एस्स । होइ य पच्चक्खाणं कहमेगाइयदिणेऽईए || ६७॥ चाउमासिए य वरिसे छट्टमकरणमेगादियहमि । न वि चे पच्चक्खाणं दुगाइदिवसाण होइ समं ॥६८॥ छट्ठट्ठमाइभंगे पच्छित्तं पोव हुअ कइयावि । गामाभावे सीमा रुक्खाभावे य णो साहा ॥ ६९ ॥ किंचाभयदे वसूरी खरयरएहिं मओ स गच्छे। चात्थाईणं अत्थे चउत्थ छहं तु भत्ताणं ॥ ७० ॥ चायं वयंति पयडं सयंमि बिइयं मि पढमउदेसे । छाई पइण्णाए विणा ण छट्ठाइ अंतक्खा ॥ ७१ ॥ .इतिसिरिजय सोमसिक्खा ।। दुष्प्रतिकारविचारः (३६) गर्भस्थिता यो जननीकृपायै, निरेजनोऽस्थात् क्षणमाप्त बोधः (करणं निगुह्य ) । मातु ( पितुः ) विषादे कृतवान्प्रतिज्ञांगृहोषणे वीरविभुर्य जे( यात्) तम् ॥१॥ इष्टं समैः सुखं पूर्ण, दुःखलेशाकलङ्कितं । गतेच्छं तन्न निर्वाणादन्यत्रेत्यनुवन् जिन्ाः ॥२॥ निर्वृतिवैक्रियाङ्गे न नौदारिकमयोनिजं । न सम्मूच्छेनजं चालम्भविष्णु मोक्षसाधने ॥ ३॥ ऋते मातुर्गर्मजानां जनिर्जातु न जायते । नाजातस्य भवाध्वाप्तिस्तां विनापवृणक्ति कः ॥४॥ यद्यपीह भवे पूर्वे, मानुष्यं | दुष्प्रतिकारविचार: ॥२२७॥ Page #238 -------------------------------------------------------------------------- ________________ भागमो. द्वारककृतिसन्दोहे ॥२२८॥ नृभिरर्जितम् । दानरुच्या गुणैर्मध्यैर्वनद्भिर्मानुषायुषम् । | विरागिणां । मोक्षाङ्गे विनये दृष्ट्वा, ह्येवं कस्ताम पूज- दुष्प्रतिकार ॥२॥ तथापि न फलन्तीह, कर्माणि साधनैर्विना। येत् ॥१३॥ न च योऽध्यक्षसिद्धां ना मन्येतोपकृति भुवि। IN विचारः अन्तरा जननी तातं, साधनं न नृजन्मनि ॥६॥ मातु- | मात्रादेः स कथं सूरिमुखेषु विनयी भवेत् ॥१४॥ स्त्रीणि पितुस्त्रीणि, स्मृतान्यङ्गानि वाङ्मये । मुख्यानि अत एव जिनो वीरः, पित्रद्वेगनिरस्तये। गृहे दीक्षामतानि कायेऽस्मिन् , ध्रियन्ते च भावधि ॥७॥ यथोप- पेक्ष्यास्थादष्टाविंशतिं वत्सरीम् (रान ) ॥१५॥ न्याय्या च साः देशः सूरीणा-मागमो गणधारिणां । तीर्थ तीर्थकराणां च, परिव्रज्या, या तदाज्ञान्विता भवेत् । पूर्णाः कृतज्ञता निमित्तं मोक्षगामिनाम् ॥८॥ तथैवेदं वपुर्यावन् , मोक्षं तस्य, स एव धर्मभाजनम् ॥१६॥ यस्तु न विनयं हेतुः क्षयेहसां । मातुः पितुः प्रसत्तिस्तन्न सामान्या धते, तेषु गेहेषु संवसन्। स दीक्षितो विरक्तो वा, जिनादिवत् ॥९॥ अतश्चरणचर्यार्थ-मपीष्टानुमतिस्तयोः । न स्यान् निःश्रेयसास्पदम् ।।१७॥ त्रिसन्ध्यं यो नमस्येत्तान्, अन्यथात्महिते साध्येऽनुमत्या किं प्रयोजनम् ? ॥१०॥ पोषयेच्च यथाविधि । युजित विनयं तत्र, मत्वा पूजास्पदं कारणे जिनचैत्यस्या-धिकार्यपि च तन्मतः । स्यात्त- महत् ॥१८॥ यो गार्हस्थ्येऽपि नैवं स्यात् ,स व्रतेघद्यतोपि हि । स्यैव महादान-माभ्यां योऽनुमतो भवेत् ॥११॥ श्रद्धान- शङ्कनीयो भवेत् साधोविनये साध्यसाधके ॥१९॥ साध ज्ञानचरण-रूपरत्नत्रयास्पदम् । जातोपि तन्नमस्यो नान्वि- गृहीतदीक्षाणां, विधिर्य उपस्थापने । तत्र तोक प्रथमं स्थाप्यज्यतां हेतुरत्र भोः ॥१२।। रत्नाधिकोपि नो पुत्रो, वन्यस्तेषां श्चेद् वप्ता मन्यते तकत् ।।२०॥ यत्तु प्रोक्तं क्वचिद् विज्ञः, 1 ॥२२८॥ Page #239 -------------------------------------------------------------------------- ________________ सन्दोहे भागमो. A शास्त्रेषु त्यजनं तयोः। ग्लानौषधीयदृष्टान्ताच्चरित्रेष्वपि | सदामुकौ ॥२९॥ न च यद्दीक्षितैर्वन्द्यौ, सेव्यो वा तत्र दुष्प्रतिकारद्वारककृति- केषुचित् ॥२१॥ तत्सर्व ममतामूढ-मातापित्रोरबोधने । कारणं । असंयतत्वानुमतिः, प्राग्निषिद्धा च सा त्रिधा ॥३०॥ विचारः स्वीकृत्य विषमावस्थां, लोकोत्तरपथादृति ॥२२॥ नैव- | जनुःफलं प्रतिज्ञातपालनं निखिलस्य यत् । प्रतिज्ञापि च मेव च तत्त्यागस्तत्रापि सूरिभिर्मतः । किन्तूपाये कृतेऽबोधे, निवृत्यै, सर्वसावद्ययोगगा ॥३१॥ सरिमुख्यास्तु निर्वाण१२२९॥ निर्वाहे स्वस्थतान्विते ॥२३॥ चरित्रषु द्विधा दीक्षादातारो- | साधनाः पापनिर्वृताः। वैयावृत्त्यादि तत्तैषामपवर्गनिबन्धs जिनेतरान् । आद्या औषधवज्ज्ञास्तद्रोगेष्विवेह कर्मसु | नम् ॥३२॥ अत एव मतो माता-पितराविह जन्मनि । ॥२४॥ तदालम्बनमन्येषां, न तेऽग्दृिष्टिसंयुताम् । परे- दुष्प्रतिकारौ मरिरिहामुत्रापि तत्तथा ॥३३॥ क्रियेत प्रत्युप- | प्यतीन्द्रियज्ञानाः, प्राग्वन् नान्यावलम्बनम् ॥२५॥ तथावि- कारः, सर्वेषां धर्मबोधनात् । ते जातु धर्मभ्रष्टाः स्यु न्यदुःखाधास्तथाकार्यन्ये तन्नावलम्बन । न च कुत्रापि तस्या- | वतारणात् ।।३४॥ त्रिसन्ध्यं नमनान्मातुः, पितुश्च प्रत्यहं पदोः। M गस्तृणवच्छास्त्रसम्मतः॥२६॥ आलम्ब्य तीर्थकज्ज्ञातं तदव- लब्ध्वा धर्माहेतां प्रेत्य, मोदते प्राज्यसोख्यभाकू ॥३५॥ श्रावं शिवाचा नीट तपजायोनी श्रावं हर्षवादिप्रणीतां, दावं दावं दुर्विनीतत्ववल्लीं। स्मारं स्मारं 21 ॥२७॥ दुष्प्रतीकारिताम्नाता, तयोर्गणभृताऽऽगमे । ततस्त- मातृपित्रागुणालिं, घने घस्रे पूजयेत्तौ वृषार्थी (परोना) ॥३६॥ II योरवज्ञाता, स्यात्कथं सूत्रसाधकः ॥२८॥ न चर्ते साधनं : नवसार्यो वरपुर्यां कमठासुररोषवह्वयधिगतविशोधिः । शास्त्रा-दपवर्गाध्वनीप्यते । तद् गृहस्थैः परं पूजास्थानं, लोक्यौ भानामा - अनिमिषदर्शनवद्भिर्मयिप्रसन्नश्चिरं महितः ॥३७॥ ॥२२९॥ Page #240 -------------------------------------------------------------------------- ________________ श्रमणध आगमोद्वारककृतिसन्दोहे मसहस्त्री . ॥२३०॥ . श्रमणधर्मसहस्री (३७) धर्मों मङ्गलमुत्कृष्ट-मित्युक्तं दशकालिके । शय्यम्भवैः सूरिखस्तत्र धर्मो विचार्यते ॥१॥ मुक्तिनिक्रियाभ्यां स्या-दिति जैनागमे गिरा। तत्र ज्ञान क्रियाहेतुः, क्रियासाध्यं शिवं यतः ॥२॥ बन्धाभावानिर्जरायाः, स्यान्मोक्षस्तौ च सक्रिये। संवृतिनिर्जरा चेमे, विरतिर्विविधं तपः॥३॥ अत एव भिदा धर्मे, मताऽहिंसा यमस्तपः। धर्मोऽत्र श्रमणस्योक्त, इत्याहुवृत्तिकद्वरा ॥४॥ संवरो निजरा चास्मात्, स्वरूपं साधुरूपिणः। हिताप्तिस्थैर्यसन्धानान्यस्मान मङ्गलमित्यतः॥५॥ भावनानां क्रमस्तस्मात्तिसृणां मत आगमे । आश्रवे संवरे चैव, निर्जरायां च सत्तमैः ।।६।। नाज्ञातानां भवेद्रोधो, शानमादौततः क्रिया। यथा तथा न चेद् ध्याता, आश्रवः संवरः कुतः ॥७॥ अनिष्टानामाश्रवाणां, चेदनिष्टिः स्फुरेघृदि । चेतस्तदेषां रोधाय संवरोऽन्वेति सात्म्यतः॥८॥ यथार्या निर्जरा तेषां, गजस्नानसमा न या। ये नद्धा संवरेणैषां, यथाजौ वर्मभृद्भटः ॥९॥ अत एव मतं शास्त्रे, तपः स्थामं तु संवरात् । अहिंसाऽऽश्रवरोधेन, संवरात्मा तु संयमः ॥१०॥ निर्जरा तपसो रूपं, तत् त्रिक भावनामयम् । आत्मस्वरूपवेत्तृगा-मव्याबाधपदार्पकम् ॥११॥ अशुच्यन्ता भावनास्तु, स्युरमेध्योत्करेऽपि च । श्रद्धानेऽप्याश्रवादीनां, यतस्ता न बहिःश्रिताः ॥१२॥ अतो निषिद्धमाप्तेशे-रमेध्योत्करजीवगं । धर्मवृत्तं सानुबन्ध, यतो मुक्तौ न तन्मतिः॥१३।। अतो न सिद्धिपर्यन्तां, भावयेल्लोकसंस्थितिम् । बोधेदुर्लभतां मोक्ष-फलां धर्मस्य शस्यताम् ॥१४॥ तदेवं भावनापट्कं, नामध्ये वास्तवं भवेत् । देवे गुरौ तथा धर्मे, स्थास्वादि त्रयमिष्यताम् ॥१५॥ तीर्थकुनाममाहात्म्याजिनः ख्याति सभापुरः । क्षान्त्यादि दशधा धर्म, श्रोतृसत्त्वानुकम्पया ॥१६॥ भ्राम्यन्ति जन्तवो भीमे, भवाब्धौ कर्मनोदिताः। ॥२३०॥ Page #241 -------------------------------------------------------------------------- ________________ आगमो श्रमणध द्वारककृति मंसहनी सन्दाहे ॥२३॥ : पुरा भवेत् ॥२३॥ जीवितान्तकरी पीडा तत्कपायात् क्षयस्तस्मादादो तस्य प्रगीयते ॥१७॥ विनयश्रम्भनिलौल्य गुणाः स्युः सजनोदितात् । न रोचतेऽद आराणां वैरं तस्मान्मुखे त्यजेत् ।।१८।। स एव विरतो वैरान, भवेद्यः स्यात्परः क्षमी। आदो धर्म जिनः ख्याति, क्षान्तिरूपं नृणां हितम् ॥१९॥ क्रुधो वैरं ततः क्लेशस्तत आज्यादिसम्भवः । भवानुबन्ध्यतो बैरं, तस्मात्क्रोधो भयङ्करः ॥२०॥ अव्यवहार्येष्वपि क्रोधः, प्रचरेन तथा परे । कषायास्तदसौ सर्व-निग्राह्यो दोष्मतां मुखे ॥२१।। बाह्यवस्त्वाश्रितः क्रोधो, मानाद्यास्तु विचारजाः । तन्निग्राह्यः पुरा क्रोधः, सुनिग्राह्यो यतः सकः ॥२२॥ कर्मणामावलौ तावदादिमा पठिता क्रुधा । कषायाणां हतौ शान्तो, क्रुधः शान्तिः पुरा भवेत् ॥२३॥ सदेशजनसम्बन्धि-वर्गसङ्क्रामिणी क्रुधा । भवान्तरे च स याति, यथा रावणलक्ष्मणौ ॥२४॥ वरेण कमठः पार्श्वे,महावीरे च गोपकाः । जीवितान्तकरी पीडां, न चक्रुः किं क्रुधोद्धताः? ॥२५।। क्रोधोऽन्यजीवितान्त्येक्षी, न चान्यान्तेन शाम्यति । भवभीतास्ततो जीवा !, जिन आह त्यजन्तु भोः ।।२६।। रागोक्षिण KN स्फुरण घ्राणे, कम्पनं चौष्ठयोर्द्विके। गले शोषो हदि प्लोष-स्त्रुटिः कव्याम्पदोश्चलिः ॥२७।। गतौ तैक्ष्ण्यं स्वरे चौग्य, चित्त ऽत्याकुलताऽधमा । काये तापोऽशनेऽनिच्छा, पाने न पयसो गिलः ॥२८॥ तापे जीवे रुचिः सर्वस्मिन्मात्रादावपीहिते। न ह्यग्निदग्धुमुद्युक्तो, भेदमीक्षेत कं चन ॥२९॥ न लुब्धानां प्रतिच्छन्दे, न मायिनां न मानिनां । रौयं यथा कुधाsध्मातकायानां सर्वसाक्षिकम् ॥३०॥ आदर्श मुखमीक्षेत, लुब्धो मायी मदाविलः। स्वरूपस्थं विरूपं तु, कुद्धः स्वमीक्षते यदि ॥३॥ तत्स्वादर्शदृशेस्त्याज्यपदवीं याति क्रुद्धता । निस्तृणे वह्निवञ्चैष, निर्जने शाम्यति स्वयम् ॥३२॥ व्यापारा इतरेऽप्यस्य, रूध्युर्बाह्यप्रवर्त्तनं । तत्त्यागोऽस्य भवेत् सौख्यात्तदादौ क्षान्तिरीरिता ॥३३॥ बिभ्यत्याढ्या अपि क्रुद्धाद् , यद्वन्ना भोः ॥२६।। रागोदित ॥२३॥ Page #242 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२३२॥ त्रापरात् पुनः । मदिष्णोः शाठ्यंतो लुब्धान्नाकृत्या भीषणा हि ते ॥ ३४॥ दग्धा द्वारावती क्रुद्धेनाग्निनाsहरि रामिका । द्वैपायनेन यथातौ, हरी रामश्र दक्षिणां ॥ ३५|| हस्तिनागपुरं दग्धुं सम्भूतमुनिरुद्यतः । क्रोधाग्निना ज्वलन पौरैः, क्षामितश्चक्रिणा पुनः || ३६ || कमठः क्रोधनोऽम्भोभिरुपाद्रौषीज्जिनेश्वरम् । आपगायां सनावं तु, वीरं मङ्गक्तुं समुद्यतः ॥३७॥ सुष्टः क्रोधनः सिंहः, पूतना शीतदुःखदा । श्रुत्यो रयः शलाकां तु चिक्षेप गोपतिः क्रुधा ||३८|| असम्बद्धं महावीरं, दग्धुमेतस्तु कौशिकः । क्रुद्धो दहन् न वेवेक्ति, सज्जने दुर्जनेऽपि ॥ ३९ ॥ बोधतो हालिकः क्रोधाच्छ्रमणीभूय सङ्गतः । दृष्ट्वा वीरं काकनाशं ननाशाश्वतोद्यतः ||४०|| तीर्थेशा अपरे भक्तान्, भापयन्ति क्रुदग्निना । दीपनायैव क्रोधस्य, दधु- वास्त्रपरम्पराम् ॥४१॥ महिमा गीयते विष्णोः, कंसदैत्यविनाशतः । त्रिपुरारितया शम्भो, रामस्य रावणान्ततः || ४२ || दुःखदौर्गत्यदायित्व - मीश्वरस्य प्रगीयते । अमुत्र श्वभ्रपातं च क्रुद्धः सृडू नृषु सर्जति ॥४३॥ इत्येवं क्रोधप्राबल्य - महिम्नेश्वरमाश्रिताः । तद्वाच्यं सज्जनैरादौ, न क्रोधांशोपि सत्पथे ||४४ || ध्वस्ताः परे ततो देवाः, क्रोधवह्वयुद्धतास्तके । तदेवगुरुधर्माणां पदं क्षान्तिपरा नराः || ४५ || ऋषयः शापदानेन, भाषयन्तोऽधवर्त्मसु । रस्ते कथं पूज्या, गुरुतापद मियियुः १ || ४६ || योद्धायार्पणमस्त्राणां, क्रोधाग्नाविन्धनात्मनां । नांशतोऽपि भवेद्धर्मे, क्षान्तो देवो गुरुर्वृषः ॥४७॥ तत्सद्धर्म समाख्यन्तोऽवश्यं क्षान्ति जगुः परां । नाग्नौ भव्यं भवेत् किञ्चित्, पुण्यं तद्वत् क्रुधात्मनि ॥४८॥ ततो धर्मो मतश्चित्ते, विधेयो यस्य नीतितः । पुंसस्तेन पुरा कार्या, क्षान्तरात्मनि संस्थितिः || ४९|| अष्टादशाघधामानि तेष्वाद्यं प्राणिहिंसनं । अप्रतिकार्य सर्वनं प्रायो वैरात् क्रुधश्च तत् ||५० || शेषधर्मार्हतामाप्तुं क्रोधं वैरं वधं त्यजेत् । श्रमणध सहस्त्री ॥२३२॥ Page #243 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२३३॥ आदौ तद्धर्मस्वाख्यायी, दिशेन्नृभ्यः पुरा समाम् ||२१|| विकारा देहजाः सङ्गात्तद्वतां प्राकृताघतः । भवन्त्यनुपदेशेन, समग्रेष्वपि जन्तुषु ॥२२॥ धर्मः स्यादात्मसामर्थ्यात्, तत् स्फुरेद् गुरुवाक्यतः । अल्पे ततोऽप्ययुधर्म, गुरवो न हि सर्वगाः ||२३|| आयातेऽपि गुरौ धाम, ज्ञायन्ते चेन्न तद्गुणाः । तेषां गीर्षु कथं वाञ्छा, श्रवणाय भवेन्नृणाम् १ ||५४ || मानं निहत्य चेत्तेषा–मुपसर्पेत् पदान् सुधीः । श्रोतुं विनीतरूपः सन् देशनां धर्ममाप्नुयात् ॥ ५५ ॥ स वेवेक्ति श्रुतं धर्म, यः स्यादादरभाक् पुमान् । आख्यातृषु, न मत्तानां हृदि सोऽशत आप्यते ॥५६|| घातान्मानस्य गुणिनां गुणेषु स्यान्महादरः । ततोनुचिन्तनं धर्म्य, धर्मस्याप्तिस्ततो भवेत् ||५७|| क्रोधो व्याहन्ति संसर्ग, धर्मिणां श्रवणं श्रुतं । मानेन हन्यते तस्मादार्जवं धर्ममाश्रयेत् ||५८ || संवरो निर्जरा चेति, द्वयं स्वरूपभाग्भवेत् । क्रोधमानहतौ धर्म-माख्यान्त्याप्तिविदांवराः ॥५९॥ तदेतद् द्वयमाम्नातं, द्वेषरूपतया यतः । प्राप्तिं प्राप्तं च हन्यातां, धर्महेतुं श्रुतागमम् ॥ ६०॥ मानात्साधर्मिकं द्वेष्टि, मानादुद्विजते गुरोः । अज्ञातं ज्ञातमाख्याति, नाधीतमपि चागतम् ॥ ६१ ॥ जितवांश्चक्रिणं पूर्व, योधनैः पञ्चभिः पुनः । सुरासुरनरेन्द्राणां हृतो बाहुबलिर्मदात् ॥ ६२ ॥ विशाखनन्दी राज्यं सत्समृद्धि सकुटुम्बकं । त्यक्त्वा महातपा जातो, यातो मानान्निदानिताम् ॥ ६३ ॥ मानाच्छ्रीस्थूलभद्रोऽगाद्वैक्रियं सिंहमात्मनः । भगिनीनां पुरो, नान्त्यां चतुष्पूर्वी श्रितोऽर्थतः || ६४ || सीतामरखलिताचारां, रावणो नापर्यद्धरिं । जीवराज्य कुलध्वंस - माप्तो मानाद्विदन् परम् ॥६५॥ श्रुत्वा स्वोत्पत्तिमश्लीलां, मानमाप्तो महेश्वर । लूनशीर्ष व्यधात्किं न, ब्रह्माणं तदुदीरकम् १ ||६६ || मानादात्मनि नासीद्यो, गुणस्तं ख्यापयन् जनान् । क्रुद्धो जिनाय तं जेतुं किं नागाद् गौतमो गणी १ ॥६७॥ मानात् किं नादिशश्चक्री, भ्रमणध सही २३३ Page #244 -------------------------------------------------------------------------- ________________ S/ भ्रातृभ्यो वशवर्तितां १ । सर्वैस्त्यक्तः स प्रव्रज्या-मादायाहङ्कृतौ परः ॥६८॥ अभिषेणयितुं यातो, बान्धवं बलिनं वरं । 5 श्रमणधआगमो KN भरतः श्रीयुगादीश-पुत्रो मानगतो लघुम् ॥६९॥ पुरतो देवयोश्चक्री, देहरूपाभिमानतः । सभादृश्यं ततो यातां, सभां मे il मसहस्री दारककृति तनुमीक्षितुम् । ७०॥ असतीमपि विश्वस्य, कर्तृतां बल्यदर्शयत् । रक्ते द्विष्टे सुखं दु:खं, मानाद्देवो हरेगिरा ॥७१॥ जातेः सन्दोहे कुलाद् बलादूपादैश्वर्यात्तपसः श्रुतेः। परत्र लभते पातं, मानादुत्कृष्टिभाग्नरः ॥७२॥ गुणहीनं स्वमात्मनं, विदन् मानी नरः ॥२३४॥ परात् । मानात् ख्यातियशोलुब्धो, गुणिभ्योऽपि नमेनहि ॥७३॥ विनयं श्रुतशीलाभ्यां, युतं मानी प्रणाशयेत् । प्रतीपस्थिषु वर्गेषु,मानोऽतस्तं सुधीस्त्यजेत् ॥७४॥ कुदेवा देवतां ख्यान्ति,गरुतां गृहितां गताः । सहिंस्रा धर्मतामेता, क्रिया मानाऽनुशासनात् ।।७५।। तद् द्वितीयमद्वितीयं, पदं पापौघकारिणां। मानोऽतो विदुषा धार्य, मार्दवं धर्मलिप्सुना ॥७६।। क्रोधिनं शामयेच्छक्तो, मानिनं नामयेच्छूती । मायिनं तु न शक्तः स्याच्छक आनेतुमार्जवम् ॥७७॥ मायाविनो जनान् मुग्धान् , प्रतालिकवाणीभिः । अदेवासाध्वधर्माणां, साधयन्तीष्टरूपताम् ॥७८॥ ख्यापयित्वाऽनृतान् लाभान् , हरणानीप्सितात्मनां । कुटानि विरचय्याशु, मायिभिः खाद्यते जगत् ॥७९॥ असत् कर्तृत्वमाख्यान्ति, जगतो बकवृत्तयः । भूत्वेश्व- 4 रस्य लोकानां, (गृहिका) द्विजाः सर्वस्वमाददुः ॥८०। गर्भिणीनां कूटवाश्या प्रसविन्याश्च सन्ततिं । नामकारे विवाहे च, रांगे मृत्यौ च सन्ततौ ॥८१॥ द्विजा मुष्णन्ति लोकानां, सर्वस्वं विविधोक्तिभिः । प्रतार्य मायया दृष्टाः, परलाभैकजीवनाः ॥ ८२ ।। युग्मम् ।। कुदेवा दैवतं स्वेषां, गुरुतां तु कुसाधवः । अधर्माणां च धर्मत्वं, माय्याख्याय धनं हरेत् ।। ८३ ॥ परेषां गुणिनां लोपेन्, मायया गुणितां शठः । वीतरागं यथा रक्ता, द्विष्टाश्चासङ्गतादिना ॥८४॥ आत्मसाध्ये स्वभावाप्ये, १२३४॥ Page #245 -------------------------------------------------------------------------- ________________ श्रमणध आममो मसहस्री छारककृतिसन्दोहे ॥३३५॥ कल्याणे कोविदाः पुनः । कर्मण्य खिलकायोत्के नृताख्यानाः शठाः परे ॥ ८५ ॥ कुदेवे रूपमारोप्य, देवतायाः कुसाधुषु । साधुताया अधर्मे च, धर्मस्य ब्रुवते शठाः॥८६।। अपलप्य वीतरागं, सर्वज्ञ सर्वदर्शिनं । स्याद्वादाङ्किततत्त्वोक्ति, वदन्ति मायिनोऽपरान् ॥८७।। महाव्रतधरान् धीरान् सदा धर्मपरायणान् । शठा विलोप्य सत्साधून, गृहिणां गुरुतां जगुः ॥८॥ स्वर्णोर्यथा वेत्ता, हेयोपादेयतां वदेत् । हेयोपादेयताख्यायी, विज्ञः शाठ्येन दुष्यते ॥८९। सन्मुखं क्रोधनो हन्ति, मानी धिक्कुरुते स्फुटं । माया प्रच्छन्नघाताढ्या, प्रायो विश्वस्तघातिनी ॥९०॥ मातरं पितरं पुत्रं, स्वसारं पतिमाश्रितं । पत्नी स्नुषां सम्बन्धाढ्यान् , विश्वस्तान् छलतीप्सितान् ॥९१।। दुःखं रोहावधि क्रोधान्मानतश्चिन्तनावधि । मायापाशकृतं दुःखं, यावजीव सुदुःसहम् ।।१२।। क्रोधनो घातिनं हन्ति, मान्युत्कृष्टस्थिति नरं । माय्याव्यं च धर्मिष्ठं, हन्तुं धावति सन्ततम् ॥९३।। क्षग क्रोधस्य, मानस्य, धातु मार्त बलिष्ठता। मायाया अर्थसिद्धयापि, नान्तोऽतस्तत्परम्परा ॥१४॥ क्रोधान मानाच्च संस्कारो, नान्यस्योद्भवति स्फुटः । प्रयुक्ता मायिना माया, शतशाख प्रवर्धते ॥९५॥ प्रणामो नाशकः क्रोधे, सत्क्रिया माननाशनी। मायाया ब्रह्मणाप्यन्तः, शक्यः नव नरैः किमु ? ॥९६॥ क्रोधो मानश्च सक्रान्ती, धर्मस्याप्ति निषेधतः। माया प्राप्तस्य धर्मस्य, नाशं कृत्वाऽधमं सृजेत् ॥९७॥ साधू पीठमहापीठौ, मल्लीजीवो महाबलः । संयमाढ्याः समेऽपीमे, जाताः स्त्रीवेदिनस्ततः ॥९८॥ आचार्याणां गुणांश्चित्त, चिन्तयांचक्रतुद्धषि । संयमे सहगामित्व-मपाचक्रे महाबलः ॥९९॥ युग्मम् ॥ शिक्षां लात्वा यतेताग्रे, क्रोधी मानी च वीर्यतः । मायाराक्षसीग्रस्तस्तु, विश्वस्याहस्ततिं व्रजेत् ॥१०॥ दग्धे सम्मूछिमा तृण्या, स्वल्पं धान्यं शिला ॥२३५॥ Page #246 -------------------------------------------------------------------------- ________________ ॥२६॥ मागमो- IN कुले । न तृण्योषरभूमौ न, कणस्तद्वच्छठे वृषः ॥१०१॥ कद्धाद्दरं गतिस्त्राणं, मानिनो गिरि संवृतिः । विश्वपि । भ्रमणध. द्धारककृति- नास्ति तत्राणं, यन्मायाविनि योज्यते ॥१०२॥ शुद्धो मत्तः स्फुटां धत्ते, वाचं सदसि निर्भरां । मायावी ki II तु मृदुं वाच-मुक्त्वा हन्त्येव सज्जनान् ॥१०३॥ क्रोधी मानी भवेद्धर्माद्, दूरं धर्मविदुत्तमात् । मायी धर्म ध्वजी मसहस्रो सन्दोहे म कृत्यच्छलेद्वेश्या यथाऽभयम् ॥१०॥ चण्डकोशिकवत् क्रुद्धो, मानी बाहुबलेरिख। प्राप्त धर्म (कदाचित् ) सफलयेन्मायी तं का सर्वशस्त्यजेत् ॥१०५।। क्रुद्धस्य मानिनः शोधिं, छबस्था अपि सूरयः । दार्मायाविनं प्राप्य, शोधिदो नैव केवली ॥१०६॥ तस्माद्धर्मार्थिना माया, त्यजनीयाऽर्जवादरात्। ऋजुरेख मतो धर्मी, स्वर्गापवर्गसाधकः ॥१०७॥ क्रोधो धर्मस्य हन्त्याप्ति. मानो वाग्मिप्रवक्तृतां । मलिनीकरणी माया, लोभो लब्धं कृत व्यथेत् ॥१०८॥ माण्डलिको बली विष्णुश्चक्री देवः सुराधिपः । अस्माद्धर्माद्भवेयं द्राक्, चिन्तेति लोभविक्रिया ॥१०९॥ क्रोधेन निहतो धर्मो, मायया वा मदेन च । तद्विपाकं दर्शयित्वा, पुनरायाति सिद्धये ॥११०॥ भव्याभव्यैः कृतो धर्मो, गति | यच्छेत्परां दिवि। परं भ्रमिमनन्तानां, भवानां शामयेन लुप् ॥१११॥ सान्तः क्रोधो मदः सान्तो, मायापि मितसाध्यतः। अमितं प्रार्थयन् लोमो, लाभादेव प्रवर्धते ॥११२।। प्राप्तघाती मतः क्रोधो, मानो माया च देहिभिः । लोभो हन्ति K पुरा प्राप्त. तन्निदानी च धर्ममाक् ॥११३॥ लोमात्माप्ते धने राज्ये, कुटुम्बे शक्तिसञ्चये। तथा गृभाति, संसारं यतो स हिण्डेत शाश्वतम् ॥११४॥ अपूर्णः पूर्णतारूपो.लोभो लाभात् प्रवर्धते । विमानान्यपराण्यात्तुं.देवेन्द्रः कलहायते ॥११५॥ क्रोधाया विनिवर्तन्ते, लब्ध्वा श्रुत्यादिसाधनं। अयं तु नूनरूपेण, तत्राप्यामोति संस्थितिम् ॥११६॥ विषयेषु प्रवृत्तानां, क्रोधाद्या IA ॥१६॥ Page #247 -------------------------------------------------------------------------- ________________ आगमी २४॥ नाशमाप्नुयुः । वर्धते लोभ आश्रित्य, तांश्छायेवापराहिकी ॥११७॥ स्नेहाद्यांश्छेत्तुमीशाः स्युः, क्रोधादीन् साईचित्ततः। श्रमणध तत्राप्ययं विशेषेण, वृद्धिमेति दुरुद्धरः ॥११८॥ क्रोधाद्याः पात्रमीक्षित्वो-दयं यान्ति न चान्यथा । अयं तु तन्तुजे दण्डे, सहस्री द्वारककृति- पठ्यामप्येति संस्थितिम् ॥११९॥ सतामपि दुरुच्छेदो, लोभो यद्दशमे गुणे । सूक्ष्मांशेनाप्यनुवृत्तः, क्षपकस्यापि KI सन्दोहे तिष्ठति ॥१२०॥ लोभो मोहे महामलो. यदसौ श्रेणिमस्तके । स्थितं, मुनीश्वरं कष्टा, गुणमाद्यं परं नयेत् ॥१२१॥ क्षेत्रवास्तुहिरण्यादि, त्यक्त्वोपेता मुनीशतां । दमयेत् सुखतस्त्वाद्यान, लोभस्तु धर्मसाधने ॥१२२॥ नतेः क्रुधः शमस्तस्याः, | स्यान्मानस्य समुन्नतिः । नाशोऽस्य बुद्धितस्तस्यां, मायावृद्धिस्त्वमानिकी ॥१२३॥ श्रुताभ्यासेन सा नश्येत् , स्याल्लब्धास्पदता पुनः । लोभस्य तत्कथं छेद्योऽयं दुरात्मा विनाश्रितिम् ॥१२४॥ क्रुद्ध मत्तं शठं कुर्यात्स्त्री स्वायत्त क्षणादपि । लोभस्तु बुद्धिमायाति, तामाश्रित्य तु सर्वशः ॥१२५॥ श्रुतं तपो गुणाः शीलं, समृद्धि परमां नयेत् । धर्मस्य चेन् मीलेल्लोभममानं KV वर्धयेद्भवम् ॥१२६।। क्रोधमानो सशाठ्यौ तु. सति वस्तुनि धावति । सत्स्वसत्स्वभिप्राय, बनीयाल्लोभ अर्जितम् ॥१२७॥ अव्यक्ताः क्रोधमानमाया, बाले वृद्ध रुजाऽऽतरे। लोभस्यैकस्य साम्राज्यं, गर्भारम्भेऽपि यः स्थिरः॥१२८॥ परपात्राणि पश्यन्ति, क्रुद्धो मत्तः प्रपञ्चकः । लोभ एकः स्वमाधार-मभिमैति निरन्तरम् ॥१२९॥ क्षान्त्या जयेत् क्रुधं मानं, मार्दवेन प्रपञ्चितां । ऋजुत्वेन त्रयोऽप्येतेऽगदास्तद्भावरोधनात् ॥१३०॥ उदितोऽनुदितो वाऽपि, न लोभो रुप्यते बुधैः । विनाऽऽत्मतत्त्वमग्नत्वं, यत् स सर्वपदार्थगः ॥१३१॥ लोभस्यान्तं स एवैति, यः स्यान्मोहाहवे जयी । संसारेऽसुभृतः सर्वे, लोभचकिवशंपदाः ॥१३२॥ देवपूजादिका धर्मा, अनुष्ठानप्ररोहिणः । कार्यकारणरूपस्तु, कषायाणां जयो वृषे ॥१३३॥ कषायाणां ॥२४॥ Page #248 -------------------------------------------------------------------------- ________________ IKI श्रमणध भागमो मसाली सन्दोहे ॥२४॥ समुच्छेदाद् गुणस्थानस्य, वर्धनं । पुरोगानां पुनस्तत्र, बन्धादिच्छेदनं पुनः ॥१३४॥ न कषायजिता देवाः, कषायप्रेरको गुरुः। न कषायमयो धर्मो, धर्मस्तेषां जयः पुनः॥ १३५ ॥ जीवाः कषायिणो हेतूंश्चेत्तेषां कुर्वते पुरः। शरणायागताः सत्त्वाः, कथं मोक्षमवाप्नुयुः ॥१३६॥ सुदेवगुरुधर्माणां, चेत्समीहा तनीयसी । शुद्धथै तदा श्रये श्रेष्ठान् , निष्कषायानमून् सुधीः ॥१३७॥ संसारेऽनादिके जीवा, भ्राम्यन्ति कर्मनो दिताः। कषायवशतस्ते च, कर्माणूनां ग्रहे रताः ॥१३८॥ कषायकर्मणामेवं, सन्ततिगाबाधना । संसारश्च ततोऽसूनां, नित्यो बीजार्कुरौ यथा ॥१३९॥ योगचाश्चल्यभृञ्जीवः, कर्माणूनभ्रदेशगान् । आकृष्यात्मनि बध्नाति, संयोगः क्षीरनीरवत् ।।१४०।। कर्माणूनां ग्रहो जातिश्चेति युग्मं प्रयोगजं । यद्योगः कार्मणश्चित्रो, जीवे प्राकालसञ्चितः ॥१४१॥ यागस्यापि भवेद्भेदः, सकषायाकषाययोः । कषायकारकं कर्म, नाकषायो धरेदसुः ॥१४२॥ न भवान्तरमाधत्ते, निष्कषायस्ततः स्फुटं। सकषायगतो योगो, भवदं कर्म संसजेत् ॥१४३॥ भवमात्मगुणाच्छेद, विधने कर्मणि श्रिते । रसः स्थितिश्च तयुग्म, सदा कुर्यात् कषायभाक ॥१४४॥ मिथ्यात्वाद्या मता नैक-हेतवोत्र मनीषिभिः। आश्रवे बन्धने जातो. न कषायान विना तथा ॥१४॥ कर्मणामणवो जीवे. लग्ना नायान्ति बध्यताम् । अकपाये यथा शुष्के वुड्ये गोलो रजोमयः ।।१४६।। जन्म मृत्युर्जग रोगः. शोको योगवियोगजः । जन्तूनां भ्राम्यतां नैते, दुर्लभाः म्युः पदे पदे ॥१४७॥ चेतना प्राणिनां रूपं. जडा पुद्गलजाः परे । बद्धस्तैः प्राणिति प्राणान् , जीवः कर्मवशंवदः ॥१४८॥ या काचिच्चनना जीवे, स्फुरेत साऽक्षादिसम्भवा । तदात्मा पुद्गलायत्तो. न स्वतन्त्रो मनागपि ॥१४९॥ पूर्ण सपमपौद्रलय-मनन्तं स्थिरमव्ययं । विना शिवं न कुत्रापि, परे स्थाने भवेऽखिले ॥१५०॥ पुगलैर्वियुतो जीवः, स्वभावस्था ॥२४॥ Page #249 -------------------------------------------------------------------------- ________________ श्रमणध सही ॥:४३|| शिवे भवेत् । पुद्गलायत्तताऽशेषे, भवे प्रतिभवं नृणाम् ॥१५॥ भवे भवेऽमिलज्जन्तु नं बन्धुससिव्रजान् । मृत्यौ हित्वा भानमा समं सर्व-मन्वेति जननान्तरम् ।।१५२॥ मोक्तव्यं भवगं सर्व, यद्दःखेनाजितं भवेत् । अर्जितं नैव मोक्तव्यं, जातु भव्यैर्न द्वारककृति मोक्षगैः ॥१५३॥ धर्मस्य द्वेफले सिद्धे, शिवं स्वर्गश्च तत्र तु । स्वर्गः संसाररूपस्तत् , प्राप्यं कृषिपलालवत् ।।१५४॥ आस्तिसन्दोहे कानां फलं साध्यं, धर्मस्य शिवमिष्यते । तद्रष्टा सर्वदर्शी ना-चीतरागस्तथा भवेत् ॥१५५।। दृष्टे ध्येये तदुत्थान-कारणं | ज्ञातुमर्हति । तन्मोक्षसाधकं धर्म सर्वज्ञो देष्टुमर्हति ॥१०६॥ जीवे कर्माणुसम्बन्धी, रागद्वेषविभावितः। शिवमत्येति स त प्राणी, सर्वज्ञो रागवर्जितः ॥१५७॥ शिवाय क्रियते धर्मः, सकषायो न युज्यते । सोऽतः कषायभेदानां. नाशो धर्मतया । मतः ॥१५८॥ पूर्णज्ञानादिरूपा य-दशरीरा च शाश्वती । मुक्तिस्तत् साधनं तस्या, ज्ञानाद्या एव नेतरे ॥ १५९ ॥ ज्ञानमात्मस्वरूपं यदाधितं कर्मभिस्तकत । ज्ञानरूपशिवेप्मूनां, क्षेया तत् कर्मसन्ततिः ॥१६०॥ आत्मना कर्मसम्बन्धः, कषायैरेव जन्यते । तत्कषायाः सदा क्षेप्या, धर्मस्तत्क्षपणामयः ॥१६॥ पूर्ण धर्म समाचर्य, पूर्णमापत् फलं स्वयं । स एव देवतारूपोऽर्यो ध्येयो मान्य एव च ॥१६२॥ मार्गे तदुदिते शैवे, ये प्रयान्त्यपरानपि । गमयन्ति मता धन्या, गुरवः पूजनास्पदम् ॥१६३॥ मैत्रीभावमयो धर्मो, जयस्ते नहि दृश्यते । कषायाणां कथं वैरानुषङ्गो धर्मसाधने ॥१६४॥ अपराधपरा जीवाः, सर्वे कर्मवशंवदाः। धर्म धातुं समीहा चेत् , त्याज्यं वैरं कषायजम् ॥१६५।। तच्चतुर्णा कषायाणां, जयो धर्मतया मतः । नहि दावानले दी. रोहत्यकुरजातयः ॥ १६६॥ विद्यासिद्धौ श्रुतारम्भे, निधिलाभेऽपि सजनाः। प्रयता विनाशाय, प्राकृपश्चासिद्धकामनाः॥ १६७॥ शिवाय धर्ममातबन, सत्याचं धर्ममादितः । ॥२४॥ Page #250 -------------------------------------------------------------------------- ________________ ॥२४४॥ आगमो- IN कषायाणां जयं कुर्याद् , यत्ते धर्मस्य घातकाः ॥१६८॥ उपदेष्टा स एवाहों, यः सिद्धिं देशयन् पुरा । विघ्ननाशक्षम पूर्व, श्रमणधद्वारककृति- विधि दिश्यानतात्मने ॥१६९॥ कषाया रोधका धर्मे, जातेऽस्मिन् घातका अमी । धर्मेप्सुभिस्ततोऽवश्यं, कार्यस्तेषां सन्दोहे | क्षयः पुरा ॥१७०॥ निरोद्धव्या अनुत्थाना, उत्थिता अपि धर्मिभिः । सर्व क्षान्त्या मृदुत्वेना-जवेनासङ्गभावतः ॥१७१॥ मसहस्त्री निहन्तरि हते वृन्दे, कार्यविघ्नविधायिनां । साध्यते साधकैः सिद्धिर्यलाभार्वाग् विरम्यते ॥१७॥ कषायाणां वधं कृत्वा, N/ धर्मबाधाविधायिनां । सत्याद्यं धर्ममाधातु-मुद्यतः स्यान्नरः सुधीः ॥१७॥जिनेशैरत एवात्रादिश्य क्षान्त्यादिकान् पुरा । विनाKil भावविधौ दक्षान् , प्रोक्तो धर्मः सनातनः।।१७४।। हिंसादिभ्यो यथाहांसि, जायन्ते स्वस्वभावतः । सत्यादिभ्यस्तथा धर्मोऽकृ. त त्रिमोऽतः सनातनः ॥१७५॥ एवमैश्वर्यमीशस्य, हेतून् यद्बोधयेजनान् । पापे पुण्ये भवे मोक्षे, श्रुत्वा भव्यः श्रयेच्छिवम्।।१७६॥ HI अज्ञातं सेवधि धाम्नि, दर्शयन् विबुधो नरः। किश्चिदप्यददानः स्यादुपकारिधुरन्धरः ॥१७७॥ तथात्मन्यात्मरूपं योऽज्ञातं | भव्यान विनिर्दिशेत् । आप्तः सत्साधनयुक्तं, नादौ स कथमीश्वरः ॥१७८|| क्रोधायुद्धतरूपाणि, नवचांसि जिनेशिनां । कषाय- | वहर्वृद्धथै न, नानुबन्धीनि लेशतः॥१७९॥वचसो मूलमाख्याता, निर्दोषो गुणवान् स चेत् । तदुक्तानि हि स्युस्तानि, परोक्तानि |M 10 तुनो तथा।।१८०॥ ज्ञाता(पूर्ण ज्ञानी पुराऽपेक्ष्यो,यथा ज्ञातं तथा वदन। यथार्थामाप्ततामेति, तत्सत्यं वदतां वरः ॥१८१॥ ततः कषायहन्तारो. वीतरागा महाव्रताः। सर्वज्ञास्तवदेष्टारो, देवा मान्याः शिवंगमाः।।१८२॥ सर्वज्ञवीतरागोक्तं, यावजीवमनुसरन् । गन्ता मार्ग परान्नेता, गुरुनान्योऽन्यथाविधः ॥१८३।। सम्यक्त्वज्ञानचारित्र-त्रितयं मोक्षसत्पथः । परमार्थन चारित्रं, द्वयमाद्यं तु साधनम् ॥१८४॥ बन्धाभावो निर्जरा च, माक्षे हेतू द्वयं त्विदं । तपःसंयम इत्युक्तं चारित्रं मोक्षसाधकम् ॥१८५॥ ॥२४४॥ Page #251 -------------------------------------------------------------------------- ________________ आगमो. श्रमणध. ॥२४॥ म त्रीण्यपीमानि सिद्धौ त-दुपादानानि साधन । त्रितयं तेन मार्गोऽयं. नाध्या रुध्येत पत्तने ॥१८६॥ चारित्रं प्रकटं तेषां, IA द्वारककृति स्याये स्युर्वीर्ययोगतः। चारित्रमोहनीयस्य, नाशकास्तत्त्ववृत्तितः ॥ १८७ ॥ नाशे चारित्रमोहस्य, त्यागः संसारवर्त्मनः। A मसहस्री सन्दोहे अवाप्तकेवलास्त्याग. गृहिणोऽतो वितन्वते ॥१८८॥ चारित्रपरिणामस्य त्यागः कार्यमनाविलं । महाव्रतानि पश्चातश्चारित्रपरिणामिनाम् ॥ १८९॥ धर्मस्त्यागः संयमोऽपि. चारित्रं मुनितर्षिता। महाव्रतैः समस्तैस्त-दाद्य वधविवर्जनम् ॥१९०॥ यद्यप्यहिंसारक्षाय. शेषाणीति प्रगीयते । आद्यं स्थानं पाप्मनोऽपि, वध एवाङ्गिनां मतः ॥ १९१ ॥ असत्यादीनि जीवानां, बाधाकारीणि देशतः। हिंसा सर्व भवं ध्वंसेन्न चाग्रे तत्प्रतिक्रिया ॥१९२॥ स्वात्मरक्षापरो जन्तुर्व्यवहारी च तदितरः। तदहिंसावतं त्वाद्यं, मतं जैनेन्द्रशासने ॥१९३॥ सत्यप्येवं न कोऽप्यत्रा-हिंसायां | विवदेन्नरः । सर्वेषां धर्मनिष्ठाना-महिंसावादवजिता ॥१९४॥ के जीवाः को वधः का चा-हिंसा तत्पालनं कथं । फलं दोषा गुणाः के च, कोऽनुबन्धः परत्र च ॥१९५॥ इत्यादीनां पदार्थानां, चेत्सत्या स्यात्प्ररूपणा । तामाधाय कृताऽहिंसा, फलिनी, न पराद्विधेः ॥१९६॥ षण्णां जीवनिकायानां, न श्रद्धा चेत्कथं धरेत् । अहिंसां सर्वजीवानां, चेत् त्रसेष्वेव जीवता ॥१९७॥ न सम्भवेजीवनाशो, न चाक्षादिविनाशनं । वधः किन्तु जीवप्राण-वियोगो वध आर्थिकः ॥१९८॥ न हिंसाया अभावेन, मताऽहिंसा यतोऽङ्गिनः । नाज्ञाना विकला धर्म, लभन्ते विरतिं विना ॥१९९॥ नाज्ञानं पुण्यपापानां, बन्धे त्राणं फलेऽपि च । पापं - ततो ह्यविरतिधर्मो विरतितः पुनः ॥२०॥ | अहिंसैषा ततोऽसूनां, वधस्य परिवर्जनात् । पालनाऽऽचारहेतूनामीर्या रजोहरादिभिः ॥२०१॥ पालनायाः फले | ॥२४॥ Page #252 -------------------------------------------------------------------------- ________________ भ्रमणध मागमोद्वारककृतिसन्दोहे मसहस्त्री ||२४२॥ .MAP ज्ञातं, मेतार्याद्या महर्षयः । दोषे ब्रह्मसुभृमाद्याः, परत्र शिवसङ्गतिः ॥२०२॥ सुष्टु ज्ञानं भवेदेषां. भेदानां परतो वचः। यदि तथ्यं तदा तथ्या, स्यादहिंसाऽन्यथा न तु ॥२०३॥ संसारमोचका यज्ञे, पशुधातविधायिनः। मांसभक्षा अनाचारा, अहिंसां किं न मन्वते ? ॥२०४॥ मुख्या चैवमहिंसाऽपि, हिंसा स्यात्परमार्थतः। ज्ञानेऽतः सत्यता वाचि, याथार्थ्यं च यदा भवेत् ॥२०५॥ तदैव जायते तत्त्वा-दहिंसा स्वःशिवप्रदा। अतोऽत्र दशधा धर्मे, सत्यं सङ्गीर्यते बुधैः ॥२०६॥ लोके यत् सत्यमुद्गीण, तेनैवात्र प्रयोजनं । न व्युत्पन्ना यतो बुद्धि-रादौ सत्ये श्रुतेरिते ॥२०७॥ लोके यन्न मृषा सत्यमिति सङ्गीयते यतः । व्यवहारपरो लोकः,सत्यं प्रत्येति लोकतः ॥२०८॥ तत्त्वतोऽसत्यमप्येष, सत्यं ब्रूते जनमतं । नाम्ना धनपति निःस्व-माहाबुद्धिं महामतिम् ॥२०९॥ लोकोत्तरे मतं विज्ञैर्वचः सत्यं तथागतम् । असत्यं तद्विरुद्धार्थ, मिश्रं चोभयरूपकम् ॥२१०॥ ब्यवहारगतं वाक्यं, व्यवहारकर नृणां । विलक्षणं न पापाय, यन्न बुद्धिस्ततोऽन्यथा ॥२१११॥ अत एव मतं सद्भिद्वितीयं तु महाव्रतम् । मृषोक्तिविरतिरूपं, न सत्यवदनं पुनः ॥२१२॥ यथोत्पत्तिक्रमो जीवे, मत्यादीनां तथा श्रुते । मत्यादीनि मतान्याप्तैः, पञ्च ज्ञानानि प्राणिनाम् ॥२१३॥ पश्चैवात्तयस्तेषां, क्षयादि च गुणक्रमात् । तथापि श्रोतृलोकानु-गुण्यमाश्रित्य सूरिभिः ॥२१४॥ द्वैध चतुर्धा वा मान-माख्यातं श्रुतसागरे। ज्ञानानामवतारोऽपि, मानद्विके श्रुते मतः ॥२१॥ अनुयोगकृतां पप-जनमाश्रित्य कीर्तनं । जनो मानं चतुर्धापि, मनुतेऽतस्तथोदितम् ॥२१६।। तथात्र व्यवहार्याणां, वाचां सत्यत्वमाश्रितं । लोको न च्छलनां यायाद्वितथं न च बुध्यते ॥२१७॥ उत्पन्ना उत्पत्स्यन्ते चोत्पद्यन्ते समे ॥२४२॥ འང་ Page #253 -------------------------------------------------------------------------- ________________ श्रमणध. आगमांद्वारककृतिसन्दाहे मसहस्त्री ॥२४३|| Gadwww भुवि । कुपथास्ते मृषावाद-मूलाः स्वार्थैकसाधनाः ॥२१८|| कुदेवाः देवता स्वेषां, गुरुतां कुत्सिताः पुनः। गुरवा गुरुताहीनाः, प्रकाशन्ते मृषोदितात् ॥२१९॥ द्विजाद्याः स्वार्थसिद्धयर्थ, कुधर्माणां तु सुधर्मतां । कथयन्तो जनांश्चित्रं, मुष्णन्त्यात्मादरम्भराः ॥२२०॥ सर्वमेतन्मृषावाद-प्रभावाजायते पुनः । स्थाप्यतेऽप्यनृतां कृत्वा, युक्तिं मुग्धप्रतारकैः ॥२२१।। न ज्ञानं म्यादमूर्ताना-मात्मादीनां विना विदं । केवलाख्या. ततो तेऽमूनाहुस्ते हि मृषागिरः ॥२२२॥ शब्दो रूपं न गन्धोऽस्ति, रसः स्पर्शोऽपि लेशतः । आत्मन्यतो न सर्वज्ञ-मृते तत्सत्यवादकः ॥२२३॥ आत्मैव ज्ञायते चेन्ना-सर्व स्तर्हि तद्गतं । परिणामस्य वैचित्र्यं, जानीते कथमीदृशः ? ॥२२४॥ अज्ञाते परिणामे तु, न ज्ञानं तत्परावृतेः । तदज्ञाने च बन्धस्य, वृथा वार्ता क्षयस्य च ॥२८॥ बन्धे माक्षे न ज्ञानं चेद्, धर्माधर्मकथा वृथा । तत् सर्वज्ञ विना कोऽपि, स्यान्न तत्त्वार्थसत्यगीः ॥२२६॥ लोकेऽपि पापमुत्कृष्टं, मृषावादोद्भवं मतं । तत्सत्यवचनोक्तीनां, धर्मत्वं स्यादनाहतम् ॥२२७॥ निषिद्धेष्वन्यपापेषु, चेन्मृषाभाषणादरः । सर्व निरर्थकं बौद्ध-साधुदृष्टान्ततो मतम् ॥२२८॥ जगत्सर्व यथाभावं पुण्यतो नातिवर्तते। पुण्यं शुभात्मचित्तेन, तत् पुनः श्रुतिसम्भवम् ॥ २२९ ।। श्रुतयश्च यथार्थाश्चेद् , जगद्वस्तुनिरूपिकाः । तदा पुण्यममर्यादं, श्रोतारश्चिन्वते ननु ॥२३०॥ इत्थमालोच्य विद्वद्भि-गीयते यत्प्रतिष्ठितं । सत्ये सर्व जगल्लोको, यत्पुण्येनानुकूल्यभाक ॥ २३१॥ श्वभ्रादिसंस्थिता जीवाः, पापप्राचुर्यपूरिताः । तेऽपि पूर्वावतारेषु, अतोत्तीर्णक्रियावहाः॥२३२॥ तदित्यं श्वभ्रलोकोऽपि, श्रुत्यनादरभावतः। समयं पापप्राग्भारं, तथाभावं प्रपेदिरे ॥ २३३ ।। श्रुतयश्चेद्यथार्था न, तदुक्ता-नादृतेरचं । न स्यादेवं च न श्वभ्रो, लोकोऽपि सत्यमन्तरा ।। २३४ ॥ मोक्षोऽप्यनादिकालीन ॥२४३॥ Page #254 -------------------------------------------------------------------------- ________________ ॥२४४॥ आगमो- ISI कर्मसङ्गविवर्जनात् । कर्मसङ्गविमुक्तिश्च, बन्धाभावाच निर्जरात् ॥२३५॥ संवरो निर्जरा चैते, सम्यक्त्वादिगुणोद्भवे । यथार्थ- II श्रमणधद्वारककृति- ख्यापनोत्थास्तु, सम्यक्त्वादिसमुद्भवाः ॥२३६ ॥ लोक आश्वभ्रतः सिद्धिं, यावत्तस्मात्परः पुनः । सर्वतो लोकमावृत्याऽव- मसहस्री सन्दोहे स्थितोऽलोक उच्यते ॥ २३७॥ लोकालोकगतिं चैनां, विचिन्त्य जितशात्रवैः । उक्तं लोकोऽप्यलोकश्च. सत्यं नैवातिवर्तते H ॥२३८॥ सुरा दैत्याः क्षेत्रपाला, यक्षा भूताः पिशाचकाः । जलं वह्निमयस्तानं, सत्यात् स्तम्नन्ति देहिनाम् ॥ २३९ ॥ MAI इहान्यलोकगं सर्व, वस्तु सत्ये प्रतिष्ठितं । द्वीपं नैवोत्प्लवेद ब्धिस्तत्स्थाङ्गिशुभकर्मतः ॥ २४० ॥ एवं च जगतां जन्म-जराIN/ व्याधिभयान्यपि । सत्येतरप्रजातानीत्थं सर्व सत्यमास्थितम् ।।२४१॥ अत एव परेशानमय. ओकार उच्यते । बुधैः सत्यतया ता नात्र, यदंशो ऽसत्यगः क्वचित् ॥२४२॥ त एव परमेशानाः, सत्ये यत्प्रतिमानताः। प्रवत्तितं सदा सत्यं, यैः स्वस्वरूपमानतः A ॥२४४॥ यो दधाति परं ध्यान, सत्यस्य स ह्यपोन्झति.। स्वस्थान् रागद्वेषमोहान् , नान्यथा सत्यसंस्थितिः॥२४४ ॥ A मोक्षमागैषिणां सोऽर्थ, सत्यं मार्ग प्रतिष्ठितः । यः साधयेन चान्यो यद् , गुञ्जाः पाकं न कुर्वते ॥ २४५ ॥ परात्मना H युगादौ यत् ,केवलज्ञानभास्वता । सत्यमुद्गीर्णमासीत् तत् ,कुतीधैरपि तच्छ्रितम् ॥२४६।। आत्मादीनाहुरेतेऽपि, यागादिवचः श्रित । अत एव प्रवादानां, मूलं जिनंवचो मतम् ॥२४७।। अतो यत्तत्र सत्यं स्यात् , तत्र मूलं जिनोदितिः । त्याज्यतेषां तु यत्स्वीय-कल्पनाभिर्विमिश्रणम् ॥ २४८ ॥ पायसं पोषकं लेश-स्तस्यापि प्रोज्झ्यते बुधैः । न परं विषसम्मिश्रं. तत्केनाप्युपयुज्यते ॥२४९॥ शुद्धसस्यैषिणा तस्मात् , त्याज्याः सर्वे कुतीथिकाः । हतमोहमहामल्लः सेव्यः सत्यप्ररूपकः ॥ २५० ।। ॥२४४॥ सत्यमन्वेषमाणस्तजनो मार्ग प्रतीच्छति । अतोऽपवर्गसंसिद्धथे, सत्ये धर्मेऽवतारणं ॥ २५१ ॥ मार्गो धर्मो दया शीलं,. Page #255 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२४५॥ got पापं वृष गुरुः । देवो मोक्षो य स्युः सिद्धा, यदि सत्ये प्रतिष्ठिताः ॥ २५२ ॥ युगादौ जगदीशेना-वाप्य केवलमुज्ज्वलं । हिताय जगत: सर्व, सत्यमाविष्कृतं जने ॥ २५३ || पाश्चात्यैः स्वार्थसिद्ध्यर्थ- मशौचैरन्यथा कृतं । अमृतं विषसाङ्गत्यात्, किं न स्याज्जीवितापहम् १ ।। २५४ ।। असर्वज्ञैस्ततो धार्य, शौचं स्वपरतारकं । शौचं तद्यद्युगेशोक्तं, स्वार्थैनमेध्यमाप्यते ॥ २५५ ॥ अन्यगतं तपः सत्य-मिन्द्रियाणां च निग्रहः । दया स्नानं च शौचत्वे, तत्सत्योक्तिसमाश्रितम् ॥ २५६ ॥ यथाssरोग्याय जन्तूनां धनाढ्येन दयालुना । कृता रम्याऽऽरोग्यशाला, यावजीवं च पालिता || २५७ || सैव लोभान्धमतिभिः, पाश्चात्यैः शौचमोषिभिः । सकुटुम्बं स्वमुद्दिश्य, धियते जीवनोद्वहे २५८ ॥ एवं प्रतिष्ठितं सत्यं, पचाञ्जातैरधार्मिकैः । शौचवायैर्विपर्यासः क्रियतेऽसत्यसंस्थितैः || २५९ || यथा शौचं गृहस्थानां, व्यापारो भावतो मतं । पूजाविधौ न्याययुक्तो, न्याय्या पूजा तु नान्यथा ॥ २६० ॥ एवं यथाश्रुतं सत्यं, पर्षदां स्थाप्यते पुरः । तच्छौचमन्यथाकारं, व्याख्या शौचबहिष्कृता ॥ २६१ || अत एव पुरा विद्भिः सङ्के रीतिः प्रवर्त्तिता । तन्मङ्गलं जगच्छ्रेष्ठं, शरणं यजिनोदितम् ॥ २६२॥ एवं चेत् स्वार्थपङ्कानां सत्ये मिश्रणमाचरेत् । तथा भावस्य वैतथ्यान्, नाशौचादवशिष्यते ॥ २६३ ॥ बाह्यं देहादिकं चित्ते, व्यवस्थाप्य पुरोदितं । चेद्विपर्यास्यते लोकः, किमशौचं ततः परम् ? || २६४ || बाह्यान्यपनयन्तीमेऽ- शौचानि सरिदादयः । असत्यमिश्रणं चित्तं न ते शोधयितुं क्षमाः || २६५ || अपनीय यथाऽशौचं निजाङ्गादपि सम्भवं । शौचमाद्रियते विज्ञैः सत्यं शौचं तथा श्रय || २६६॥ यश्वाशौचं जिनोक्तीनां कुर्वन् मुग्धान् प्रणाशयेद् । माषप्राणवियोगेन तस्येमाः प्रेत्य दुर्लभाः भ्रमण धर्म सहस्त्र ॥२४५॥ Page #256 -------------------------------------------------------------------------- ________________ ॥२४६॥ भागमो. ॥२६७॥ विराधकाः संयमानां, ज्ञानानां सदृशामपि । मवान् स्वल्पान् परिभ्रम्य, ते यान्ति द्राक् शिवं श्रमणद्वारककृति पदम् ॥२६८॥ सत्यानां परमुक्तीनां जिनेशानां विरुद्धतां । ब्रुवन् स्वां बोधिमुच्छेद्य, भवानू भ्राम्यत्यनन्तशः धर्मसहस्री ॥२६९॥ मोक्षमार्गस्थिता अन्ये, संयमादिविराधकाः। जिनोशोक्तिविपर्यासी, सुदूरं मोक्षवर्त्मनः ॥२७०॥ वसतिसन्दोहे रप्यतस्त्यक्ता, श्रमणैः शुद्धमार्गगैः। यथाच्छन्दैविमिश्रा या, यत्साऽनर्थव्रजप्रदा ॥ २७१ ॥ हन्तव्या देशना तेषां, हेत्वागमविपश्चिता। कोलाहलातदशेना-शक्तौ कौँ स्थगेन् मुनिः ॥ २७२ ॥ शौचसाम्राज्यरक्षायै, कटिबद्धो भवेन्मुनिः । प्रभावकाग्रिमः प्रोक्तो, वादी शास्त्रविदांवरैः ॥ २७३ ॥ बुद्धो युगेशसत्कार, दृष्ट्वा चक्रि मृतः पुरा । परिव्रज्यां समादत्त, पार्श्वे श्रीऋषभप्रभोः ॥२७४॥ मरीचिः पालनेऽशक्तः, पारिव्रज्यमुपेयिवान् । भवांस्तथा न तेनासा-ववर्धिष्ट च्युतोऽध्वनः ॥२७५।। परं ग्लानो न मुनिभिः, प्रत्यचारीति खिन्नवान् । दीक्षितुं स्वमते दत्त्वा, दीक्षां चिंतां गतः पुनः ॥२७६॥ न तदापि भवभ्रान्तेर्दीर्घायाः समपार्जनं । तदाऽतो बन्दनां चक्रे, भरतो भाविII तीर्थपात् ॥२७७॥ गतेष्वर्हत्सु निर्वाणं, धर्मशुश्रूषकोऽगमत् । मरीचेः कपिलः पार्थे, मुनिधर्म तदोचिवान् ॥२७८॥ || पाऽसौ प्रेषितो धर्मा-दानाय तेन सहः। करमस्येव सद्राक्षा, तत्प्रव्रज्या न सम्मता ॥२७९ ॥ व्याघुव्यतः पुन प्रेषि, त्रिवारमपि नाबुधद् । मार्गे ततो मरीचिं स, आह धर्मोऽस्ति किं न ते ? ॥२८॥ ततो मरीचिरुत्सृज्य, शौचमित्याह तं प्रति । धर्मोऽल्पः कुत्सिते मेऽस्मिन् , दीक्षां शौची ततोहीत् ॥२८॥ कुधर्मवर्धकेनानेनाशोचेन मरीचिना । वचनेन भवो दीर्थो, न्यकाचि शोचहानितः ।।२८२ ।। तत्सर्वज्ञाईदुक्ता गीः, सत्यैव |॥२४६॥ Page #257 -------------------------------------------------------------------------- ________________ ॥२४७|| आगमो. H मुनिभिः सदा। परमं शौचमास्थाय, कथ्या धर्माय देहिनाम् ॥२८॥वच एकमपीशोक्तमन्यथा चेद्वदेजनः । तथा निल- श्रमणवारककृति- वकोटि स, गच्छेत् शौघेन वनितः ॥२८४॥ गृहस्थाः साधवश्चेति, भोगिनस्त्यागिनो नराः । परं ते शौचहीनास्तु, नैक- धर्मसहस्त्री वर्गे पतन्त्यमी ।।२८५॥ अव्यक्ता इति ते ख्यातास्तत एव शिवेऽध्वनि। तत्कृते यत्कृतं तन्न, ग्राह्य वा, परथापि वा ॥२८६॥ सन्दोहे Si तदेवं सत्यनिष्ठेर्यद् दृष्ट्वा केवलदृष्टितः। सत्यं यद्वयाकृतं तच्चे-च्छौचो बयात्तथाविधम् ।।२८७॥ न चार्जवादयुक्तस्योक्तिः शौचानां कदापि हि । तत्प्रमाणीकृतिश्चापि, शुचीनां भ्राजते न हि ॥२८॥ एवं च सत्य आम्नायः, शुचिभिरेव गीयते । विशेषेण यतीन्द्रस्तद्धारणीयं प्रयत्नतः ॥२८९॥ साधवो यजगजन्तन , दौर्गत्यपातनादरान् । प्रतिबोध्य शिवं मार्ग-मानेतुं IA सर्वथोद्यताः॥२९॥ अत एव गृहस्थेभ्यः, शौचमेतद्विशिष्यते । तदशौचेन यल्लोक-समूह. पापभाजनम् ॥२९१॥ अत एवोच्यते शास्त्रे, साधूनां वस्तुलोपिनां । स्पष्टा निवता नैषा, गृहस्थानां तु कुत्रचित् ॥२९॥ श्रावकाणां कथा धा, स्यात्कुटुम्बिष्वपि प्रभोः । साधुभ्यो यः श्रुतो मार्ग-स्तस्य रात्रौ निदेशनात् ॥२९॥अत एवार्यते सद्भिहित्वा चक्रिपदादिकं । श्रावकाणां गृहे दास्य, यत्तद्दौर्गत्यकृन्नहि ॥२९४॥ तत्रापि शौचमास्थाया-नुवदेन्मार्गमाहतं । प्रतिक्रम्या ततस्तेषां, विपरीतप्ररूपणा ।।२९५॥ अन्यतीर्थिकसाय, वदेत्स श्रावकोत्तमः। नैग्रन्थं शासनं बर्थः, परमार्थोऽखिले जने ॥२९६॥ यदस्ति भुवने तस्माद्वयतिरिक्तं समं तु-तत् । अनर्थकारकं जन्तो-र्यस्मात्संसारमजनम् ।। २९७ ।। एतच्छौचं गृहस्थानां, परमार्थानुसारिणां। प्रभावेनास्य प्रामोति, सिद्धिमेष भवाष्टकात ॥२९८ ।। अत एवर्षिभिः प्रोक्तं, गृहस्थाः संयमोत्तराः। अन्यतीर्थीयभिक्षुभ्यो, न ते मार्गमपि श्रिताः ।। २९९ ॥ अतः सत्यस्वरूपोऽयं, धर्मः शौचपरिष्कृतः सततं सेवनीयो य ॥२४७॥ Page #258 -------------------------------------------------------------------------- ________________ ॥२४॥ ISI दसौ दत्ते शिवश्रियम् ॥३०॥ एवं सत्यान्विते धर्मे, शौचवाक्येन देशिते । आदेयता तदा देष्टा, यदा स्यान्मार्गसंस्थितः || श्रमणआगमो KI ॥३०१॥ न प्रतिज्ञामृते वाच्यं, सजनैरप्युदीरितं । प्रमाणीक्रियते लोके, शासने तु विशेषतः ॥३०२॥ जैनस्य दर्शनस्यैष, धर्मसहनी द्वारककृति त विशेषो यदनादिके । भवे भ्राम्यद्भिरनिश-मसंयततया स्थितैः ॥३०॥ जन्तुभिः सर्वपापानां, स्थानान्यासेवितान्यतः। सन्दोहे | त्यज्यन्ते तानि यावन्न, तावत्तान्यनुगानि वै ॥३०४॥ अत एवाव्रतानीष्टान्यघागमकारणे । अन्यमंतं तु भोक्तव्यं, योगैर्यत् | क्रियतेऽङ्गिभिः ॥३०॥ त्रिभिर्विशेषकम् ॥ यदा व्यपगतं जन्तो-मिथ्यावं कर्मलाघवात् । तदा प्रत्येति बन्धं सो-ऽवता कर्मोदयागतात् ॥३०६॥ इन्द्रियाणां कषायाणां, रोधः स्याद्वास्तवोऽमुतः। न हीन्द्रियाणां नाशे चाभावे तत्पापविच्युतिः ॥३०७॥ अतोऽव्रतानि संयम्य, मनोऽक्षाणि च संवृणु । चतुर्णां तु समुच्छेदे, न योगेभ्यो भवाटनम् ॥३०॥ न चाधिकारिणां सत्ताअतिज्ञायां जनैरपि । दीयतेऽतो धर्मदेष्टा, प्रतिज्ञावान् भवेद् ध्रुवम् ॥३०९॥ सन्त्यष्टादश पापानां, स्थानानि जगतीतले । परं हेतौ फले चोह्ये, पञ्चस्वाधेषु सङ्गमः ॥३१०॥ हिंसानृतस्तेययोषाऽर्थेषु सन्धा मनीषिभिः। कार्यते धर्मदेष्टुत्वा-धिकारार्पण आदितः ॥३११॥ एवं विरक्तो मिध्यात्वा-दव्रतेभ्यश्च यो यतिः । लब्ध्वा गीतार्थतां लोकान् , देशयेद्धर्ममार्हतम् ॥३१२।। गृहीतां विरतिं पश्चाद्यावज्जीवं प्रपालयन् । ध्रुवं संयमरक्तः स्या-दन्यथाऽऽणून सार्थका ।। ३१३ ॥ उपदेशे स एवाहों, यः स्याज्ज्ञानादिमार्गदः । स्वयं गच्छन् शिवं मार्ग, न कर्थित आशया ॥३१४॥ यो वाञ्छति जगजन्तून् , मरणात् परिमोचितुं । सर्वयत्नेन सर्वार्थ-निरपेक्षमनाः सदा ॥३१५॥ न्याय्ये पथि स्थिता विज्ञाः,सममीश्वरनिःस्वकान् । शक्तांस्तदितरांश्चापि, प्रेक्षते न्यायतत्त्वगाः ॥३१६।। पृथ्वीकायादिकान्.सर्वान्, पञ्चाक्षान्तानवन् सदा। प्राणि- A ॥२४॥ Page #259 -------------------------------------------------------------------------- ________________ श्रमणध ॥२४९॥ आगमो- A रक्षाभिधं मार्ग, देशकः सञ्चरन् भवेत् ॥३१७॥ वर्तमाने भवे यो न, दुःखमण्वपि देहिनां । न कुर्यादागूमास्थाय, स प्रष्ठो द्वारककृति- | धर्मदेशकः ॥ ३१८ ॥ अव्रताक्षकषायान् यो, निरुणद्धि सुयोगवान् । अर्हतां संयमे यायात्तदर्थाय धृतोपधिः मसहस्री ॥ ३१९ ॥ अतोऽसौ सप्तदशधोच्यतेधिकार्यपेक्षया । पर्यङ्कितोग्रहश्चैव स्वरूपं सन्दोहे जीवरक्षणम् ॥ ३२० ॥ स्थावरत्रसजन्तूना-मभिघातादिवर्जने । संयमः कर्मबन्धानां, रोधोऽतो निर्जराऽपि च ॥३२१॥ यतमानो यतिर्हिसा-मापन्नोऽपि न हिंसकः । तत्कर्मवेदनं शीघ्र-मतोऽसौ निर्जराफला ॥३२२॥ यो जीवानां परित्यज्य, यतनां वर्तते यतिः । पापानि कटुपाकानि, स बध्नाति पदे पदे ॥३.३॥ अतो जीआदितत्त्वानां, ज्ञानमादौ हितं मतं । मोक्षेच्छाऽहंद्वचःश्रद्धा, मुनेः षट्कायगोचरा ॥३२४॥ अत्रोपयोगि सर्व तत् , संयमस्य फलं महत् । लोकपर्यन्तवर्तित्वान्तं शास्त्रकृतेरितम् ॥३२॥ अज्ञानं निन्द्यते शास्त्रे, . संयमस्याकृतेः पुनः। तद्वान् वेत्ति न पुण्यं चा, न पापं वाऽनवबोधतः ॥३२६॥ ज्ञानत्वे नैव रुचिरं, किं तु हेयादिबोधनात् । दावे पङ्गोः फलं किं स्यान् , नेत्राभ्यां वीक्षणादपि ॥३२७॥' नयाः शुद्धा अतो मोक्ष-माहुः संयममेव च। बन्धाभावनिर्जराभ्यां, सोऽस्मादेव प्रसिध्यति ३२८॥ दीपनेत्रे प्रयुज्येते, रजसां परिशोधने । न शोधनोद्यमस्ताभ्यां, किन्तु स्यातां तटस्थिते ॥३२९॥ तथापि नान्यथासिद्धे, ते यत्तत्परिणामतः । मतः पापक्षयस्ते च, ज्ञानदर्शनबृंहिते ॥ ३३०॥ आवर्जीकरणान्मोक्ष-स्तच्च केवलज्ञानतः । क्षय्याणां कर्मणां श्रेणेः, करणं नान्यतः पुनः ३३१॥ जानाति । कर्मणां सच, यं श्रेण्या. अधिकं पुनः। केवलेन क्षयीकर्तु-मादृतः स्यात्समुद्धतौ ॥३३२॥ संयमः . केवले . IN ॥२४९ता Page #260 -------------------------------------------------------------------------- ________________ थका आगमो. द्वारककृतिसन्दोहे ॥२५०॥ हेतुर्दर्शनं विना । अमेध्योत्करसदृक्षा-स्तस्मानापुस्तकन्ननु ॥३३३॥ जीवाद्यस्तित्वमानी स्या-दवश्य श्रमणधकर्मकामनः । गति बहुविधां जानन् , स स्यान्निर्वेदनिर्भरः ॥३३४॥ निविण्णो मोक्षमाशंसु-रनुकम्पां सदा ISI मसहस्री धरेत् । ततः संयमसाकासो, दर्शनी नान्यथा भवेत् ॥३३५॥ श्रुत्वा पैशाचिकाख्यानं, कुलवध्वाश्च रक्षणं । संयमोद्योगरक्षार्थ, स्वाध्यायाद्यादरः पुनः ॥३३६॥ ज्ञानदर्शनधर्तणां, न्यनताऽऽत्मनि भासते । तेन देशविराधित्वं, शास्त्रे तेषां प्रगीयते ॥३३७॥ अज्ञोऽपि प्राप्य चारित्रं, समृद्धोऽस्मीति मन्यते । अतः केवलशीलस्य, देशाराधकता मता ॥३३८॥ पदानि पञ्च पूज्यानि, शासने परमेष्ठिनां । सर्वाणि संयमाढ्यानि, सिद्धे स्वरूपसंस्थितेः ॥३३९॥ अष्टादशशीलाङ्गानां, सहस्राणि तु संयमे । तेनैकादशीकाः श्राद्धा, अपि नो नम्यतामगुः ॥३४॥ अपवादपदेन स्या-द्या काचिदङ्गबाधना। संयमार्थतया सा नो, शुद्धेश्च स्याद्विरोधिनी ॥३४१॥ संयमो ज्ञानदृग्वृत्तं, हेतुर्मोक्षेऽङ्गहेतुकं । ततस्तद्धारणायाहु-र्मुधाजीवित्वमाहताः ॥३४२॥ यावजीवमविश्राम, सर्वान्यनिरपेक्षतः । साधुभिर्धारणीयोऽयं, मोक्षमार्गानुगामुकैः ॥३४३॥ विचारे तत्त्वपूगस्य, श्रद्धा ज्ञान तु वेदने । आत्मस्वास्थ्यनिमग्नत्वं, संयमस्तु प्रतिक्षणम् ॥४४॥ हानोपादानयोग्याना-मर्थानां स्वल्पता भुवि । उपेक्षा संयमस्याद्धा, व्यामोति जगतीत्रयीम् ॥३४५॥ छद्मस्थानां भवेज्ज्ञानं, हेयादेयफलेग्रहि। उपेक्षाधनमेवात्र, केवलं संयमः सका ॥३४६॥ उत्कृष्टः संयमः सर्व-सवरो यनिरुध्यते । योगानामपि चेष्टाऽल्पा, निर्जरा केवला तत. ॥३४७|| अत एव ह्ययोगानां भेदौ संसारिमवतयोः। सामायिकादिचारित्र-प्रतिज्ञा भवभाविनी ॥३४८॥ अनवद्यासेवनं यत्, ॥२५॥ Page #261 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥२५९॥ सामायिकतया स्थितं । सावयसेवनत्याग - हेतुकार्यतया मतम् || ३४९ || अतः प्रावृविहाराद्या, ज्ञानाद्यर्थाः क्रिया मताः । संयमस्यापवादेषु, नेर्यायां पाठविच्युतिः || ३५० || ज्ञानदर्शनसम्पद्भ्या-माढ्या गतिचतुष्टयी। मोक्षो नरगतौ यस्मात्, तत्र पूर्णोऽस्ति संयमः || ३५१ ॥ प्रागन्यगतिदायुष्क - बन्धिनो ज्ञानदर्शने । प्राप्नुवन्ति भवांश्चैते, पल्यासङ्ख्यांशमानकान् || ३५२ || भवानव चारित्र - मेकेनाह्ना विमानिता । अभव्या अपि चारित्राद् ग्रैवेयान्तं समियूरति ।। ३५३ || युग्मम् || विभ्रत्त्रीय प्रतिपातीनि, जिनो ज्ञानानि गर्भतः । जगतः क्षेममाधातुं, नियमात् संयमं धरेत् || ३५४ || परिषहोपसर्गान् स, जयेद्भव्यहितेच्छया । विना न संयमं कोऽपि, जिनः प्राप्नोति केवलम् || ३५५ || संयमेन गता सिद्धि, सबाह्यान्तररूपिणा । स्वलिङ्गसिद्धाः प्रोच्यन्ते परे गृह्यन्यलिङ्गकाः || ३५७ || संघं स्थापयितुं सार्वो, जिनो दिशति देशनों । चेत्संयमं न कोऽप्यङ्गी - करोति तर्हि निष्फला ||३५८|| अनन्तेऽपि गते काले, नाभूदेतत्पुनः क्वचित् । जिनस्य देशनाऽऽद्या स्यात् संयमाभावतोडफला ||३५८ || दीक्षाकाले जिनेन्द्राणां स्वर्गादागत्य निर्जराः । लोकान्तिका जिनं प्राहु-स्तीर्थं भगवन् ! प्रवर्त्तय ॥ ३५९ ॥ एवं च संयमं तीर्थ, मार्गे ज्ञानादिके त्रिके । जिनस्य शासनं तिष्ठेन्नैव संयममन्तरा ॥ ३६० ॥ संयमस्यैव माहात्म्यं, यन्मासादिप्रमाणतः । सुखासिका तैजसी स्याद्वर्षान्तेऽनुत्तरप्रदा ॥ ३६१ || जिनेन संयमो दिष्टो, मोक्षायैव गणेशिने । परं तद्योगमाहात्म्यं यत्स्वर्गसुखमाध्यते ॥ ३६२|| संयमस्यैष महिमा, यन्नम्याः साधवो सर्वे तत्सहायकारित्वा-च्छासनस्य पदे पदे |||| ३६३॥ जिना यथा नमन्तीद्धं, तीर्थ संसदमागताः । सुराश्चक्रु - रादौ संयमिवन्दनम् ॥३६४॥ + मताः । तथेन्द्राद्याः भ्रमणध सहस्त्री ।। २५१ ।। Page #262 -------------------------------------------------------------------------- ________________ आगमो हारककृति सन्दोहे ॥२५२॥ ZZ अवाप्त केवलज्ञानं भरतं क्ष्मां गतो हरिः । नानमत् प्राग्नतस्तं तु प्रव्रज्याग्रहणादनु || ३६५|| लोकानुभाव एषोऽग्रयो यद्गतिर्न पराऽच्युतात् । संयमेन विहीनानां तद्वतामेव तद्गमात् ॥ ३६६ ॥ दीक्षाया एव महिमा, यच्छक्रो जिनराकरात् । स्वर्णकोटीसहस्राणा - मन्दं दानं विधापयेत् ॥ ३६७ || आमशौषधिप्रमुखा, लब्धयः संयमोद्भवाः । स्युर्जवाचारणाविद्या- चारणाः संयमोङ्कुराः || ३६८ || मनःपर्यायविन्नैव, गृहस्थानां सुधर्मणां । संयमस्य पताकैव, संयमी प्राप्नुयात्तकाम् || ३६९ || संयमस्यैव रक्षायै, द्वादशाङ्गी गणेशिनः । रचयाञ्चक्रिरे शक्रा, गन्धोत्क्षेपाद्ययुस्तदा ||३७०॥ स्यात्पारम्पर्यमच्छिन्नं यावत्तीर्थं मुनीशिनां । शासने संयमस्यैवा - मीषां सदा नामादिकीर्तनम् ॥३७१॥ स्थविराणां कीर्तनीयाऽऽवली कल्पस्य कर्षणे । मङ्गलं कीर्तनं तस्या, जिनावल्युक्तिपूर्वकम् ॥३७२॥ महिमा संयमयोग्रो, लुञ्चने मुनिमस्तके | आतपत्रं धरेच्छक्रो. गीरेषा कल्पिका पुनः || ३७३ || धारणे संयमस्योक्तौ, शक्ते राजपरिच्छदात् । साध्वीवेषेण सूरीणां राजपुत्रस्य गोपनम् || ३७४ || चिरं संयमयात्रायै, निर्ग्रन्था आपदं गताः । सेवमानाः पदं शुद्धा, द्वितीयं ह्यापवादिकम् ॥ ३७५ ॥ एतत् संयमसाम्राज्यं चक्रिणोऽपि मुनि नताः । प्रेष्यस्यापि च प्रेष्यत्वं पुरा येऽधुः स्वशासने || ३७६ ॥ जैनशासनसाम्राज्यं स्त्रीणां यत् संयमो मतः । केवलं निर्वृतिं तासां, दत्ते पूर्णस्वभावनः || ३७७|| आईते शासने नूनं, देशतः सर्वतोऽपि वा । स्त्रीणां मतः संयमो य - नात्रता स्त्री मता श्रुते | || ३७८|| असैत्सुर्य च सिध्यन्ति ये सेत्स्यन्ति त्वनागते । हीनाः स्त्रीभ्यो मताः पुस्र्भ्यः, सङ्ख्यया शास्त्रको विदे: ३७९ ॥ पुंचिद्वाण्डद्वयोपेता, प्रतिमा पारमेश्वरी । नग्नाटश्च मुनिर्येषां तेषां ) स्त्रियो नो भ्रमणध सहस्री ॥२५२॥ Page #263 -------------------------------------------------------------------------- ________________ आगमो- Ril सयमादराः TA संयमादराः ॥३८०॥ निनानां लिङ्गमदृश्य, जात्यघोटकवत्पुनः । गजवच्चाण्डयुगलं, मूर्तिस्तादृशी वास्तवी ॥३८१॥ श्रमणधनग्नाटा नैव नेत्राणां, देहाद्भिनां छवि स्थितां । मूर्तिषु कुर्वतेऽसच्च, पुंश्चिह्नाण्डयुगं स्फुटम् ॥३८२॥ षट्कायपरिरक्षायै, मसहस्री द्वारककृति मता साधोरुपतिः । तां त्यक्त्वाऽसंयतात्मानो. मता नग्नास्त साधवः ॥३८॥ अतो न संयमस्तेषां स्त्रीणां सन्दोहे भवति लेशतः। आईते शासने सङ्घो, विद्यतेऽतश्चतुर्विधः ॥ ३८४ ॥ प्रतिक्रान्तिरतीतानां, तदात्वानां तु ॥२५३॥ NI संवरः। भविष्यतां तु नियमो, दोषाणां संयमो मतः ॥ ३८५ ॥ चरंस्तिष्ठन्नुपविशन् , तथा च शयनं श्रयन् । भुञ्जन वदंश्च षट्काय-यतनां संयमी धरेत् ३८६॥ आन्तरः परिणामः स्या-दात्मनः शुद्ध उत्तमः। संयमस्तं लिङ्गदर्शी, बालः पश्यति लिङ्गतः ॥३८७॥ ग्रन्थानां त्याग एतस्य, दृष्टावाऽऽयाति तज्ज्वगः । बाला यथालिङ्गमेक्ष्य, साधोस्तं साधुमिच्छति | ॥३८८॥ असौ चर्यागतं पश्येत् पिप्डशुद्धिं गरीयसीं । विहृति मासकल्पाद्यां, नानाभिग्रहधारणम् ॥३८९॥ चित्रं बाद्यतपः कर्म, पारणं विकृतीविना । कायोत्सर्गकृति नित्यां, बालः पश्यति संयमे ॥ ३९० ॥ देवे यथासौं देवेशः, प्रातिहार्यादिकं | महं । कृतं प्रेक्ष्य दधीतान्तर्देवताबुद्धिमादरात् ॥३९१॥ धर्मे प्रमार्जनां शुद्धां, जीवरक्षापरायण । साधौ गृहिणि वीक्ष्यासो, धर्मश्रद्धां शुचिं धरेत् ॥३९२॥ वृत्तं विचारयेन्मध्यो, यत्तदात्मविशुद्धितः । कार्ये हेतूपचारेण, वृत्त संयममामनेत् ॥३९३॥ वृत्तं च प्रेक्षते मार्ग, गच्छन् जीवदयापरः ॥ निरवद्यां वदेद् भाषां, भोजनं दोषवर्जितम् ३९४॥ सम्यक् प्रमार्जयन् वस्तु, गृह्णानो निक्षिपन् तथा । निर्जीवे स्थान उत्सृजेन्मलमूत्रजलादिकम् ॥ ३९५ ॥ यस्तं नमति साधुत्वं, मत्वा गुप्तत्रिदण्डिनं । साधुनाऽनिशमाराध्या, यत् सदा मातृकाः पराः ॥३९६ ॥ देवे विचारयेन्मध्यो, वैरत्यागं प्रभावजं । जन्मारीणां देशनां च, IRI ॥२५३॥ Page #264 -------------------------------------------------------------------------- ________________ श्रमणध. मागमो- IN मधुरां योजनप्रथाम् ॥ ३९७ ॥ श्रोतृणां भाषया नाम, तिर्यग्मानवनाकिनां । चतुस्त्रिंशदतिशयीं, वाग्गुणान् पश्चत्रिंशतम् IN द्वारककृति ॥३९८॥ धर्म चारित्रिणां मध्य, आचारं पालनं विधेः । उपदेशं भवद्धर्म प्रेक्षते धर्मबुद्धये ॥३९९॥ गृहिणामपि धान्याम्बु- i सन्दोहे मसहस्री काष्ठगोमयशोधनं । स्थाने चन्द्रोदयाधान, प्रतिक्रान्ति च पौषधम् ॥४००॥ मद्यमांसपरिहारं पश्चोदुम्बरवर्जनं। अनन्तकाय सन्धान-निशाभोजनवर्जनम् ॥४०॥तथाऽत्र संयमं शुद्ध,मातृकापालनान्वितं, मनुते गुरुनिन्दादि-वर्जितं मध्यमो जनः ॥४०२॥ ॥२५४॥ बुधः परीक्षते तचं, चारित्रमोहनाशतः। आत्मास्तित्वादिमानी सन् , हिंसाद्यानाश्रवांस्त्यजेत् ॥४०३॥ सङ्गतः शास्त्रवाक्येनोत्सर्गापवादपुष्टिना । पूर्वापराविरुद्धेना-तीन्द्रियार्थज्ञवाग्युजा ॥४०४॥ प्रवर्तते सदा साधु-स्तस्मिन् संयममामनेत् । मनुते आगमो राद्धो, मुक्तिमार्गकजीवनम ॥४०५।। परीक्षते यथार्हत्सु, रागद्वेषविहीनतां। सार्वज्यं तच्चदेशित्वं, स्याद्वादाङ्कितमुद्रया ॥४०६॥ त्रिकालवर्तिपर्यायं, द्रव्यं परिणामसंयुतं । नोभयोः सर्वथा भेद-मभेदं न्यक्षहानितः ॥ ४०७॥ ख्यान्तं पक्षं परित्यज्य, सर्वाङ्गिहितदेशनं । शिवं शाश्वतमन्वेति, यस्तं देवं नमेत् सदा ॥४०८॥ धर्मे च यमिनां वासं, गुरुकुले सदा रतं । गीतार्थोक्तितथाकारं, परिणामाच्छ्रतोद्ग्रहम् ॥४०९॥ मुक्त्येकनिष्ठां स्वाध्याय-वैयावृत्त्यकृति सदा । संयमाराधनासारं, संयम जीवनावधिम् ॥४१०॥ गृहस्थानां जिनेशोक्ति-रक्तरक्तं सुभाषिते। धारणं सूरिमुख्यानामादरं सङ्घसार्थके ॥४११॥ भक्त्या सत्क्षेत्रपोषित्वं, दुःखितेषु दयायुतं । तीर्थोद्धारादिकृत्येषु, भक्त्यार्थानां व्ययं सदा ॥४१२॥ अर्चा देवे गुणज्ञानाद् , गुरोः सेवामविनकां । महादानप्रदायित्व-मन्त्ये श्रामण्यभावताम् ॥४१३॥ स्थानानि संयमस्योक्ता-न्याढ्यानि ज्ञानदर्शनः । तच्छ्रोवृमिपतः प्रोक्ता, तत्त्वत्रयपरीक्षितिः ॥४१४॥ आगन्तुकानि I ॥२५४॥ Page #265 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे १२५५॥ कर्माणि, निरुन्ध्यात् संयमः सदा। परं प्रतिज्ञामादाया-वतेषु तं समाचरेत् ॥४१५॥ हीना प्रतिज्ञया या स्याद्द- A श्रमणध. या साऽभ्युदयावहा। कमरोधः प्रतिज्ञायां, साध्यमोक्षकसिद्धिदः ॥४१६॥ पापं विज्ञाय श्रद्धाय, प्रतिज्ञौचतिमञ्चति । मसहस्त्री पाल्या यावजीवमेषा, संयमोऽखण्डितस्तदा ॥४१७।। प्रतिज्ञापालनं तेषां, भीखो नासुखागमे। सौख्यागमे त्वनाकासा, ये स्युर्जीवितनिस्पृहाः ॥४१८॥ प्रसङ्गे सुखदुःखानां, ते स्युनिश्चलवृत्तयः। अप्रसङ्गेऽपि समुत्थाप्य, प्रसङ्गं ये सहिष्णवः ॥४१९॥ त एव सुभटा आजौ, जयं लब्धं समुत्सुकाः। प्रागेव ये कृताभ्यासाः, ‘सुखे दुःखेऽत्रधारणे ॥४२०॥ संयमस्य ततः सन्धां, परिपालयितुं नरः। कुर्यादादावेव दुःख-सुखापातस्थिरात्मताम् ॥४२१॥ स्वरूपं तपसो ह्येतत् , सत्सुखं यदपोज्झ्यते। असद्दःखं समुदीर्य, वेद्यते शुद्धचेतसा ॥४२२॥ अत एवोदित कैश्चित् , तपस्त्याज्यं व्यथोदयात् । यत्कर्मोदयतो, दुःख, न च तन्मोक्षसाधकम् ॥४२३॥ परं न तपसस्तचं, ज्ञातं तैर्लुब्धबुद्धिभिः । कर्मोदयजदुःखस्या-ङ्गीकारो धर्महेतवे ॥४२४॥ अन्यथा सदयः सत्यो, ब्रह्मचार्यपरिग्रहः । पदे पदे स्वमात्मानमपयेत्किं व्यथावलिम् ? ॥४२५॥ पारिव्रज्यं न कि सौख्य-त्यागदःखोदयात्मकम् ? । विवेकरक्षकाः किं न. सौख्यत्यागासुखोदयाः ॥४२६॥ तपस्विनं ह्याक्षिपन्ति, जडा यत्-पापयुग भवान् । अवतीर्णः क्षयायास्य, यदेवं तप्यते तपः ॥४२७॥ न च ते जानते स्वेषां, रागद्वेषमुहात्मनां । जन्म यद्वीतरागाणां, जन्माज्ञानं न सम्भवेत् ॥४२८॥ आत्मसात् प्राग्भवे यानि, कर्माणि प्रचितानि तु। क्षयस्तेषां कथं स्याच्चे-ब तपस्तप्यते धनम् ॥ ४२९ ॥ तेषामेव हि ज्ञानाग्निः, मज्वलेत् कर्मदाहकः । सुखदुःखसहिष्णुत्वं, तपसा येन जायते ॥ ४३० ॥ स्थिरप्रज्ञत्वमास्थाय, ॥२५५॥ Page #266 -------------------------------------------------------------------------- ________________ IS/ क्रियते कर्मणां क्षयः । तमामावितचित्तानां, स्थिरचित्त तपस्विनि ॥४३१॥ ये केचित् स्थिरचित्ता न, ज्ञानयुक्तास्तपस्विनः। / भ्रमणधआगमो कर्मबाहुल्यता तेषां, परे जातु न तद्विधाः ॥ ४३२ ॥ केपाश्चिमेक्ष्यते ज्ञानं, तपो वा मुक्तिगामिता । प्राग्भवादततभावा मसहस्री दारककृति अतो नाद्भुतमत्र तु ॥४३३।। मरुदेवाप्रभा जीवा, ये स्युभवयुगे तथा । तेषां चाल्पभवत्वेन, बन्धो नेदृशकर्मणाम् ॥४३४॥ सन्दोहे सुखदुःखे द्विधा बाधा-स्तरभेदे ततस्तपः । बुधैस्तप्यं द्विधा येन, स्यात् सहिष्णुत्वमात्मनः ॥४३॥ जीवे कर्माणि ॥२५६॥ योगेभ्यः, सुखदुःखमलाविले । तत्तत्कर्मक्षयायैष, किं न योगैः प्रवर्तते ? ॥४३६॥ योगद्वाराज्यंते कर्म, योगद्वारैव लीयते । मुनीश्वरैरतो योग-तापनाय तपो मतम् ॥४३७॥ ज्ञानयोगेन हीनोऽपि, यत्तपः कर्तुमीहते । बाचं तपस्तदेवोक्त-मान्तरं ज्ञानयोगिकम् ॥४३८॥ ज्ञानयोगविहीनानां. तपसां यदनुश्रितिः । ततोऽपि ज्ञानिभिर्बाह्य-स्तपो भेदो प्रगीयते ॥४३९॥ प्रायश्चित्तविभेदादौ, ततो या बाह्यवृत्तिता। सा नाभ्यन्तरतां रोद्ध-मीष्टे ज्ञानाद्यतः संका A ॥४४०॥ देह्यादौ मवमायात-स्तैजसेन सहागमात् । इच्छेदाहारमादातु-मग्निरन्येन्धनं यथा ॥४४१॥ तस्मादेव ग्रहादा हा-रस्येच्छामन्तरेण तु । कर्मोदयाच्छरीरस्य, निष्पत्तिः स्यादनिच्छया ॥४४॥ व्याघातो नास्य जीवस्य, घातको न परस्य च । शद्धचैतन्यरूपोऽयं, बध्यते कायपदलैः ॥४४३।। स्वयं ज्ञानस्वरूपोऽपि, पुद्रलोच्छ्यमाश्रितः। ज्ञान ID तदानुकूल्येन, दर्शनं च न तु स्वयम् ॥४४४॥ शुकानां पञ्जरं बन्धः, कोशकारस्य तद्गृहं । तथैवात्मन एतद्धि, | वपुः परमबन्धनम् ॥४४५॥ इन्द्रियोच्छ्वासप्राणोक्ति-मनांसि तद्भवानि च । तदानुकूल्यमाश्रित्य, स्थास्नूनि कार्यदानि च ॥४४६।। चिदानन्दस्वरूपस्या-त्मन एता विडम्बनाः । आहारेणैव गमिता-स्तन्नाहारे बुधो रतः ॥४४७।। १२५६॥ Page #267 -------------------------------------------------------------------------- ________________ IN श्रमण आगमो ॥२५७॥ अन्येन्द्रियाणि योगाश्च, कषाया आहृतेर्यतः । तत आश्रयभीरूणा-माहारस्त्यागमहति ॥ ४४८ ॥ ग्राममोपी यथा ID स्तेनो, यावद्रव्यागमं श्वसन् । नृपेण धार्यते मानात् , तथा मोक्षार्थिना वपुः ॥ ४४९ ॥ अत एव जिनैः शास्त्रे, धर्मसहस्त्री द्वारककृति साधुदेहस्य धारणं । आख्यातं मोक्षहेतुभ्यः, परं निष्पापवृत्तितः ।। ४५० ।। धर्मस्य साधनं देह, आद्यमित्यपि लौकिकैः । सन्दोहे IN/ गीतं तदपि विज्ञानां. मान्यं तत्त्वविवेकतः ॥ ४५१॥ धर्मस्य नैव बाधा स्या-देहश्चद् धार्यते तथा । तदा न्यायोऽयमिष्टः il स्या-दन्यथा धर्मिवश्चनम् ।। ४५२ ॥ सर्वकर्मक्षयो मोक्षः, संयमः सत्तपोयुतः। धार्यते चेत्तदा बद्धकर्मणां विलयो भवेत् ॥४५३॥ तपोयुक् संयमो देहात् सम्यग्ज्ञानादिपोषणात् । ततोऽनवद्यमार्गेण, देहधारणमिष्यते ॥४५४॥ तीर्थेऽस्मिंस्तप उत्कृष्टं, वर्धमानजिनादृतं । पाण्मासिकं विधातुं चे-तत्तकत्कुरुते यमी ॥ ४५५ ।। इन्द्रियाणां न हानिः स्या-नापि संयमसाधने । नाशुभध्यानवच्चेतो. यत्र तत्तप इष्यते ॥४५६॥ भेदेषु षट्सु बाह्येषु, तपोऽनशनमादिमं । अभावे पारणं तत्र, स्यादूनोदरतातपः ॥ ४५७॥ यद्यस्याहारमानं स्या-त्ततो न्यूनं यदाहरेत् । तदोनोदरता ज्ञेया. द्वात्रिंशत्कवला मितिः ॥ ४५८ ॥ DI एकेनापि विहीनाया-मस्यामूनोदरो भवेत् । कवलेनैकं कणं याव-भोजने न्यूनता मता ॥ ४५९॥ प्रकामभोजने रोगा, विकास मन्मथोद्भवाः । प्रकामभोजिता शोभा-वहा नो संयते मुनौ ॥ ४६० ॥ क्षुधायास्तीव्रता साधौ, वैयावृत्त्यसमर्थता। ईर्यायां स्थामयोगाश्च, संयमीयाः सजीवनाः ॥४६।। आहारे कारणान्येता-न्युक्तानि मुनिको विदैः। षट् तेषां साधुरापाते, आहरन हि दुष्यति ॥ ४६२ ॥ सत्स्वेतेषु कारणेषु, नाहारोच्छेदकारणं । आतंकादि तदा कार्याऽवमौदर्येण खादितिः ॥४६॥ कथञ्चिच्चेदुभी हेतू. तदा धेर्येण साधुभिः। कार्योऽधसो व्यवच्छेदो, रोगाद्याः प्रबला यतः ॥४६४॥ एवमातङ्क -- ॥२५७॥ Page #268 -------------------------------------------------------------------------- ________________ भागमो. द्वारककृतिसन्दोहे ॥२५८॥ मुख्यानां, कारणानां वियोगतः। वेदनादिभ्य आदत्तेऽवमौदर्येण भोजनम् ॥ ४६५ ॥ न्यूनोदरोऽपि शोभेत, वृत्तेः सङ्ग्रेप- IN/ श्रमणधकारकः। गोचरचर्याऽष्टकं तस्मा-मनिर्भिक्षाटने धरेत ॥४६६॥ आहारार्थ्यपि यः साधु-राहारौत्सुक्यवर्जितः। स धारये- || मसहस्त्री द् बहुविधा-भिग्रहान् गोचराटने ॥४५७॥ एवं निरुत्सुकः साधु-विदधानो भुजिक्रियां । तुल्योऽनशनिना सिद्धं, भ्रातृजायापगोद्धृतौ ॥४६८॥ भाति नो वृत्तिसङ्केपे, लाम्पटथं विकृतौ स्थितं । रसा दीप्तिकरा मोहे दुर्गतिश्च ध्रुवा ततः॥४६९॥ त्यागोऽतो विकृतीनां यस्तपोभेदस्तुरीयकः । उत्सर्गः शासनेऽप्युक्तो, विकृतीनां समुत्सृजौ ॥ ४७० ॥ विकृतौ लम्पटा भूप-मुदायनमुदाहरन् । नाज्ञासन् सुखजीवित्वं, राज्ञस्तस्य मदोद्धराः ॥ ४७१ ॥ सीमन्धरजिनेनोक्तं, चूलायां भिक्षुकीपुरः। अभीक्ष्णं निर्विकृतिका-वस्थां मुनिः समुद्हेत् । । ४७२ ॥ वचः पर्युषणाकल्पे, बलिष्ठानां न प्रावृषि । विकृतिनवकं ग्राह्य विकृतेर्विगतिर्यतः ॥४७३॥विकृतिरसपीनात्मा. बाध्यते स्वैरपीन्द्रियैः । विकारव्रातनिर्मग्न, आर्ते मजत्यनारतम्॥४७॥ दुर्व्यानं नरकद्वारं, ततो दुर्गतिमीरुकः । विकृतीवर्जयेत् प्राणान् , धारयेदन्नभक्षणैः ॥४७॥ सूत्राणामधीतौ यस्मा-दुद्देशादिविधिष्वलम् । आचामाम्लं समादिष्ट, तपस्त्वेन मनीषिभिः ॥ ४७६ ॥ प्रव्रज्यां प्रतिपत्सुः सा, रूद्धा भरतेन सुन्दरी। पष्टिवर्षसहस्राणि. व्यधादाचाम्लसन्ततिम् ॥.४७७॥ धातकी'वण्डभरते हृता द्रौपद्यनारतम् । षष्ठभक्तोत्तरं चक्रे, आचाम्लं परमं तपः॥ ४७८ ।। वर्धमानतपोऽनेके, स्कन्दकाद्या महानराः। आचामाम्लशतान्तं त-तपस्तेपुर्विमुक्तये ॥ ४७९ ॥ श्रीश्रीपालनृपोऽकार्षी-दाराधयितुमुद्यतः। अहंदाद्यां नवपदी-माचामाम्लानि सादरः ॥ ४८० ।। उपधानविधौ मुख्ये, विधिराचाम्लगोचरः । रक्षणे द्वारिकायाः प्राग् , जन आचामाम्लमादधत् ॥ ४८१॥ अधु ॥२५८॥ Page #269 -------------------------------------------------------------------------- ________________ INI बागमो नाऽपि प्रतिग्राम, जैना विघ्नविनाशनं । समाश्रित्यादयक्ष-माचामाम्लं तपो महत् ॥ ४८२ ॥ श्रावकाणां मतान्य- श्रमणशारककृति- AI हा-ण्यादिमानि श्रुतो रैः । आचाम्लपूर्वकं पञ्च, प्रकीर्णानि तु पाठने ॥ ४८३ ॥ श्रीसङ्घन सदा विघ्न-बातविध्वं- | धर्मसहस्त्री सन्दोहे सहेतवे । कार्यारम्भे सदाऽचाम्लं, तप आद्रियते परम् ॥ ४८४ ॥ विकृतवातहीनोऽपि. जनः कश्चिदभावुकः । न स्यात्करणनिर्माथी, तत्कायक्लेशनं तपः ॥ ४८५ ॥ कायोत्सर्गकृति प्रोन्ता, मुनीनां चूलिकाश्रुते । कायोत्सर्गाविधायी ॥२५९॥ चा-वश्यके निन्दितो मुनिः ॥४८६ ।। उत्तरीकरणादि स्यात् , कायोत्सर्गकोमुनेः । चिन्ताया अतिचाराणां, ज्ञानादिषु मच शुद्धये ॥४८७॥ भावस्तवस्थिताः सन्तोऽहदिम्बा दिसिद्धये। उत्सर्ग विदधुः किन? यत सर्वफलदो मतः ॥४८८॥ शासनावर्णनाशाय, देवमारा मुद्यताः। सुभद्राद्या व्यधुस्तं न ?, देवदर्शनदं परम् ॥ ४८९ ॥ वज्रस्वाम्यप्यनुज्ञायै, सुर्या नोत्सर्गमादधत् ?। प्रायो योग्यगिरेस्तत् स, वितरेन फलं किमु ? ॥ ४९० ॥ शय्यासुर्याद्यनुज्ञायै, निर्यु तो किं न भाषितः । उत्सर्गः ? श्रुतदेव्याः किं, नाचीणः सूरिसत्तमैः १ ॥४९१।। सम्यग्दृष्टिसमाध्यादेः, कारकाः शासनाः सुराः। चैत्यवन्दनकार्येषु, नोत्सर्गेण किमु स्मृताः ? ॥६९२॥ जिनकल्पा जिनाधीशाः, प्रतिमापतिपन्नकाः । किं नान्वहमकापुस्ते, कायोत्सर्ग शिवाचने ? ॥४९३॥ सुखसाती सातलीनो. न प्रामोति शुभां गतिं । गिरं दशकालिकी श्रुत्वा, को नोत्सर्गपरो भवेत् १ ॥४९४॥ प्रस्थानविघ्नविद्रावी, स्थविरोत्तमसाधुभिः । क्रियतेऽसौ यदा शेषः किं न तस्मै तमाचरेत् १ ॥४९५॥ विश्वातविघाताय, स्वाध्यायस्थापने बुधाः । अनुयोगारम्भमुख्ये, कायोत्सर्ग समाददुः ॥४९६।। प्रमादलग्नपापानां, गमनागमनादिषु । शुद्धथै मतो न किं चित्रः, कायोत्सर्गो जिनागमे १ ॥४९७॥ लोचादि- b ॥२५९॥ Page #270 -------------------------------------------------------------------------- ________________ श्रमण IN कष्टमास्नातं, पश्चात्कर्मादिशान्तये । न कार्य हस्तशुच्यादि नापितस्य तथाविधौ ॥ ४९८ ॥ अस्नानं गोचरः शय्या, | पल्यङ्कादिगता भ्रमिः । ग्रामे वा नगरेऽरण्ये, कायकष्टं तपो ह्यदः ॥४९९॥ आतापनां मुनिः कुर्या-चैत्यद्रव्यस्य धर्मसहस्री द्वारकैकृति रक्षणे। चित्ताकर्षकमेषा य-लोकानामपि शैघयतः ॥ ५०० ॥ नृपादयो विलोक्येवं, मुनिमातापनापरं । ब्रुवन्तीष्टं सन्दोहे वरं ब्रूत, दद्महे यन्मनोमतम् ॥२०१॥ कायोत्सर्गस्थितः साधु-पुषो ममतां त्यजन् । अनुकूलेतरकार्येषु, निरपेक्षा मति धरेत् ॥५०२॥ वैरिणां वैरशान्त्यर्थ-मुपसर्गालिसजने । आह्वानमर्यतः कुर्वन् , कायोत्सर्ग करोत्यसौ ॥२०३॥ ॥२६॥ कमठासुरोऽपि श्रीपार्श्वमु ( श्रीपार्श्व कमठो देत्य उ) पद्रोतुमुपागतः। कायोत्सर्गेण स्थास्तुं द्राग् , न च ध्यानमचीचीचलत् ॥५०॥ श्रीपार्श्वदासदत्तेन, नमस्कारेण नागतां । त्यक्त्वा नागेशतामाप्तस्तदेव्या सह रुद्धवान् ॥५०५।। दैत्ये न द्वेषकणिकां, न देवे रागरक्तताम् । अरक्तद्विष्टकायोऽसौ, पार्थोऽभूत् स्वस्वरूपदृक् ॥५०६॥ उत्सर्गस्थो महावीरो, गोपालैरुपसर्गितः। कौशिकेनाहिना नाक-भुवा सङ्गमकेन च ॥५०७॥ न वीर्य प्रतिकाराय, रागे द्वेषे -मनो न च । उत्सर्गे स्वस्वरूपस्य, ध्यानमेवावशिष्यते ॥१०८॥ यथोदयं वेदयन् स, कर्म बद्धं निकाचितं । अपूर्वा (बह्वीं) निर्जरां कुर्वन् । भात्युत्सर्गस्थो 'गुणोन्मतः ॥९०९॥ निर्णयाय विवादस्या-हूता सङ्घन देवता । आज्ञां सीमन्धेरादागा-लात्वा सप्तमनिह्नवे ॥१०॥ छिकायां सर्वसङ्घन, पाक्षिकावश्यकादिषु । क्षुद्रोपद्रवनाशा- IN योत्सर्गो बली विधीयते ॥५११॥ दुःखकर्मक्षयायाल-ममानः क्रियतेऽन्वहम् । उत्सर्गस्ततो वाच्यं किमुत्सर्गे परं बलम् ? b y ॥१२॥ विसम्भोगं विधातुं श्री-संघो द्वादशधा मुनेः। करोत्युद्घाटनोत्सर्ग, सङ्ग्रहेऽप्युपसम्पदे ॥५१३॥ उत्सर्गः ॥२०॥ Page #271 -------------------------------------------------------------------------- ________________ भागमो श्रमणध. द्वारककृतिसन्दोहे सफलस्तस्य, निराशंसो दधाति यः। कषायेन्द्रिययोगानां, सलीनत्वं गतापमम् ५१४॥ देवताऽऽवजिता साधो-रुत्सर्गप्रभावतः। प्राप्ता कलहकाले च, कुद्धो मुनिरुपेक्षितः ॥५१५॥ उत्सर्गस्थो मुनिर्बाहु-बली मानाद्रिसंस्थितः । साध्वीभ्यां पहनी शिक्ष्यतां यातो, युगादीशप्रभोगिरा ॥५१६॥ दमदन्तस्य राजर्षेः, कायोत्सर्गो महायशाः । पाण्डवे कौरवे नैव, तापं रोष यतोऽगमत् ॥ ५१७ ॥ अर्जुनाय न चेत्क्रुद्धः, सप्तमानवघातिने । सुदर्शनस्तदोत्सर्गा-नष्टो यक्ष उपद्रवी ।। ५१८ ॥ मायी त्रिगाममध्यस्थ, उत्सर्गी क्षुल्लको मुनिः । निन्दामाप्तस्ततो धेहि, निष्र्कषायत्वमादरात् ॥ ५१९॥ सम्भृतिमुनिरुत्सर्गी, स्त्रीरत्नकेशमोहितः । चक्रीभूय निदानी स, गतः श्वभ्र विनिन्दितः ॥५२०।। चतुर्मासी स्थितः साधु-रुपवासी गुहामुखे। सिंहस्येन्द्रियवेगेन, बाधिता हास्यतां गतः ॥५२१ ।। क्रोधी नाशकरः प्रीते-नाद्विनयशून्यता । शठे न विश्वसेत्कोऽपि, लोभः सर्वभयावहः ५२२॥ मासोपवासक्षपणः, साधुः क्रोधप्रभावतः । चण्डकौशिकसर्पोऽभू-द्वीरदंशकरो हहा ! ॥ ५२३॥ मानाचारित्रमाप्यापि, दिवं गत्वा श्वपाकताम् । लेभे मेतार्यो वीक्ष्यैतन्माने संलेखना वरा ॥५२४ ॥ मायाप्रभावतस्तीर्थकरोऽपि वनिताऽभवत् । श्रीमल्ली तन्न कस्यापि, माया श्रेयस्करी भवेत् ॥५२५॥ निशीथं यावदाटकिं, सिंहकेशरमोदकान् । लिप्मुः साधुन ? तच्छ्य-स्त्यागाल्लोभस्य निस्तुलम् ॥५२६।। कर्माणि भवमूलानि, दूरमात्मश्रिता गुणाः । चतुर्गति' भ्रमस्ताव-द्यावत्प्राणी कषायितः ॥ ५२७ ॥ दुःखमूलो भवस्तस्य, मूलं कर्माण्यशेषतः। नेता तेषां महामोहः, कषायास्तत्स्वरूपिणः ॥५२८|| सम्यक्त्वमात्मनो रूपं, कषायैर्विनिगृह्यते । मिथ्यात्वेन भवो घोरो, जन्तुभिस्त्वनुभूयते ॥५२९॥ पौद्गलं सुखमिच्छद्भिरुपेक्ष्यात्मसुखासिकाम् । पापस्थानानि सेव्यन्ते, न कि मोहवशंवदैः१ ॥५३०॥ जैनेन्द्र शासनं बुद्ध्वा, निश्रेणि IN ॥२६१॥ Page #272 -------------------------------------------------------------------------- ________________ ॥२६२॥ IS मोक्षवर्त्मनः ।यत्पापान विरज्यन्ते, तद् बलं मोहसम्भवम् ॥ ५३१ ॥ पापेभ्यो विरतिं कुर्वन् , मोषिभ्यः शुद्धशर्मणां । संग्रहे 'आगमो. श्रमणधनिरतात्मा तां, देशेनैव तनोत्यलम् ॥ ५३२ ॥ विरतः सर्वपापेभ्यः, परिव्रज्यामुपागतः । तपस्यन्नपि कैवल्यं, यन्नामोति द्वारककृति मसहस्रो कषायतः॥ ५३३॥ मूलमेषां कषायाणा-मिन्द्रियार्थास्ततोऽप्यमून् । परित्यज्योभयान् स्वस्थो, भवैकाग्रमनाः शिवे सन्दोहे ॥५३४॥ ये भ्रान्ता ये च भ्राम्यन्ति. ये भ्रमिष्यन्ति दुर्गतौ। जीवा एतत्कषायाक्ष-कारिताघव्रजोद्भवम् ॥५३५॥ सर्वानेतान् कषायाक्षान् , नरो जेतुं क्षमो भवेत् । मनोवाकाययोगाना, निग्रहे यस्तु तत्परः ॥ ५३६ ॥ अनिगृह्णन् मनः कर्म, सप्तमावनिदुःखदं । किं न प्रसन्नचन्द्रर्षि-रुत्सर्गस्थोऽपि बद्धवान् ? ॥५३७॥ सझिनो देहिनः श्वभ्रष्वखिलेषु प्रयान्ति तत् । माहात्म्यं दुष्टमनसो, मत्वा मनो वशीकुरु ॥ ५३८॥ विपाकं कर्मणां दुष्टं, दीर्घकालीनमात्मसात् । मनः कर्तुं क्षमं दृष्टं, प्रथमं तन्निगृह्यताम् ॥५३९।। अनाप्नुवनिन्द्रियार्थ-मप्रवृत्तो. वधादिषु । सप्तम्यां तन्दुलो बना-त्यायुर्दुष्टमनोबलात् ।।५४०॥ मनोनिग्रहवान् प्राणी, सर्वेन्द्रियार्थभोगवान् । वेद्यं सामयिकं छद्मवीतरागः शुभं व्रजेत् ॥५४१॥ तानेवाभिभवन्ति द्राक् , कषाया इन्द्रियाणि च । निगृहन्ति मनो येन, शुभभावबहिर्गताः ॥५४२॥ मनोऽन्तरेण यद्धिसा-दीनि स्युस्तत्र तत्पदं । द्वितीय मैथुने नेत-द्यत्तन्नैव मनोऽन्तरा ।। ५४३ ॥ षट्खण्डभरतस्वामी, भरतश्चक्रितास्थितः । अवाप केवलं यत्त-न्मनो निग्रहजाद् बलात् ।।५४४॥ तिर्यग्गतेः समायातो, घटतन्दुलभोजनः । तपस्विभ्यः पुरा वन्द्यः, केवली चित्तनिग्रहात् ॥५४५॥ अनन्ता लेमिरे सिद्धिं, जीवाः सामायिकात् पदात् । अन्यसाधनशून्यास्त-न्मनोमाहात्म्यमद्भुतम् ॥ ५४६ ॥ पायस प्राशयन जात-स्तापसानां वो महान् । केवली मानसात्किं न, बलाद्रौतमसम्भवात् ? ॥ ५४७॥ केवली मरुदेव्याप, d ॥२६२॥ Page #273 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सम्दोहे ॥२६३ ॥ कुचिताङ्गी गतेक्षणा । शिवं धर्ममश्रुत्वापि, मानसादतु लागलात् ।। ५४८ ॥ भागिनेया ग्रामबाह्ये, स्थिता भागे नतीप्सवः । मातुलं लेभिरे किं न केवलं मनसो बलात् ? ।। ५४९ ।। विराद्धा बन्धनात्पाल्याप्कायव्रजतेः पुनः । पात्रनावा मुनिः कि नाभूत्सर्वज्ञो मनोबलात् ? ।।५५० ।। दुष्टेन वचसा प्रापु -जवा भावमनेकशः । पणाङ्गनायास्तद्धीमान् वचः संवृणुते दृढम् ।। ५५१।। घातः शरीरजो रोहे - द्वासरैरेव, नो पुनः। दुर्वाक्यजनितो घातो, मृते रोहति वा न वा ॥ ५५२ || दुर्वाक्यमहतः श्वापि, जात्यो जीवितमुज्झति । धियालोच्य वचः प्रीत- मनवद्यं बुधो वदेत् ॥ ५५३ ॥ मृदुवागनुयोगी यः पर्षदं प्रतिबोधयेत् । मुनिचन्द्र इव द्विष्टा - मन्यथोक्तिर्विपर्ययेत् ॥ ५५४॥ मिथ्यावचः प्रभावेन, मरीचिर्भ्रान्तवान् भवे । वचसा दुष्टतामाप्ता, भवे भ्रान्तास्तु निह्नवः || ५५५ | | साम्येन वचसा शिष्टो, मेघो वीरेण बुद्धवान् । विष्णुना निहतः सिंहः, साम्यवाक्येन शं गतः || ५५६ ॥ दुर्वाग्बाणहताः सन्तो, दिधीर्षन्ति न जीवितं । सम्भावितापकीर्तीनां मृत्युस्तेषां हितावहः ||५५७|| नापकर्तु क्षमा दुष्टाः, सञ्जनान् दुष्टवाक्छरान् । क्षिप्त्वा निहन्तुमिच्छन्ति, दृष्टानां लक्षणं ह्यदः || ५५८|| दुष्टेन वचसा दूनो, गजः सेचनको गतः । अङ्गारपरिखां मुक्त्वा, मर्तु हलविल्लकौ ॥ ५५९ ॥ धर्म्येण वचसा बुद्धा, अनुजा भरतेशितुः । बली च केवल लेमे, भगिनीवचनाडतः ॥५६०॥ समाने केवले तीर्थ - पानां वाग्भ्यो गणेशितां । लेभिरे गणभृज्ज्येष्ठा - स्तद्वचः सुन्दरं हितम् ॥ ५६१ ॥ वचःसंलीनतां विश्र - द्विनयी नयवान् गणी । पारं गत्वाऽनुयोगानां शासनस्य धुरां धरेत् ||५६२ || मनसा कर्मणा दुष्ट - माचीर्ण क्रियते मुधा । मिथ्यादुष्कृतवाक्येन, भावसारं विधानतः ॥ ५६३ ॥ क्रुद्धो मानी प्रपञ्चाढ्यो, लुब्धो मार्गमवातरेत् । यदि सद्वाक्यपीयूष - पानं सद्भि: समर्प्यते ॥ ५६४ ॥ श्रूयते शामितः क्रुद्धो, द्वैपायनोऽन्त्यविष्णुना । सरामेण 1 1 श्रमणध ही ॥२६३॥ Page #274 -------------------------------------------------------------------------- ________________ ॥२६४॥ आगमो- II निदाने तो, मुक्तौ पुर्या विनिर्गतौ ॥ ५६५ ॥ आश्वस्तो गौतमो वीर-प्रभुणा खिन्न आगतः। चिरसंसृष्टवाक्येन, तद्वचा- / श्रमणध द्वारककृति- महिमा महान् ॥५६६॥ श्रीजम्बूवचसा बुद्धः, प्रभवः सम्पतिर्नृपः । सुहस्तिवचसा भूपः, कुमारो हैमवाक्यतः ॥५६७ ॥ Ki मसहस्री स वचःसंलीनताभेद-स्तपसां सदसद्भिदे। प्रवृत्त्या विनिवृत्या च, हेतू कर्मक्षये परे ॥५६८॥ व्यवहारो महान काया-लोके लोकोसन्दोहे त्तरेऽपि च । तीव्रया शिक्षया लोकः, शिक्ष्यते कायजे वधे॥२६९॥ ये कुर्वन्ति वधं नृणां, तेषां देहान्तदण्डनं । अस्पृश्यास्ते मता लोके. घ्नन्ति ये महिषादिकान् ॥ ५७० ॥ अपूर्णेन्द्रियकीटादि-बधे पापं मतं परैः । गायत्र्या शोधनीयं च, गीतं तेषां महर्षिभिः ॥ ५७१ ॥ यथास्थं (स्थ) शासनं जैन, जीवान् षडपि कायिकान् । इच्छंस्तेषां विघातादौ, प्रतिक्रमणपूर्वकम् ॥ ५७२ ॥ पूर्वार्धादितपः दत्ते, पायश्चित्तपदे परं । कायादिजे महाघाते, पाराश्चिकमपीरितम् ॥ ५७३ ॥ युग्मम् ॥ अर्थ दुश्चिन्तने स्वस्य, वाचि तस्य सुहृद्यपि । काये सम्बन्धिवर्गेऽपि, वधादेः परसंश्रितेः ॥५७४॥ मुनीनां निरवद्यानां, मानसे दुरिते वृथा । दुष्कृतं वाचि कायस्यो-त्सर्गस्तनुकृते महत् (तपः) ॥ ५७५ ॥ कुस्वमादिभवे पापे, श्वासमाना समुत्सृजिः । कायिक तु परं पापे, प्रायश्चित्तं श्रुते मतम् ।।५७६।। चत्वारो नरके मार्गा, महाजीववधाश्रयाः। बहुधा कायसम्बद्धा, विद्वन ! कायं समावृणु ॥५७७।। कायाधीनं मनो यस्माद्भवत्यभ्यस्तचिन्तनं । सङ्कल्पो नाश्रुतार्थेषु, तत्कायं संदृणु प्रधीः ।।५७८|| व्यवहारं वचः कुर्यात , कायाभ्याससमादृते । न मनो न वचोऽज्ञात-दृष्टेऽर्थे कस्यचित्पुनः ।।५७९।। मनो व्याप्रियते प्रीत्यप्रीत्यो क्त परार्थिका । कायस्त जीवने सर्व-जीवानां स यतो भवेत ॥५८०॥ वाधने मनसा बाधा. न वाचा त समर्थनात आकृष्य बुद्धया कायात्तु, जीवं व्यथत आर्तभाक् ॥२८११॥ नायोगितां मनोवाचो-रोधे प्रामोति केवली । रुढे काये लभेनेनां, 31- ॥२६४॥ Page #275 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२६५॥ ततो बन्धनविच्युतिः ॥ ५८२॥ सर्वथा काय निर्मोक्षो, मोक्षः शिवपदं ततः । अकाय एव चिद्रूपोऽनाबाधोऽनन्तष्टक् सदा ॥ २८३ ॥ प्राणानां दशकं काये, मरणं तद्वियोगतः । न कायरहितः कश्विन्मनोवाग्धारकोऽसुमान् ||५८४ ॥ न मनस्यात्मा न वाच्यात्मा तिष्ठति ध्रुवमन्वहम । आत्मा काये क्षीरनीर - न्यायसम्बद्धताऽनयोः ।। ५८५ ।। कायसंलीनतां धेहि, ततः कर्मक्षयः परः । रोधे तस्याप्नुयाल्लाभं, निर्जरायाः समन्ततः ॥ ५८६ ॥ इतीदं षड्विधं बाह्यतपो बाह्यजनेक्षितं । अन्यैरनुकृतं कार्या- दान्तरं नाममात्रतः ॥ २८७॥ अभ्यन्तरं तपो जैन - मतमाश्रित्यं जायते । यत्कर्मरजसां शुद्धि-र्नाभ्यन्तरतपोऽन्तरा ॥२८८ ॥बाह्यात्सकामा शमिनां, निर्जराऽभ्यन्तरोद्भवात् । अकामा केवलात्तस्माद्वाद्यान्मिथ्यादृशामपि ।।५८९ ।। चतुर्थादितपो बाह्य, स्यादाचार्याद्यनुज्ञया । सदृशां तेन नियमाद्राह्यं कामितसिद्धिदम् ।। ५९० ।। आराधकाः परत्रापि बाह्यात्सम्यग्दृशो नराः । कुर्वन्तस्तापसाद्यास्त-न तथा लेशमात्रतः ।। ५९१ ।। बाद्यं विपक्षवाञ्छातस्तदनिच्छाभवं तथा । पौगलेच्छोद्भवं वा - ततोऽकामापि निर्जरा || ५९२ || पृथकर्माणि जीवाश्व, मत्वेति पापनुत्तये । अभ्यन्तरं तपः पाप - च्छिदार्थ जिनशासने ॥ ५९३ ॥ मोक्षमार्गे प्रवृत्ताय, परेभ्यस्तत्प्रदेशिने । प्रतिकार्यमनुज्ञाप्यं, पापच्छिद्रादिमं तकत् ५९४॥ मिथ्यादुष्कृतदानादि - दशमान्तं यदुद्दिशेत् । गुरुस्तत्क्रियते भावा - च्छिष्येणात्मविशुद्धये ॥ ५९५ || विनयाद् गुरुपादानां प्रायश्चित्तविशुद्धता । मोक्षमार्गप्रयाणाई - ज्ञानादीनां च लम्भनम् ॥ २९६ ॥ उद्युक्तो विनये साधु-रवश्यं मुक्तिकामिनां । वैयावृत्ये यतेतादौ प्रतिपातेन वर्जिते ॥ ५९७॥ यथाकालं विशुद्धात्मा, सूत्राध्ययनमाचरेत् । न स्वाध्यायसमं साधो - स्तपः कर्मक्षयोद्धुरम् ||५०८ || अकालेऽप्यध्ययनस्य शुभे ध्याने समाश्रयेत् । ध्यानमेव श्रमण धर्मarat ॥२६५॥ Page #276 -------------------------------------------------------------------------- ________________ भागमो श्रमणधमसहस्री द्वारककृतिसन्दोहे ॥२६६॥ यतो मोक्ष-कपाटद्वारकुञ्चिका ॥५९९॥ मोक्षहेतू मते ते द्वे, नियमाद्भव्यदेहिनाम् । अभव्या दूरभव्याश्च, नानयोरतिमादधुः ॥६००॥ गणं धर्मोपधि देहं, गृहीतमखिलं त्यजेत् । साधयेभिरभिष्वङ्ग, उत्तमार्थ श्रुतोदितम् ॥६०१॥ एवमाजीवनं कार्य, साधुना सूक्ष्मदृष्टिना । उत्तमार्थप्रवृत्तेन, तपोऽतोऽभ्यन्तरं मतम् ॥ ६०२॥ प्रपन्नाः शासनं जैन-मेनं विदधिरे तपः । अभ्यन्तरं यथोक्तं त-दान्तरं मुक्तिसाधनम् ॥६०३॥ पापशद्धिन दानाद्येविनयो न ह्यसंयते । वैयावृत्य न सारम्भेऽधीती मिथ्याश्रुते नहि ॥६०४॥ आज्ञोत्तीर्ण न च ध्यानं, नान्ते विवेकशून्यता । जिनोक्तेऽभ्यन्तरे सिद्धे, तपस्यात्मैषिणां परे ॥६०५॥ तपः कार्यद्वयं कुर्यात् , संवरं निर्जरां तथा । मुख्यं ध्येयं निर्जराऽस्मात् , संवरस्त्वर्थतः पतेत् ॥३०६।। आहारादिषु यत्यक्ते-वाश्रवानां गतिर्नहि। कषायेन्द्रिययोगानां, स्वल्पमेव प्रवर्तनात् ॥६०७। तपः संवरभेदेषु, नाधीतमिति चेन्मतिः । न सुन्दरा यतो धर्म, दशधा संस्थितं त्विदम् ॥६०८|| पृथकू तत्वमिदं तत् किं, तपोरूपा नु निर्जरा । तपांसि द्वादशापि स्युः, कर्मशाटैकसाधनम् ॥६०९॥ रोधनिर्जरयोरेवं, पार्थक्यात्तत्त्व भिन्नता । सद्ध्यानयुक्समित्याद्या, जीर्येयुः कर्मसन्ततिम् ॥६१०॥ ननु मोक्षस्य मार्गे न, प्रोक्ते संवरनिर्जरे । सत्यं मार्गः परं हेतुसाध्यरूपतया मतः ॥ ६११ ॥ 'सम्यग्दर्शनमुख्यानि, नातिरेकीणि संवरात् । प्राप्याणि निर्जरातच, यल्लाभः कर्मलाघवात् ॥६१२।। संवृण्वत इमान्येव मूलस्थानानि कर्मणां । निर्जरामप्यमूनि द्राग, बद्धानां तन्वतेऽङ्गिषु ॥६१३॥ अशेषकर्मणां नाशो, निःशेषान्माक्ष उच्यते । क्रमप्राप्या गुणास्तस्मा-न्मोक्षमार्गगति ध्वनेत् ॥६१४॥ अवस्था मोक्षपूर्वान्तां, ब्रतः संवरनिजरे। दिष्ट जीवेतरे तच्चे, न हानादानबुद्धयः ॥६१५॥ छमस्थज्ञानसाफल्ये, युक्ता ॥२६६॥ Page #277 -------------------------------------------------------------------------- ________________ आगमोद्वारककृति सन्दोहे ॥२६७॥ तच्छेषतत्ववाक् । मोक्षः साध्यः साधने द्वे, उक्ते संवरनिजेरे ॥६१६॥ आश्रयो बन्धने हेतु, मोक्षादेः प्रतिबन्धिनी। 4 श्रमणधइति हेयतया प्रोक्ते, द्वे तत्त्वे ते मुनीशिना ॥ ६१७॥ त्रिभिर्विशेषकम् ॥ पुण्यपापे तु सामग्री-रूपे यजीवसन्ततौ। A मसहस्री बन्धे मोक्षे च हेतूनां, कारके भवतस्त्विमे ॥६१८॥ तपसो निर्जरा तत्तु, बलं संवरसाधितं । संवरस्य भवेत्सिद्धिश्रारित्रान्महतस्ततः ॥६१९॥ चारित्ररोधको मोह-स्तन्नाशाद्यो गुणो भवेत् । पुरतो. मोहनाशी च, चारित्रं स गुणो भवेत् ॥६२०॥ तन्नानुक्तं तपस्तत्र, न च संवरनिर्जरे। साध्यसाधनरूपाणि, सर्वाण्येतानि यन्मिथः ॥६२१॥ धर्मादिभिर्युते लोके, आकाशेऽग्रे स्थिता इमे। मुक्ताः केवलसम्यक्त्व-ज्ञानदर्शनशुद्धभाः ॥६२२॥ न तत्र पुण्यपापे स्तो, न च संवरनिर्जरे । न हि कार्यकरो वह्निः, सिद्धपाके जगत्यपि ॥६२३॥ क्षायिकाः स्वस्वरूपेण, गुणा दानादयोऽपि न । तत्र यत्पुद्गलापेक्षास्ते न सन्त्यत्र सार्थकाः ॥६२४॥ सातं वीर्य चेति युग्म, भवे पुद्गलसंश्रितम् । परं तत्रात्मरूपं तद्गुणावेतौ यदात्मनः ।। ६२५ ॥ पुद्गलोत्थं सुखं वीर्य, चेति द्वन्द्वं भवे मितं । साधकः कुरुते | कार्य, साधनापेक्ष आश्रितः ॥६२६॥ चक्षुषो लोकने शक्ति-स्तीवा तदपि काचसात् । जाता सा काचमानेन, सर्व वस्तु समीक्षते ॥६२७॥ क्षान्त्याद्याः कर्मणां पाकानिरुध्य नूतनागमं । कर्मणां निरुन्धन्त्येते, न ह्यण्वीमपि निर्जराम् ।। ६२८ ॥ तपश्चेन्न पुरा बद्ध-कर्मणां निर्जराकरम् । व्यर्थो धर्मो न मोक्षश्च, क्रमभोगेऽङ्गिनो भवेत् ॥६२९ ॥ जीवाः कर्मवशा यस्मा- | द्वेदयेयुश्च कर्म यत् । ततोऽधिकं निबध्नीयुः, कर्म कर्मवशंगताः॥६३० ॥ सम्यग्दृष्टयाद्यवस्थायाः, क्रममाश्रित्य निर्जरा। शास्त्रेऽसङ्ख्यगुणा प्रोक्ता, साऽऽश्रित्यैव बलं तपः ॥६३१ ॥ अभिमानो यथा ज्ञाने, दाने विघ्नस्तु कीर्तनम् । ईर्ष्या शीले ॥२६७॥ Page #278 -------------------------------------------------------------------------- ________________ आगमो- INI तथा पुंसां, साहेच्छा तपस्यपि ॥६३२ ॥ शोभते तत्तपस्तेषां, ये स्युर्मुक्त्येकसाधनाः । प्रापुस्तपस्विनोऽनेके, सङ्ग्रहात् भ्रमणद्वारककृति- सनिदानताम् ६३३॥ सर्वकालफलं सयो, निदानात्प्राप्यते परं । अनुबन्धं व्यवच्छिद्य, ततो दुर्गतिभाग् ध्रुवम् ॥ ६३४॥ धर्मसहनी सन्दोहे आरोग्यार्थी यथा भुङ्क्ते, भोजनं यत्तु जीयते । तथैव मार्गगाः सन्त-स्तपस्यन्ति शिवाप्तये ॥ ६३५ ॥ यथाऽग्निः सहते घाता-नयस्पिण्डमपागतः। न च निराश्रयस्यैते. नैव विध्यापनं जलात ॥६३६ ।। तथाऽऽत्मा सङ्गमक्तश्चन्न रमारामयोः । ॥२६८॥ सजेत् । कर्मजातान् महापाता-न कदापि प्रपद्यते ॥ ६३७ ॥महाप्रतिनिधिः कर्म-राज्ञो मोहो महाबलः । संसज्य देहिनः कर्म-कारागारे निपीडति ।। ६३८॥ गत्यादौ जीव आयातो, मूर्च्छत्याहारसङ्गतौ । बलादापद्यते देहा-क्षादिसम्पादनं ततः | ॥६३९।। आजन्मकरणीयाऽत-स्तक्रिया जायतेऽङ्गिनां । निराहारस्य सिद्धस्य, देहादिर्बन्धनं न हि ॥६४०॥ स्निग्धस्य रेणुभिर्गात्रं, सर्वतः श्लिष्यते यथा । सक्तस्य देहिनस्तद्वत्, कर्म श्लिष्यति सर्वतः ।। ६४१ ॥ शुष्के कुड्ये यथा गोलो, न लगेदंशमात्रतः। भवगोलस्तथाऽसक्ने, न लनो न लगिष्यति ॥६४२॥ कर्मवीजं तदा जन्माङ्करं सृजति देहिनां । अज्ञानपांशुराशौ ते, सिञ्चन्ति सङ्गवारिणा ॥६४३॥ कर्म मुग्यं भवो मुग्धो, मुग्धा जन्मजरादयः । ईक्षित्वाऽसङ्गकर्मीशान्, जीवान् सद्धयानवह्निना ॥ ६४४ ।। सतां क्रोधः प्रणामान्तो, मानो नश्यति सत्कृते । माया नश्यति तच्छे यः. सङ्गस्तेभ्योऽपि वर्धते ।।६४५॥ ज्योतीरूपो भवेज्जीवो, यदा सङ्ग परित्यजेत् । आप्तः केवलिना साम्यं, सङ्गादधोभुवं व्रजेत् ॥ ६४६ ।। गीतायाः पुस्तके सक्तो, नाभूत् किं कर्षको मुनिः। शेषाः कर्ममला नाश्या, अखण्डाः खण्डशस्त्वयम् ॥६४७ ॥ मुह्यन्ति । नारकाः क्रोधात्तिर्यग्यूथं तु गर्वतः। मायाया मानवाः सङ्गात् , मुह्यन्ति स्वर्गगा अपि ॥ ६४८ ॥ भवान्तं विबुधा - ॥२६८॥ Page #279 -------------------------------------------------------------------------- ________________ आगमां द्धारककृति सन्दोहे ॥२६९ ॥ याता, दुःखं चिन्तातिगं गताः । संगसक्ता, न निर्भिन्न-वक्षसस्तन्महाद्भुतम् ॥ ६५० ।। क्रोधो हान्याः स्मृतेर्मानो, न्यत्कारस्य स्मृतेर्भवेत् । लभ्यलाभस्मृतेमांया. सङ्गस्तु स्वस्वभावजः ||६५१ || बाल्ये ग्लान्ये जराभावे, मरणाग्रं गते नरे । शाम्येत् क्रोधो गलेन्मानो, नश्येन्माया न सक्तता ।। ६५२ ।। सर्व सुजेयं विदुषां भवव्याधिकरं परं । क्रोधाद्यं न तथा सङ्ग-श्छेद्यां यद् गुणयुग्मतः ।।६५३ || सर्वदोषकरो लोभः, सर्वानर्थप्रदायकः । प्रीत्यादिकाष्ठदावाग्निर्मूलं तस्य तु सक्तता ||६५४|| लोभान्नाशयति क्रोध, मानं मुञ्चति तत्क्षणात्। आविष्कुर्याच्छाठ्यसर्प, सङ्गः सर्वमुखो भवेत् ||६५५ | प्रथमा विकृतिः सङ्ग, आत्मनामपरे पुनः । रत्यरत्यादयो भावा - स्तत्तत्कर्मविपाकजाः ||६५६ ॥ सक्तः स्निह्यति रम्येषु, परथा द्वेषमाश्रयेत् । क्रुध्येन्माद्येत्प्रपश्चेद्वा, लुभ्येद्वा तद्नुक्रमात् ||६५७|| यस्मिन् स्यातां प्रेम रुट् च तत्र प्राक् सक्तता भवेत् । प्रेम्ण रोषे च लोभाद्याः प्रवर्तन्ते निरङकुशाः || ६५८ || क्षमा विनय ऋजुता, मुक्तिः सत्यं शुचिर्यमः । तपश्च न फलेन्मुक्त्यै, सङ्गसक्ते तु चेतने || ६५९ || जायेते रागविद्विषौ, सङ्गात् ताभ्यां क्रुधादयः । ततः कर्माणि कर्मभ्यो. भवस्तस्माद्वयथावलिः ।। ६६० ।। आवरणयुगे ज्ञानि - ज्ञानसाधनसङ्गताः । हेतवो ये प्रदोषाद्या- स्तेषां मूलं प्रसक्तता ॥ ६६१॥ नावर्णादिषु देवाद्येष्वसक्तो ना प्रवर्तते । कषाया अपि तीव्राः स्युः, सदा सक्तात्मनां पुनः || ६६२ || दानादिष्वन्तराऽऽगच्छेद्यः स्यात् पुद्गलसक्तिमान्। असक्ते विषये नैव, राग द्वेषोऽपि वर्तते ॥ ६६३|| हानोपादानमाध्यस्थ्य-फला जगति बुद्धयः । सत्स्वर्थेषु विचित्रोऽयं, सङ्ग आदौ प्रवर्तते ॥ ६६४ ॥ सङ्गेनात्मीकृतेष्वर्थेष्वीहा सच्चेतरात्मिका । प्राप्यामाप्यत्वप्रतिभा, ततो हानादिबुद्धयः ||६६५|| सङ्गेन स्वजते जीवो, वस्तुषु प्रतिबन्धितः । सदसत्सु ततः सर्व - प्रभुताधारणक्षमः RSS भ्रमणध सहस्त्री ॥२६९॥ Page #280 -------------------------------------------------------------------------- ________________ ॥२७॥ भागमो. IN ॥६६६॥ न तथा सज्जते माता, बाले मोहविमोहिता । बालोऽज्ञोऽपि यथा तस्यां, सङ्गसाम्राज्यसङ्गतेः ॥६६७॥ सङ्गस्य INI श्रमणधदारककृति- महिमाऽनून, एष बालो पि लाति यद् । न तन्मोचयितुमीशः, सहसा स्वजनोऽपि हि ।। ६६८ ।। इष्टं वा स्यादनिष्टं वा, मसहस्त्री सन्दोहे कार्यकृद्वा तदन्यथा । अविचार्यैव गृह्णाति, बालः सङ्गविमोहितः ।। ६६९ ॥ बालस्य नैव विभवो, न चायत्तत्वमर्थगं । न व्यवस्थाविधायित्वं, तथापि स्वजतेऽखिले ॥६७०॥ शिशुवृन्दे तथा सजेच्छिशुत्वे क्रीडनोत्सुकः । साङ्गदर्थविहीनेऽपि, हित्वा मोहं कुटुम्बजम् ।।६७१॥ सहाधीतिकरे जाते, बालानां स्वजते तथा । मात्रादिप्रेमरमण-मुखं सङ्गाद्विहाय च ॥ ६७२ ॥ स्पर्शनादीन्द्रियार्थेषु, नोपयोगी मनागपि । अर्थस्तं प्राप्तुमनीशं, यतेतासौ तु सङ्गतः ।।६७३।। योषायां सजते जीव-स्तथा सङ्गवशीकृतः । प्रसू तातं सोदरांश्च, स्वजमानोऽपि मुश्चति ।। ६७४ ॥ आप्तो वृद्धत्वमासक्तः, सर्वेष्वर्थेषु सन्ततं । आर्तमापूरयस्तिष्ठेनेशः किंचन साधितुम् ॥ ६७५ ।। कश्चनानेतुमात्मीयं, यौवनं व्ययितं पुरा । रसायनेऽपि यतते, वृद्धः सङ्गमभावतः ॥६७६।। श्वसनहोनिशं ग्रस्तो, गदैः प्राणप्रहारिभिः । भैषज्ये भिजि प्रीणः, सक्तो वृद्धोऽनुताम्यति ॥६७७।। मरणोपानमुपेतोऽपि, हातव्यमखिलं. विदन् । सङ्गमाहात्म्यतो वृद्धः, सर्वेष्वर्थेषु मुह्यति ॥ ६७८ ॥ महिमा सङ्गमावस्य, यद्विदन धर्मसारतां । न तं वृद्धोऽपि सन्धातु-मीष्टे सांसारिके रतः ।।६७९|| जानीते सर्व एवाङ्गी, मृते मे नास्ति किञ्चन । तथापि सङ्गमाहात्म्यान ममत्वं नैव मुश्चति ॥ ६८० ॥ देहोऽयं पदमप्येकं, नानुयाति मृतानसून् । तथापि जन्तवः सर्वे, सङ्गाद्रक्षन्ति यत्नतः ॥६८१॥ मलैराळ्या यथा ग्राम्य-गत्री रम्या त्वचा बहिः । अमेध्यैर्विविधैः पूर्णोऽयं कायस्तत्र का रतिः ? ॥६८२॥ वेद्यो यदातुरं काय, शस्त्रैविध्यते रोगिणः । अन्तर्गतं जनाः प्रेक्ष्य, किं न मूर्छा ययुः स्वकाः ? ॥६८३॥ 4 ॥२७॥ Page #281 -------------------------------------------------------------------------- ________________ आगमो. वारककृति सन्दोहे ॥२७॥ ज्ञात्वैवंविधमात्मीयं, कायं तद्रक्षणे यताः। जनाः सर्वेऽत्रमा नैष, महिमा सङ्गसम्भवः ।।६८४॥ युग्मम् ।। भवान्तरात्समेत्येते, भ्रमणदेह दिहन्ति जन्तवः । रक्षन्त्येधन्त आत्मीयं, मोचनीयं तु सङ्गतः ।।६८५॥ रचितो वृद्धिमानीतो, रक्षितः शोभितः सदा । । धर्मसहस्री नक्ष्यति द्राक् परः काय, इत्यवन्नपि सञ्जति ॥६८६।। न कश्चिदस्य सारोऽस्ति, धर्मादन्य इति स्मरन् । सङ्गादेहस्य नाकापीत् , तपःप्रभृति धार्मिकम् ॥ ६८७ ॥ क्षय एवायुषो देहो.. नश्यतीत्थं विदन्नपि। कष्टेऽकष्टे च नाकार्षीत् , सङ्गादेहस्य संयमम् ॥६८८।। अवश्यमेव मोक्तव्ये, देहे मुह्यन् समाचरेत् । व्रतं यात्रां तपः सङ्गान्, न जीवोऽदो महाऽद्भुतम् ॥६८९॥ आदत्तो भाटकेनायं, जीवितेन भवावधि । तथाप्यनेन पुण्योघः, सक्तोर्योऽर्जति ना मनाक् ॥६९० ।। देहसङ्गप्रसक्तोऽसौ, पापानां कटुकं फलं । विदन्न तानि त्यजति, सङ्गस्याही ! महगलम् ।। ६९१ ॥ धर्माधी पुण्यपापे नीत्यनीती निजेतरौ। विदनपि नरः सक्तो. जीवितान्ते न बोधति ॥ ६९२ ॥ मृता माता चिरातीता, ज्ञायते न व चाधुना । न शृणोति न चायाति, किं सक्तोऽम्बेति जल्पति ? ॥ ६९३ ।। जानाति कर्म कर्तारं, वत्सो गामिव धावति । विपाकवीक्षणेऽन्धोऽसौ, । विषमं सङ्गतोऽकरोत् ॥ ६९४ ॥ शतं सहस्राण्ययुतान, लक्षा कोटीरपि द्युमं । परतः परतो वाञ्छन् , सङ्गादन्ते विमुश्चति ॥६९५॥ जिगमिषुः परं देश, मुहूर्तेन गतौ सृजेत् । प्रस्थानं यद्वदर्थस्य, व्ययः सङ्गान्न तन्नयेत् ।।६९६॥ भोगिनः स्वजना | रिक्थेऽर्जके कर्मकृतं फलं 1 क्लिश्यतेऽङ्गी परार्थेऽयं, सङ्गमूढो दिवानिशम् ॥६९७॥ चौर्याहृतं धनं 'सर्वो, जनः साक्षाद् | बुभुक्षति । यथा स्तेनो भजेद् दण्डं, सङ्गादर्जन् धनान्यपि ॥६९८॥ कर्मोदयाप्यमेतत्स्वं, लाल्यते सङ्गतोऽनिशं । सङ्गात्प्रेत्यगते, | जीवे, विषया नेन्द्रियाणि न ।। ६९९ ॥ सङ्गाजीवो हृषीकेभ्यः, सुखमीप्सति शाश्वतं । न वेत्यत्रापि दुःखानि, शोकाच ॥२७१॥ Page #282 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥२७२ ॥ तस्कृतं फलम् ॥७००॥ नीयमानो यथा 'वे वे' शब्दं कुर्वन्नजो व्रजेत् । 'मे में' शब्दं सदा कुर्वन्, सङ्गादङ्गयेष जीवति ॥७०१ ॥ त्यजन्ति भोगिनं भोगाः, सर्वं जानन् समक्षतः । तथापि सङ्गमूढात्मा धर्मज्ञोऽपि स्पृहां वहेत् ॥ ७०२ ॥ कर्ता भुनक्त्ययं न्यायो, युक्तः पापे फलेऽस्य च । नार्जकोऽस्ति धने भोक्ते त्यवन् सङ्गाद्विमुह्यति ||७०३ || माता पिता स्वसा भार्याः, सोदर्यास्तनयाः स्नुषाः । उपार्जितं धनं लान्ति नैनः किं सङ्ग एषु ते ? || ७०४ ॥ सक्त आ रजत्येष, रौद्रे तिष्ठत्यवारितः । हस्तिघाती यथा सिंहः परार्थमेव चेष्टते ॥७०५ ॥ साधेत्रिहस्तमात्रा भूः स्वैकैव शाटिका निजा । मितभोजनमात्राशी, विश्वं लुभ्यति सङ्गतः ॥७०६ ॥ मित्रमापत्सु स्त्रीं दुःखे, स्वामिनं व्यसनार्णवे । रक्षणे नृपमिच्छद्भिः, सङ्गात् किं किं न कल्प्यते ||७०७ || नार्थो यमस्य घाताय न स्त्री न स्वजनोऽपि च ॥ न देहो नेन्द्रियाण्यस्य, सङ्गात् सर्वेषु मुह्यति ॥७०८|| नाथ जीवितदानाय, क्षमो नाप्यङ्गनाजनः । न वैद्यानां व्रजोऽथापि, सक्तः सर्वान् समीहते ॥७०९ || सक्ति - हिंता न कुत्रापि यत्सा धर्मेऽपि वर्धिता । निहन्तव्यतमाऽन्ते सा भवे मोक्षे च साम्यतः ॥ ७१० || क्षमस्तीर्थकरे सङ्गः, कर्तु नैवानुमन्यते । न केवलं गतो वीरे, जीवत्याद्यो गणी यतः ॥ ७११॥ मरीचिर्दुर्वचोऽवादीत्, सक्तः काये नृपाङ्गजे । कोटा कोटीर्भवान् भ्रान्त - स्तत्सङ्गोऽनर्थभाजनम् ॥ ७१२|| सक्तो ब्रह्मा सवित्र्यां स हरो गौर्या श्रियां हरिः । रतौ कामो न चासक्तो विनार्हन्तं जिनाधिपम् ॥७१३ || निन्द्यां हरसमुत्पत्ति, विरञ्चिः पुरतो गदन् । सुराणां सङ्गत छेदं शिरसो नाप कि हरात् ? ॥ ७९४ ॥ ऋषिकन्यां हरो गत्वा, लिङ्गच्छेदं न चाप किं । संसारगर्तशुकरान, कांस्कान् सङ्गो विभेद न ७१५ || इन्द्रः समाचरत् सङ्गात्, ऋषिकन्यां स्मराकुलः । लेभे भ्रमणध धर्मसहस्री ॥ २७२॥ Page #283 -------------------------------------------------------------------------- ________________ ॥२७३॥ म भगसहस्रं प्राक्, पश्चात्तन्त्रतां ययौ ॥७१६॥ नन्दायां सुगतः सक्त-स्तपो दुःखफलं जगौ। सक्तः शिष्येषु चित्राज्ञाः, A श्रमणधआलमो. स्थाने स्थानेऽवमा व्यधात् ॥७१७|| सक्तः शौद्धोदनिौसे दृष्टकारितकल्पितं । विना शेषं हि खाद्य स, मांसमाह मसहस्री द्वारककृति- | निरुद्धचित् ।।७१८॥ मते शक्ताः परे तीर्थ्या, अवताराय सस्पृहाः। भवे त्यक्त्वा शिवं लब्धं किं न्यून सङ्गचक्रिणः १ ॥७१९॥ सन्दोहे INI असून् हिनस्ति सक्तोऽङ्गी, मृषाभाषां मुषिक्रियां। मैथुनं कृषिकर्मादि. करोति न च लञ्जते ॥ ७२० ॥ KI वे सक्तो मृगो नष्टस्त्विङ्लोल्याच्छलभः खगः। द्विरेफो गन्धतो मीनो, रसात् स्पर्शाकरी सजन् ॥ ७२१ ॥ | मोक्षादन्यत्र वान्छा न, नेच्छा सर्वज्ञभाषितात् । शुधरूषा गुरुपादेभ्यः, सक्तः श्राद्धी वधार्थयोः ॥ ७२२ ॥ सर्वज्ञोक्तिसुधापीना, लीना आगमसङ्ग्रहे । हीना हिंसार्थयुग्मेन, श्रमणाः सन्जन्ति मोहतः ॥ ७२३॥ जिनबिम्बप्रतिष्ठायां, मन्वानाः पदमव्ययं । मुह्यन्ति जन्तवस्तस्यां, ध्यात्वा निजगुरूत्सृताम् ॥ ७२४ ॥ संघे कुले गणे गच्छे, सक्ता नैके कुसाधवः । शास्त्रोक्तीर्व्यर्थयन्तः किं, नेक्ष्यन्ते दुष्षमावलात् ? ।।७२५।। श्रीमतो वीरनाथस्य, शासने निह्नवोद्भवः । दुष्षमाकालमाहात्म्या-द्यत् सक्ताः प्रायशो नराः ॥७२६।। आश्चर्यमपि नाश्चर्य, साधुवेषभरा यतः । सङ्गे सक्ता अधर्माणः, पूज्यन्ते तद्गणाश्रितैः ॥७२७॥ चैत्यान्यालम्बनीकृत्य, परिहत्य मुनिव्रतं । प्रपन्नाश्चैत्यवासित्वं, सङ्गतः साथII वोऽधमाः॥ ७२८॥ अनाचाररताः सनात. साधसन्ततिरोषिणः। घाताय शासनस्यैते. प्रयतन्ते पदे पदे ॥७२९।। सेवामा यतनस्यैते, कुर्वतः श्रावकान् परान् । वारयन्ति बलात्कार, सङ्गात् कृत्वाऽध्वन”च्युताः ॥ ७३० ॥ राजादीनां बलं लात्वा, प्रवेशं नगरे सतां । रोर्बु सङ्गात् प्रवर्तन्ते, ते दुर्नयरिरक्षवः ॥ ७३१॥ चैत्यद्रव्यपरीभोगे, सङ्काशवत् फलं कटु । जानते न INI ॥२७॥ Page #284 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२७४॥ तु मन्यन्ते, सङ्गसंहतितापिताः ॥ ७३२|| चैत्यचासे भवेत्साधो - रस्नानस्य मलाङ्गिनः । महत्याशातना सङ्गात्, ते न मम्बते लोलुपाः ॥ ७३३|| साधूनिश्चित्य यचैत्यं साधुवासविधायकं । सावधं तन्न शास्त्रोक्तं सङ्गिनो हृदये दधुः || ७३४ || जिनानां पूजनं मुक्त्यै, चिम्बानां तत्परं तथा । न मुनेः सङ्गसंसर्ग-करस्य भवदं तु तत् ।। ७३५ ।। उत्थाप्य शास्त्रवाक्यानि सङ्गमात्रवशंवदाः । स्वमत्या जिनमुद्दिश्य प्रवर्तन्ते यथा तथा || ७३६|| सक्तान् यथा वशीकृत्य, दासानिव नरान् धरेत् । वेश्या तथा चैत्यवासी, गच्छीकृत्य प्रवर्तयेत् || ७३७|| न धर्म न गुरुं देवं, न शाखं न च सद्गतिं । गणयेञ्चैत्यवासी हा !, मुनिवेषप्रसक्तितः ॥ ७३८ || शिवभूतिश्च्युतो मार्गाच्छासनाच्छास्त्रतोऽपि हि । रत्नकम्बलसङ्गेन, हा ! सङ्गोऽतिभयङ्करः || ७३९ || नोक्तं यत्तन्माधवेनेति न्यायं नग्न आश्रितः । अवमेने सूरिराजोक्तां सक्तः स्थविरकल्पिताम् ॥ ७४०|| सङ्गान्मतस्य चक्रेऽसौ देवं साधुं निरंशुकं । साध्वीलोपमेकमन्धः, पतज्ञ शतमुखः पतेत् ||७४१|| विजने वसनान्नग्नो, नावापाऽऽगममंशतः । मतसङ्गाद्वचोऽवादीनष्टाः सर्वेऽईदागमाः ७४२ ।। पाश्चात्यैस्तन्मतोड् भूतै- रपेक्ष्यागमसंतति । कृता तद्वच आस्थाय शास्त्रसञ्ज्ञाप्रसक्तितः ।। ७४३ || पट्टे सक्तोऽगमत् खादी, क्रियां तां वल्लमेरितां | जिनदत्तां गतः पश्चाज्जने वहीं दुरात्मताम् ||७४४ || नाड्यां सक्तोऽचलो जातोऽर्थे सक्तः प्रतिमाप्लवः । इत्याद्याः साधुवेपस्था, नैके नष्टाः प्रसक्तितः ॥ ७४५|| संसक्ता गृहिलोकेषु भक्तेष्वेके कुसाधवः । व्याख्यासिषुस्त्वपरथा, शास्त्रवाक्यानि तर्कत || ७४६ || मत्वा भयङ्करं सङ्गं. त्याज्योऽसौ धर्मकामिभिः । मोक्षसाध्येषु कार्येषु, श्रेयानुच्छेदधीमताम् || ७४७ || देवे जिने गुरौ साधा - वाचारे सत्क्रियान्विते । शस्तो रागो यतः कृत्वा, निर्जरां याति स धमणध सी ॥२७४॥ Page #285 -------------------------------------------------------------------------- ________________ श्रमणध आगमो. द्वारककृतिसन्दोहे मसहस्री ॥२७५ स्वयम् ॥७४८॥ न सङ्गमन्तरा पूजाऽर्हता सेवा गुरुनने । अनुष्ठाने धृति किन्तु, नान्यथा तस्य घाननम् ॥७४९।। तैलं यथेगुदीजातं, जग्धं निष्काश्य दुर्मलं । बहियाति स्वयं तद्वच्छस्ता सक्तिजिनादिषु ॥७६०॥ सङ्गः संगस्य देषश्च, द्वेषस्य वरमौषधं । अतो धर्मार्थिभिर्विज्ञैः, सेविता शस्तसङ्गिता ॥७५१।। एवं च देवपूजायाः, सेवायाच गुरोः पदोः । दानादेश्च फलख्यायी. नात्येति श्रेय उद्गतिम् ॥७५२॥ .निर्मलं न भवेद्वखं, क्षाराम्भोभिविना क्वचित् । मलविदं तथा जीवा, बद्धाः संगमृते शुभम् ॥७३॥ न यथा मलिनं बस्त्रं, लिष्टं वारि विशोधयेत् । बद्धं जीवं तथा कर्म-हेतुः संगो न मोचयेत् ॥७५४॥ त्याज्यः संगस्त्रिभेदोऽसौ, दृष्टौ कामे च प्रेमणि। धार्यो देवे गुरौ धर्म, यत्तनाशौषधं सकः ॥ ७५५॥ मिथ्यात्वोंदयतः सक्तो, भवभ्रान्तिप्रदे मते। गत्वा प्रेत्य तत्पुष्टि-मझो हो वान मुश्चति ।। ७५६ ॥ सक्ता मिथ्यात्वसंस्कारे, स्यान्मतिः स्वाप्रात्मिका । यथा शाखाग्य- 4 शास्त्राणि तर्कातंकेन किं न हि ॥७५७।। जीवमेवापवदते, पुण्याघाश्रवसंवरान् । सक्तो रमेत कामेषु, तन्मात्रे साध्यतां गतः ॥ ७५८ ॥ श्रान्तबुद्धिः समानर्थानजानानः स्वभावतः । असच्छास्त्रैः सदा सक्त, ईशं कर्तारमाश्रयेत् ॥ ७५९॥ दुःखदौर्गत्यदुर्योनि-जन्ममृत्युजराविलं । सक्तोऽमते तनोतीशा, लोकं त्रुवन्न लज्जते ॥७६०॥ मुखिनोऽत्रासवः स्वल्पाः, प्रचुरा दुःखभोजिनः। तथाप्येनं करोतीश, इत्युशेत्सङ्गसाधितः ॥७६१।। स्वतन्त्रेण समर्थेन, काले नैतावता जगत् । सुखीकृतं न तेनेदं, सक्त ईशं श्रयेत्पुनः ॥७६२॥ पापे जीवं प्रणोद्यादौ, कुर्याच्छिक्षां पुनः स्वयं । चौरकोहकन्यायं स, सक्तो नयति स्रष्टरि ॥ ७६३ ॥ शान्तो दान्तो समक्षश्च, स्याच्चिदानन्द IM ॥२७५॥ Page #286 -------------------------------------------------------------------------- ________________ आगमो श्रमणध मसहस्री बारककृतिसन्दोहे SAYA21 ॥२७६॥ रूपभाक् । ब्रुवन्त इति सङ्गात्ते, तीर्थ्यानेष्टं तथा जगुः ७६४॥ देवं गुरुं तथा धर्ममात्मकल्याणहेतवे । श्रयेखनस्तथोक्त्वाऽपि, सक्तस्तान भजतेऽतथान् ॥७६५॥ देवं गुरुं तथा धर्म, नाभव्यः कुत्सितं श्रयेत् । शिवास्थाहीनचित्तत्वात् . सङ्गादन्येऽतथान पुनः ॥ ७६६ ॥ ब्रह्मादिषु न चैकोऽपि, हित्वा संसारचारकं । संन्यस्तः स कथं ध्येयो, विना संगान्मुमुक्षुषु (क्षया) ॥७६७॥ माया संसारखासोऽयं, पाशो दावो महोदधिः। चेनु तत्याग आसेव्ये, को विघ्नः सङ्गमन्तरा ? ॥७६८॥ देवं गुरुं तथा धर्म, श्रये मोक्षस्य लब्धये । मत्वेति तत्कृतावर्थस्च्यादीच्छा सङ्गजादलात् ॥७६९॥ देवपूजागुरूपास्ति-तपांसि प्रत्यहं चरन् । व्यर्थयेत् संगमन्विच्छन्नरो मोक्षार्थकान्यपि ॥७७०॥ चारित्रं दुष्करं श्रित्वा, नाभव्यो लभते शिवं । कासाऽऽभ्युदयिकी सङ्गान् , न तञ्चतो जहाति यत् ॥७७१॥ भूयांसो मोक्षगन्तारी, जीवाः संगसमाश्रयात् । व्रतमाचर्य मोक्षार्ह, भवेऽनन्तश आगताः ॥७७२॥ कर्मक्षयार्थमाम्नाता-चित्रा विधय आगमे । सक्तैः सर्वा विपर्यास्य, क्रियन्ते द्रव्यरूपतः ।। ७७३ ॥ निर्धार्य सङ्गव्यापित्व-माम्नातं श्रुतसागरे। यावन्तः साधका मोक्षे, यांगास्तावन्त आश्रवे ।। ७७४ ॥ चित्रं धर्मेकजीवानामाश्रवास्ते परिश्रवाः। विषव्याप्त्याऽखिलं भक्तं, विषं सक्तेस्तथाऽखिलाः ॥७७५॥ गुणारोहे यथा वृद्धि-गुणानां निर्मलात्मनः । सक्तेस्तथा भवेद् हानि-विपरीतस्थितिगुरुः ॥ ७७६ ॥ सक्त, आरम्भरक्तः स्यान, मत्यादिप्राप्तिवर्जितः । यतो हीनस्य तत्प्राप्ति-भ्यामाभ्यां प्रगीयते ॥७७७।। अतिसक्तः कदर्यः स्यान , निग्रन्थादपि शङ्कितः । ग्रन्थं शासनं श्रोतुं, स्वमेऽपीष्टं न धारयेत् ॥७७८।। चैत्यद्रव्यं कदर्यः सन् नेव देवार्चने व्ययेत् । वर्धयेचाविधिं कृत्वा, हा ! सक्ति किं करोति न ॥७७९॥ सक्तः परस्त्रमादाया-न्याये- M ॥२६॥ Page #287 -------------------------------------------------------------------------- ________________ श्रमणध मसहस्री ॥२७७१ A नाजिनादिषु । तदयुक्तमिति प्रोक्ताऽर्थशुद्धिश्चैत्यकारिणः ॥ ७८० ॥ सक्तो भगवतां चैत्यं, कारयन्नतिसन्धयेत् । कारूं- आगमो स्तभृतकानभि-सन्धान गदितं श्रुते ॥७८१॥ सक्तोऽर्चा जिनबिम्बाना, कुर्वन् लोभात समादिभिः । वश्चयेन्मालिकादीद्वारककृति स्तदुक्तो न्यायागमः श्रुते ॥७८२॥ साधूनां संविभागं स, सक्तः कुर्वन् परं दिशेत् । स्वामिनं स्वस्य हा ! कष्टं, सक्तः कां सन्दोहे न दिशं व्रजेत् ।।७८३॥ प्रत्यहं यन्नमस्कार सहितादिकमादृतं । शेष भुङ्क्ते परान दत्वा, तदाऽसक्तस्य शुद्धयति ॥७८४॥ दुःखशय्या यतीनां सा, परार्थे यत्र लुब्धता। सा सक्तावितरा खन्या, शुभाशुभगतिपदे ॥७८५।। सक्तो देहे रसे ऋद्धौ, स्थाने सबै सभक्तिके । द्रङ्गनिर्धमने जातः, सूरियक्षो न कि श्रुतः ।। ७८६ ॥ देवो विकाररहितः, सक्त्या प्राच्यभवस्त्रियां । स्वबीजे जायते हा धिक् !, सक्तेः कष्टकरी दशाम् ॥७८७॥ आराधना जिनादीना-मार्हन्त्यपददायिनी । सा चेत सक्तिमलिना स्यान्न शस्या श्रुतशालिनाम् ॥७८८॥ विनिर्माय जिनाधीश-चैत्यं तद्भक्तिसादरा । दोग्धी पराभ्य उत्पन्ना, सक्त्या राज्ञी न किं शुनी ? ७८९॥ ईदिग्धौ मुनिप्रष्ठौ (बाहुः सुबाहुश्च मुनी) गिरा सूरीशदूषको । जातौ स्त्रीत्वेन सक्त्या कोऽ- 0 नों लोके न सज्ज्यते ॥७९०।। आसक्तस्य मुनेः सक्ति. नाशितुं श्रावकोत्तमैः । स्तन्यं किं कृत्रिमं (न सुधा) कार्य हा ! सक्तेदुष्पतिक्रिया ॥७९१॥ सक्तश्चेत्साधुरागच्छेत् , क्षिप्तचित्तादिकां दशां । मृषोक्त्वाऽपि प्रशास्यः स्यात् किं (का) न सक्तेर्दुरात्मता ? ॥७९२।। यदर्थजातं प्राक् क्षित्यां. क्षिप्तं तद्ग्राह्यतां व्रजेत् । मुनीनामर्थसक्तानां. तुष्टयै सक्त्यै धिगस्तु तत् ॥७९३॥ सङ्गे हते हतं सर्व, सैन्यं मोहप्रभावजं । नतिं कुर्वन्ति तत्सन्तो, वीतरागाय मङ्गले ॥ ७९४ ॥ निहत्य सर्वकर्माणि, नरः सिध्यति चिन्मयः। सक्तेर्माहात्म्यमुद्गातुं, हतमोह इतीर्यते ॥ ७९५ ॥ दुःखमूलं ॥२७७॥ Page #288 -------------------------------------------------------------------------- ________________ भागमो. बारककृतिसन्दोहे ॥२७८॥ भवस्तस्य, मूलं कर्माणि यद्यपि । तथापि सक्तिदौरात्म्यान् , निःसङ्गो मुक्त उच्यते ॥ ७९६ ॥ नाशरीरो || भ्रमणध. भवो न स्याद-सङ्गस्य शरीरिता। हानं सर्वशरीराणां, सक्तेर्मुक्तेः क्षणे मतम् ॥ ७९७॥ असङ्गस्यैष महिमा, मसहनी यत्तिष्ठन् कर्मराशिषु । सिद्धो न लिप्यते लोके. कांस्यपात्री यथा जले ॥ ७९८ ॥ चक्री चक्रित्वमुन्जित्वा, ययोक्त्या व्रतमाश्रयेत् । सङ्गस्य महिमाऽपूर्वो, न पात्रं द्रमकस्तया ॥ ७९९ ।। महीमुज्ज्ञितुमद्यच्छे-चक्री परं न सक्तिमान । पार्श्वस्थतां श्रुतिं लब्ध्वा, संगसाधितकल्मषः ॥ ८०० ॥ आहारमादितो गृह्णन् , सक्तस्तन्वा- 8 दिषु ततः। सजेज्जीवो भवं भ्राम्यन्ननाहारः स्वरूपभाक् ॥ ८०२॥ न कर्माणि स्वकं कार्य, प्रभविष्णून्यशरीरके। । नैवाहारेऽप्रसक्तस्य, शरीराणि भवन्ति नु ॥८०३॥ अस्ति धर्मादिभिर्योगः, शाश्वतश्चेतनावतः । स्यात्सक्तिः पुद्गलैस्तैश्वासवः क्षिप्यन्त आश्रये ।।८०४॥ सिद्धान भवमायान्ति, न च भ्राम्यन्ति संमृतौ । असंगत्वात्ततः सर्वा, व्यथाः सङ्गसमुद्भवाः॥८०५॥ परैरभिमता ईशाः. सक्ता भक्त्येकजीवनाः । बालहास्यकरीः काः का, दशा नापुर्विगर्हिताः ॥ ८०६ ॥ प्रकाश्य गुरुतां लोके, गुरखोऽपरतीथिकाः । प्रत्यक्षमवमा लोके, सक्ताः किं नो भवन्त्यमी ? ॥ ८०७ ॥ सङ्ग एव हि संसारो, मुक्तिः । संगवियुक्तता। चिन्तयित्वेति धर्मार्थी, सङ्गं व्युत्सृजेति त्रिधा ॥८०८॥ हित्वा क्रोधं मदं मायां, लोभं चाश्रित्य सुनृतं । सशौचसंयम धृत्वा, तपः सङ्गं विवर्जयेत् ॥८०९ ॥ असूनां परमेकाह्नि, परिणामाः शुभाशुभाः । जायन्तेऽतः स्थिरस्तेषु, स्याद् गुरोः पादसेवया ॥८१०॥ जात्वशुभोदयाजन्तो-शुभा जायते मतिः । कुले गुरोर्वसञ्शीघ्रः, शुभां याति सुशिक्षणात् ॥ ८११ ।। परिणामे शुभे प्राप्ते, पुनराचारमाश्रयेत् । एकस्याचारनाशः स्याद्दुर्लभे सन्मतिक्रिये ॥ ८१२ ॥ अतो A ॥२७॥ - - - - Page #289 -------------------------------------------------------------------------- ________________ आगमी द्धारककृति द ॥ २७९ ॥ गणभृतोऽप्याहु - गुरोः पादाब्जसेविभिः । श्रुतं तत्कथ्यतेऽस्माभिः श्रुत्वेतद् गुरुमाश्रय ॥। ८१३ || अतो गुरोः कुले वासी, ब्रह्मचर्यमितीरितम् । भाष्ये श्रीमदुमास्वाति-वाचकैः स्वक्ष्मबुद्धिभिः ||८१४|| अब्रह्म-मैथुनं तस्य, त्यागो ब्रह्म किलेष्यते । तस्मै चर्य ब्रह्मचर्य - मित्याम्नातं मुनीश्वरैः ||८१५ || यावद्वासो गृहस्थत्वे, तावत्पापचयागमः । स्त्रकुटुम्बपुषे नित्यं, कृषिवाणिज्यसेविषु || ८१६ || अनादितो भवे भ्रान्तो, योगैः करणैस्त्रिभिस्त्रिभिः । पापस्थानानि चक्रेऽङ्गी, कर्मावरणवेष्टितः ॥ ८१७ ॥ यावन्यजति नैतानि तावत्तेभ्योऽह आगमः । गृहाश्रमस्य चेच्याग - स्तानि व्युत्सुजति तदा ||८१८|| श्रमणोपासके धर्मे, क्रियते विरतिर्लघु । कुटुम्बादिकृते घोरे, पापे सङ्गस्तदापि हि ।। ८१९ || श्रामण्यप्रतिपच्या तत्. त्याज्येयं गृहमेधिता । न्याय्यं मतं न विरत - स्तावदेवाघबन्धनम् ||८२० ।। चौरः सुप्तो यथान्यार्थ - हृतौ योगक्रियोज्झितः । तथापि नो भवेत्साधु-रेवं च गृहितां श्रितः ॥ ८२१ || सन्त्यष्टादश पापानां धामान्युक्तानि तीर्थपे । कार्यकारणरूपाणि पञ्चाद्यान्येव तेषु तु ||८२२|| शस्त्राणां विगमे सैन्यं, प्रचण्डमपि निर्बलं । तथाद्यपापपञ्चक-नाशे सर्वाद्यहेतवः ॥ ८२३ ॥ पञ्चात्रतान्यतः भोक्ता - न्याश्रवेषु निरुध्यता । यत एषु ततो न्याय्या, मुनेः पञ्चतयी व्रते ।। ८२४ ॥ तत्राप्यर्थो वधश्चेति, द्वौ मुख्यौ तत उच्यते । प्रव्रज्या त्याग आरम्भा-र्थयोः शास्त्रे मनीषिभिः ||८२५ || करात्ता न भवेदेषा, न च पाल्याऽप्यशिक्षितैः । अस्मत्पदाङ्कितः पाठ, एक एव च सूत्रगः ॥ ८२६ || शिष्याय तां गुरुर्यच्छेत्, तत्र प्राक् प्रतिबोधनं । अस्नाने गोचरेऽचित्त-भोजने लोचकर्मणि ।। ८२७ ।। स्वीकृतेष्वेषु दीक्ष्यः स्थान, मुण्ड्यो मुहूर्त आगते । शुभेऽतः कथ्यते भिन्न, आदेशो मुण्डने मुनेः ||८२८ || एवं गृहीतदीक्षः सन् नावैति पिण्डगोचरां । विशुद्धिं तत आनीय, शुद्धं पिण्डं ददौ गुरुः श्रमण धर्मसहस्त्री . ॥२७१ ॥ Page #290 -------------------------------------------------------------------------- ________________ ॥२८॥ आगमो IN ॥ ८२९॥ आये शस्त्रपरिज्ञाख्येऽधीते षड्जीवकायिके । तुर्ये दशकालिके योगोद्वहनाङ्कितसत्क्रिये ।।८३०॥ ज्ञातेषु षट्सु । श्रमणधद्धारककृति- कायेषु, अद्धितेषु परीक्षया। परिहारे वधादीनां. स्यादुपस्थापना मुनेः ।। ८३१ ॥ अन्यथा यद् भ्रमद्भिक्षामन्यं वा ऽचार- धर्मसहस्त्री HI मादयत् । असूनां स विराद्धा स्याद् , गुरुशिष्यौ सदोषिणौ ।।८३२।। महाव्रतेषु सर्वेषु, गृहीतेषु विमुक्तये । यतनीयं यथा सन्दोहे न स्या-दतिचारोऽतिपातकः ॥ ८३३ ॥ शैवालरन्ध्रसदृक्षः, क्षयोपशमसम्भवः । परिणामोऽत उद्भावोऽतिचाराणां मुनेरपि | ॥८३४॥ साक्षीकृत्य गुरुं तस्मिन् , शोधिते पुरतो न हि । मतशङ्का प्रवृत्तिः स्याद् गुरुनोदनभीतितः ८३५।। एकाकिनो । भवेदादा-वतिचारे मनो घृणा । पश्चाभिस्त्रिंशतां गत्वा, निर्भीकस्तं समाचरेत् ।।८३६।। समूलं ब्रह्मचर्य तु, भवेद् गुरुकुलो- IN/ पितेः । एकाकित्वं प्रगीतं यत् , काममूलं तु पण्डितैः ॥ ८३७॥ धर्मा दशापि संशुद्धा, गुरुकुले निवासिनः । शान्त्यादयो नियोज्या न, वनेऽप्येकान्तवासिनः ॥८३८॥ स्वान्यतीथिकवाक्यादेः, सहने कथिता श्रुते । मुक्तिदाऽऽराधना सर्वा, गुरोर्वसेत्ततः कुले ॥८३९॥ तिरश्चां न हि चारित्रं, महाव्रतेषु सत्स्वपि । इच्छाकाराद्यभावेन, न चातस्तद्गतौ शिवम् ।८४०॥ वासे गुरोः कुले सर्वाः, सामाचार्यो भवन्ति हि । ततो मुक्त्यर्थमातिष्ठेद् , यावजीवं गुरोः कुले ।।८४१॥ एकाकिनोऽपि यत् पाप-कामत्यागेन विद्यते । विहाराज्ञा, सका यस्मात्पदे नोत्सर्गजे मता ॥ ८४२ ।। महत्त्वाय गुरोः कुले, वासस्य गणधारिमिः । ब्रह्मचर्याभिधा प्रोक्ता-द्याचाराङ्गस्य शाश्वती ॥ ८४३ ॥ गुरुं निश्राय बाह्यं स्यात्तपो निर्ग्रहणात्मकं । निष्ठापनं स्वयं तस्य, तन्नाचार्याश्रयं समम् ॥ ८४४ ॥ तपः कर्मक्षयायाल-मान्तरं तद् गुरुश्रितम् । आरम्भान्तो यतस्तस्य, गुरोः पादान्तिके शुभौ ॥८४५॥ गुरवे भक्तमार्य स्व-सुदरं यः प्रपूरयेत् । दैनिकं तस्य शुद्ध स्यात् , प्रत्याख्यानं न चान्यथा । ५२८॥ . Page #291 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२८॥ ॥८४६॥ पाठशालानिभं जैन, शासनं देशितं जिनः । शिक्षा च सिद्धिसाध्याऽच्या, देशिता जिननामतः॥८४७॥ शिक्षकाणां, HI भ्रमणधयथाऽभावे, पाठशाला यथाफला । तथा सिद्धिपथोऽभावे, गुरोर्वासात्कुले विना ।। ८४८ ॥ अर्थाभावे समं सूत्रं, निःस्वाद मसहस्त्री रेणुपुजवत् । अनुयोगकृतो मुख्या, आचार्या गच्छवासिनाम् ॥८४९॥ विना सूत्रं तदर्थानां, ग्रहोऽबद्धो मणिवजः । यथा तथात्र सूत्राणां, ग्राहका वाचकाः स्मृताः ॥ ८५० ॥ शैक्षा ग्लाना जराजीर्णा, असहा धृतिवर्जिताः। मोक्षवानुयान्त्येब, सहायैः साधुभिवृताः ॥ ८५१ ॥ तदेवं गुरुतत्त्वस्या -राधना मोक्षगामिता। वसतो गुरुकुले स्या-दतो धर्मोऽयमन्तिमः ॥ ८५२ ॥ सैन्यं जयार्थमुघच्छ-यथाऽऽदेशं चम्पतेः । वर्त्तते प्राप्य नर्ते तं, गुरोर्वाक्यं तथा मुनिः ॥ ८५३ ॥ स्वच्छन्दा सैनिका नष्टा, अबद्धा अभिमानगाः । गुरुतन्त्रः सधर्मार्थोऽमानो गुरुकुले वसेत् ॥८५४॥ बहुमानयुता भक्ति-र्लजा प्रीतिः सदा मुनेः । गुरुसेवाफलं वासे, लता कल्पस्य का परा ॥ ८५५ ।। स्वस्याप्तिर्न गुरुत्वस्य, क्षीणमोहत्वभाविनः । यायत्तावद्भवेत्साधुगुरुतन्त्रोऽव्ययाध्वने ॥ ८५६ ॥ सामायिकं समस्तानां, गुणानां बीजमुश्यते । आदावन्ते च भतेऽस्य, पदं सम्बुद्धये गुरोः ॥८५७॥ सामाचारीच्छाकारादि-विनयादिगुणादरः । गुरुतन्त्रः सदा साधो-मोक्षमार्गप्रसाधनम् ॥८५८॥ दिनं रात्रिमहोरात्रं, श्रावकः पौषधं सृजन् । बहुवेलेन तन्त्र स्वं, त्यजेत् किं न तदा मुनिः ॥८५९॥ वृतिर्यथा पशूनां स्या-म । स्वातन्त्र्यभिदेऽवनात् । सिंहादिभ्यस्तथाचार्यः, साधोः कर्मभयावनात् ॥ ८६०॥ स्वाच्छन्द्रं न हि धर्मोक्तौ, गोचरे दीक्षणे पदे । साधोर्यदुच्यते प्राच्या-चार्यमार्गानुवर्तनम् ॥ ८६१ ॥ मुनिर्मोक्षाध्वपान्थः स्यान्, मोक्षाध्या शास्त्रसाधनः । शास्त्राण्याचार्यसात्तस्मादात्मानं विनयेद्गणे ॥८६२॥ आरोग्यार्थी यथा वैद्य-प्रोक्तां नातिबजेत्क्रियाम् IDII ||२८॥ Page #292 -------------------------------------------------------------------------- ________________ आगमो द्धारककृति सन्दोहे ॥२८२ ।। ar ज्ञानस्यागमः आत्मशाश्वतसौख्यार्थी, मुनिः सूरिं न किं श्रयेत् १ ।। ८६३ ॥ बलाधिपवचः प्रेक्षी, योधः परभवा दिशा | आचार्य - वचनापेक्षो, सुनिः कर्मरिपुं जयेत् ॥ ८६४ ॥ उत्सर्गान्यविधानानि, चारित्राद्यघशोधनं । धुरां तीर्थस्य धर्तुं स्यात्; क्षमो वाक्ये गुरो रतः ||८६६ || घचो यदि विचार्य स्याद् ग्राद्यं सद्गुरुणोदितं । महिमा को गुरोर्वाक्यं गृह्यतेऽम्यस्य सम्मतम् ॥। ८६६ ॥ गङ्गा कुतोमुखी याती-त्यादेशं प्रतिपित्सुना । गुरोर्यथाऽनगारेण यत्नस्तद्वत्परैरपि ॥८६७॥ आचार्यस्य वचः प्राप्य, गणयाऽहेरदावलीं । इति तस्करणोद्योगी, यतीव गुरुगीरतः ॥। ८६८ ॥ गुरोः कुले बसन् साधु - व्रतानि परिपालयेत् । कूलवालकबन्न स्याद् व्रतानां लोपको गणे ॥। ८६९ ।। श्रुत्वा गुरोर्विजानीते, जीवाजीवावधेतरे। बन्धं मोक्षं गतीश्चित्रा, निर्वेदशमसंयमान् ॥ ८७० ॥ न स्थैर्य, न वृद्धिर्न च पाठनं । तस्वान्वेषिश्वप्रभव- मैदम्पर्य गणाद्विना ।। ८७१ ।। प्रभावकानि सम्यक्त्वे, शास्त्राणि न्यायवन्ति च । गुरोरेव कुले साधोः, सिद्धान्तोदधिगाहनम् ॥ ८७२ || अनुपासितगुरु : शैक्षः, शिक्षितोऽपि मयूरवत् । अगुप्तगुह्य उद्दामः, सतामायाति गर्ह्यताम् ॥ ७३ ॥ अयत्नजो यथा पातो, दुर्गतिप्रसरस्तथा । धर्मस्तद्धारकः शिक्षा - साध्यो धर्मो गणे हि सा ||८७४|| क्रुद्धं प्रशमयेत् सूरिः, प्रेर्य संवत्सरावधिं । प्राभृतं त्याजयेत् स्वान्यपक्षवर्तिजने भवम् ||८७५|| रत्नाकराभमीक्षित्रा, गणं कीर्ण गुणद्धिभिः । तद्वर्ती न मदं याति भदीप्तिर्न रवेस्त्विषि ||८७६ ।। न दृष्ट्वा पर्षदं ज्ञानां, शठो न स्यात् प्रपञ्चयपि । नगते रवौ चौरा, अटन्ति स्वेच्छया ध्रुवम् ||८७७|| गणे लुभ्येन्मुनिर्यस्मि स्तमर्थ नाशयेद्गणी । नग्नाटस्य यथा मूर्च्छा - नाशायाच्छेदि कम्बलः ||८७८ ॥ कणधर्मसहस्री ॥ २८२ ॥ Page #293 -------------------------------------------------------------------------- ________________ आगमी द्वारककृति सन्दोहे श्रमणधर्मसहनी INI.. ॥२८॥ व्रतान्यादाय मेघावी, सूरेस्तानि प्रवर्धयेत् । प्रतियोध्य घनं भव्यान् , शालीन् पञ्चव रोहिणी ॥ ८७९ ॥ सग् जन्तुर्गतीचित्रा, ज्ञात्वा जगदनायकं । समुद्धर्तु सदेहेत, तच्च नैर्ग्रन्थशासनात् ॥८८०।। उद्देशादी श्रुतस्याप्य, गुरोस्तद्गणमोक्षणे। गणे स्थित्वा परान दलो-अच्छेन्मार्गप्रसिद्धये ॥८८१॥ अत एवोच्यते सद्भिः, सूत्रस्योद्देशनादिषु । क्षमाश्रमणहस्तेनेति सूत्रर्णमोक्षणे ।।८८२।। किञ्चोद्देशादिकालेऽपि, परस्मै दानहेतुता । उच्यते सर्वमेतद्धि, स्याद् गुर्वाज्ञावशंवदे ॥८८३॥ मङ्गलत्रितये प्रात्य, मङ्गलं शास्त्रगोचरे । परम्पराविभेदस्याभावाय स गणस्थितेः ।।८८४॥ भगवान गौतमो नन्नु, चैत्यमष्टापदे नगे। जिगमिषः प्रभुं वीरं पप्रच्छषोऽपरे नयः ॥८५। हालिकस्य प्रबोधाय, परस्य क्षेत्रवापने । वीरादिष्टो गतो | किं न ? , गुर्वादेशे न तर्कचित् ॥८८६॥ गतोऽग्निशर्मबोधाय, गौतमो वीरनोदितः । निर्वाणावसरेऽप्येष, गुर्वादेशो नयः सताम् ॥८८७॥ बालं सूत्रं विकुटुं तं, वनं वाचमहेतवे । आदिक्षद् गुरुरादत्त, तथेत्युक्त्वा मुनीश्वरैः ॥८८८॥ महाव्रतादिरक्षार्थ, ज्ञानादीनां विवृद्धये । कषायरोधनाशाभ्यां, वासो गुरुकुले हितः ।। ८८९ ॥ फलान्येतानि सम्प्रेक्ष्य, गुरुवासान्विते मुनौ । धन्यो यावजीवं नैव, गुरूपास्ति मुनिस्त्यजेत् ८९०॥ अशिष्यस्य न शिष्याः स्यु-स्ततस्तीर्थानुपञ्जना। गुरूपास्तिस्ततस्तीर्थे, मूलं मत्वा निषेव्यताम् ।। ८९१ ।। रूढ्या यन्मैथुनत्यागो, ब्रह्मचर्यतया मतः। स संघमे नत इति, मत्वानाधिकृतो न हि ॥८९२॥ मैथुनं वेकशः कुर्वन् , हिंस्यालक्षा नृणां नव । गर्भजानामसख्येयमूच्छिमैरपि (सह) मानुषैः ८९३॥ नासक्ता भुज्यते मारी, ततो मध्यमतीथिकैः । बहिर्धार्थं परिष्कृत्य, त्यक्ता सङ्गविवर्जनात् ।। ८९४ ।। हिंसादीनां प्रसङ्गो म, परसङ्गसमुद्भवः । नान्यकारण (साधन) जन्मा च, परं तद् ब्रह्मणि द्वयम् ।। ८९५।। अतोऽनुक्त्वापि Page #294 -------------------------------------------------------------------------- ________________ ॥२८४॥ भागमो. KI शेषाणां, प्रतानां स्थानकान्यलं । ब्रह्मचर्यसमाधेस्तु, स्थानान्याहुर्गणेश्वराः॥ ८९६॥ कर्षका उसवृद्धानि, रक्षन्ति वृतिहेतुना। | श्रमणधद्वारककृति| धान्यानि जगतीष्टानि, तथा ब्रह्मापि तद्विधेः ॥ ८९७ ॥ यथा पतत्रिणो धान्ये, पशवश्च स्पृहान्विताः। आपतन्ति तथा Til मसहस्री | ब्रह्म-भङ्गाय वरयोषितः ॥८९८॥ धृत्या तद् दृढया रक्ष्यं, ब्रह्म सा च विवेकिनी। वृतिभिर्नवभिर्युक्ताऽन्यथा धाष्टर्थप्रदर्शिनी सन्दोहे । ॥ ८९९ ॥ युग्मम् ।। संसक्तां वसतिं यायादेको योषाजनादिभिः । एकसाध्वाश्रितां शय्यां, ते वाऽधिष्ठाय प्रेयूति ॥९००॥ A आगन्तुकां वसंती वालं स्त्रिं नैकः क्षमो भवेत् । निषेद्धं स्यात्स्वयमपि, मन्मथापितचेतनः ॥ ९०१॥ विशेद्रुकुलं सा न, बहिर्निकाश्यते सुखं । न मनोऽपि स्मरात स्यात्, स्मरो यन्न जनाकुले ॥९०२॥ उपसर्गधिया योषो-पस्रष्टुं न गणस्थितं । शक्नोति त्यक्तलजापि, लजावत्यपि सैककम् ॥९०३।। उत्सर्गस्थो गुहाद्वारे, मासान् यश्चतुरोऽवसत् । सोऽप्येकान्तं गतो वेश्यां, किं न कामाय कान्तवान् ? ॥९०४॥ यस्तु गणस्थितः साधुः, क्षमः स्याद् वृतिरक्षणे । अतो ब्रह्मव्रतार्थी स-नित्यं गुरुकुलं श्रयेत् ॥ ९०५ ॥ स्वाध्यायध्यान खिन्नेन, कर्त्तव्या धार्मिकी कथा । पेशाचिकस्य सध्वाः , ख्यानेन यमयोजने । ॥९०६॥ यो यः स्याद्राधको दोष-स्तन्नाशे ये धुरन्धराः । तेषां ज्ञातानि दृष्टान्ताः, स्मार्या येन भवेन सः ॥२०७॥ विधिनिषेधरूपाणि, शास्त्राणि शतशः स्मृतौ । यो न स्यादात्मनः स्थैर्ये, लाभः सैककथानकात् ॥९०८॥ अतः कथानुयोगस्यो पयोग आदिमः श्रुते । गण्डिकाद्यनुयोगोऽपि, मत आख्येयताऽस्पदम् ॥ ९०९ ॥ चरणाद्यनुयोगेषु, कल्पितं दोषहेतवे । कथां तु कल्पितां प्राह, द्रुमपत्रे जिनोऽपि हि ॥९१०॥ अन्यथाऽनुपपन्नत्व-मन्ताप्त्या प्रसाधकं । न्यायनिष्ठस्य लोकस्तु, kil ॥२८४॥ दृष्टान्तात् साध्यसाधकः ॥ ९११॥ अतो बुद्धिप्रभेदानां, दृष्टान्ताः श्रुतईरिताः । इतिहाऽतः कुलीनानां, प्रमाणभूमिमापतत् . 22 Page #295 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सदो ॥ २८५ ॥ ॥ ९९२ ॥ ज्ञातधर्मकथाद्यङ्ग - श्रुतान्याख्यानभाञ्जि तु । शाश्वताङ्गेऽप्यनित्यानि दृष्टान्ते नूतने रसात् ॥ ९९३ ॥ कथा च सद्वितीयानां गणेऽनघाः कथास्ततः । एकाकिनोऽङ्गभूताः स्युः, कथायां गृहमेधिनः ॥ ९१४ ॥ शृङ्गारादिकथासक्ताः, गृहिणस्तन्मुनेरपि । एकाकिनः प्रसङ्गः स्या - तद्विधासु कथास्वलम् ॥ ९१५ || मोक्षणिक योषाः समायान्ति कथाश्रुतेः । एवं चैकाकिनः स्त्रीभिः साधोर्वार्तादृतिः स्फुटा ॥ ९९६ ॥ आरभ्य धार्मिकीं वार्ती, प्रसाद्य मुनिभावनां । अन्ततः काममुग्धास्ताः कथाः काम्या : लपेयुराः ! ।।९१७|| मुग्धः कथासु काम्यासु, मुनिरेको बहिर्व्रजेत् । प्रसङ्गो नैष सत्साधोर्गुरुकुले (पार्श्वे) निवासिनः ||९१८ ।। वृतिरेवं द्वितीयैषा, स्त्रीकथावर्जनात्मिका । सुरक्ष्या तस्य यस्तिष्ठेद्, गणे संयमकाम्यया ॥ ९१९ ॥ मार्ग यान्त्याः स्त्रियाः पश्ये-देकोऽङ्गानि विमोहतः । परारुद्धं स्फुरेन्नेत्रं. मोहो यन्मन आक्रमेत् ॥ ९२०॥ ईक्षिते स्निग्धया दृष्ट्या, वामाङ्गे मानसो मदः । शतशाख भद् भ्रंशोऽस्मात्साधोर्मोक्षवर्त्मनः ||९२१|| उदीर्णे च मनोजाते, कामे भङ्क्त्वा विवेकितां । शतधोन्मार्गमाप्नोति, तत्राश्चर्यकणो न हि ॥९२२॥ गणस्थो युगमात्रेक्षी, साधुभिर्वृत उत्तमैः । दृष्टि संहरते सद्यो, वामाङ्गे क्षणसङ्गिनीम् ॥९२३॥ न च स्थिति निबध्नाति योषा साधुगणस्थितौ । सर्वतः शङ्किनः पापा, योषा लञ्जाविभूषणा ||९२४ || न चार्याः श्राविका वापि, साधूपाश्रयमिति । मुक्त्वाऽष्टमीचतुर्दश्यौ, वाचनाकालमेव च ॥ ९२५ ॥ अङ्गोपाङ्गेन्द्रियाणां न, स्त्रीणां गणगतो मुनिः । ईक्षणे न भवेद् ब्रह्मभञ्जको वृतिरक्षितः ॥ ९२६ ॥ स्त्रीभिः सहैकनैषद्यः स्यान्मुनिः शङ्कितं विना । स प्रसङ्गो गणस्थे न, मुनौ यत्प्रेक्ष्यते परैः ॥ ९२७ ॥ नैकव्यापारव्यग्रत्वात्, गणे न क्षणिको मुनिः । प्राग्रतस्मरणस्यात - स्तत्रैव श्रमण धर्म सहस्त्री 1136411 Page #296 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे ॥२८६॥ वर्जनं सुखम् ॥९२८॥ अनुभूतं समं नैवा-याति स्मरणमात्मना। किन्तु तत्कारणे-क्षातः, सा च दुःसम्भवा गणे ॥९२९॥ IN श्रमणधस्वभावतः स्मृतिर्दीर्घा, प्राग्रते न गणे भवेत् । परैः पर्यनुयोज्यः स्याद्गणस्थो मुनिसत्तमैः ॥९३०॥ प्राग्रतस्मरणे III मसहस्त्री जातेऽनर्थजाले पतेन्मुनिः। एको गणस्थितस्याशु, विध्याति मदनानलः ।।९३१ ॥ स्त्रीणां परिचयात्कामोऽसन्नपि प्रोद्भवेदलात् । एकाकिनः स सुकरो, रक्षा ताभ्यां गणे मुनेः ॥९३२॥ एकाक्याहारगृद्धः सन् , स्वच्छन्दो लम्पटो भवेत् । विकृतौ गणवर्ती तु, यात्रामात्राशनो ध्रुवम् ॥९३३॥ विकृतीनां ग्रहः काले, गुर्वनुज्ञापुरस्सरं। उत्सर्ग विधाय स्यान्नैवं प्रणीतभोजिता ॥९३४॥ गणव्यवस्थया साधुः, संविभज्य परान् मुनीन् । अगृद्धोऽश्नाति यात्राथ, नवं स्याद् वृतिलोपकः ॥९३५।। नीरोगं बलिनं हृष्टं, दृष्ट्वा गणेश्वरो मुनि । सौकुमार्यविहानाया-तापनादिषु योजयेत् ॥९३६॥ आचाम्लनिर्विकृतिक-प्रमुखं कारयेत्तपः । वाचनादिषु युजीत, दूरदेशान् विहारयेत् ॥९३७॥ रसा दीप्तिकरा नृणां, मदनस्य निषेविताः। रसेयत्तार्थमाचार-स्तदर्थं च गणे स्थितिः॥ ९३८ ॥ विकारोऽक्षमदाधीनो, माद्यन्त्यक्षाणि IA सद्रसात् । विकृतिभ्यो गतिर्दुष्टा, गणे स्थित्वा व्रतं चरेत् ।। ९३९ ॥ मत्ता अश्वा यथा वल्गां, नाश्रयन्ति गजाः सृणिं । विकृतो मत्त एकाकी, न मार्गस्थितिमाचरेत् ॥९४०।। एकाकिनोऽतिरिक्तं स्याद्भोजनं तन्त्रवर्तनात् । स्वादुलोभेन गृह्णीयादतिमात्रं च खादति ॥ ९४१ ॥ गणे स्थितो मुनिर्भुङ्क्ते, मण्डल्यां स्थविरार्पितं । यात्रामात्रां परिज्ञाय, दद्युः स्थविरास्तु भोजनम् ॥ ९४२॥ छन्दनामन्त्रणायुग्मं, सम्भवेद्णवासिनः । आत्मम्भरिभवेदेकः, साधुवात्सल्यवर्जितः ॥९४३॥ विनये न वर्त्तते ोको, धर्ममूले जिनोदिते । वैयावृत्यगुणे नैव, प्रतिपातेन वर्जिते ॥९४४॥ भूषणे रज्यते ह्येको, मत्तो गज इवाङ्क Page #297 -------------------------------------------------------------------------- ________________ HI श्रमणध. ||૨૮૭ll आगमो- A शात् । विना भूषितदेहं च. कामे योषा बलात् कृषेत् ॥९४८॥ गणे भूपातिन स्यात् . स्याञ्चत्तां वारयेद् गणी । उद्दामाश्व द्वारककृति | इवैकाकी. केन धार्येत सत्पथे ॥९४६॥ शब्दे रसे तथा रूपे, गन्धे स्पर्शे च हारिणि । राग्यशङ्को भवेदेको, वैरागी तद्गणं श्रयेत् मसहस्री ॥९४७॥ समस्तकर्मणां नाशात् , स्वरूपे स्यादवस्थितिः। सर्वकालैकरूपा साऽचलाऽनन्ता शिवालये ॥९४८ ॥ निर्जरा सन्दोहे संवरेणाढ्या, कर्मनाशाय प्रत्यला । अष्टौ क्षान्त्यादयो धर्माः, संवरद्रुमकन्दलाः ॥ ९४९ ॥ तपो निर्जरयेत्कर्म, प्राग्वद्धं दृढबन्धनं । बहुकालकृतं पाप-मङ्गी भोक्तुमलो न हि ॥ ९५०॥ निकाचितानि कर्माणि, तपसा ज्ञानयोगिना । क्षिप्यन्ते । क्षणमात्रेण, तेन जन्तुबजेच्छिवम् ॥ ९५१॥ एष धर्मो जिनैरुक्तः, स्वयं शान्त्यादितत्परैः। देष्टार्हः स एवात्र, यः । स्वयं पूर्णधर्मकृत् ॥ ९५२ ॥ ननु धर्म द्विधा सूत्र-कारा आहुधुरन्धराः । श्रुतचारित्रभेदाभ्यां, यूयं किं दशधा पुनः ? ॥९५३॥ श्रुतधर्मे बुधैः प्रोक्तः, सिद्धान्तः श्रीजिनोदितः । स च स्वाख्यातधर्मान्न, भेदभाग स गतः पुरा ॥ ९५४ ॥ | परश्चारित्रधर्मो यः, स एवायं क्षमादिकः । न च तद्भिन्नता काचिद्धर्मस्यास्य श्रुतोदितात् ॥९५५।। य एवात्रोदितो धर्मः, श्रमणस्य क्षमादिकः । तमेवोचुः पुरा भद्र-वाहवो दशकालिके ॥९५६॥ तत्र प्रशस्तधर्मत्व-मेषामूचे मनीषिभिः । प्रशस्तता च धर्मस्य, जिनोक्तत्वेन नान्यथा ॥२.५७।। द्वादश्यां भावनायां स, आख्यातो विस्तृतेरिति । न कश्चिद्भेद उत्प्रेक्ष्य, आगमादृतिकोविदः ॥९५८॥ परं दानादिकं धर्म, चतुर्धाऽऽहुर्मुनीश्वराः। तत्र दानं त्रिधा लोको-त्तममार्गः समादृतम् ॥९५९।। ज्ञानाभयोपकर्तृणां, दानात् कर्मक्षयावहं । मतं दानं प्रबोधस्य, तद्धि तत्वोपदेशजम् ॥९६०॥ तत्त्वानामुपदेशश्च, श्रेयःसाधक इष्यते । स यः क्षान्त्यादिधर्मस्य, स्यात्तु देशनतत्परः ॥ ९६१॥ सप्ततच्या अतो धर्म-कथा साधुजनैर्मता । हेयोपादेयभा ॥२८७॥ Page #298 -------------------------------------------------------------------------- ________________ श्रमणध. मसहस्त्री ॥२८८॥ भागमो / वानां. तस्या बोधो हि तात्विकः ॥९६२ ॥ अतो मुष्टिर्जिनेन्द्राणां, ज्ञानं गीयत आहेतैः। आश्रवान् द्धारककृति- सर्वथा हित्वा, संवरः साध्यते यदा ॥ ९६३ ॥ धर्माः क्षान्त्यादयोऽत्रोक्ताः, परमः संवरः स तु । भावना अपि सन्दोहे | चादेया , परे भेदास्तु तद्गताः ॥ ९६४ ॥ दानं यद्दीयते जीवेभ्योऽभयस्य न तत्पुनः। विहाय संयम | यस्मात् , स हि षट्कायरक्षणात् ॥९६५।। धर्मोपग्रहदानं तु, सङ्गत्यागफलं महत् । मन्वते मोहतो जीवा, लाभे हर्ष वचोऽ तिगम् ॥९६६॥ बाह्यानां कालतोऽनादेस्तत्त्यागो धर्महेतवे । यदा श्रेयस्तया भाति, दानं सङ्गक्षतिश्रितम् ॥९६७॥ ॥युग्मम्।। तत एव परं दानात्, क्रियाऽऽख्याता सुदुष्करा । दुस्त्यजत्वं च तस्याः स्यात् . सर्वत्यागस्पृहावतः ॥९६८ ॥ अनुकम्पायुतं कीर्तिदानं यत् प्रोच्यते बुधैः। ते लौकिकफले यस्मात् , तन्न चिन्ता तयोरिह ॥ ९६९ ॥ अत्र स्वर्गापवर्गाहों, जिनर्धमों निरूप्यते । स च क्षान्त्यादिभेदात्मा, दशधा यः पुरोदितः ॥९७० ॥ भेदस्तृतीयो यद्धमें, तपोनामा प्रकीर्त्यते । तत्तपो दशधा धर्म, अवताऽपि समादृतम् ॥ ९७१॥ चतुर्थो भेद आख्यातो, भावाख्यो य उदारधीः । सोऽत्येति द्वादशोक्ता न, भावनाः तत्त्वदृष्टितः ॥ ९७२ ॥ यतो . दानादि कुर्वाणा, जना मत्वा धनादिकं । चापल्यादिगुणोपेतं, तन्वते नान्यथा पुनः ।।९७३॥ तदेवं न चतुर्थोक्तो, धर्मो भिन्नः पुरोदितात् । क्षान्त्यादेः किं च दानादेः, क्रिया चेष्टात्मिका समा ॥ ९७४ ॥ केचिद्धर्म द्विधा प्राहुः, सागारेतरसंश्रितः । हिंसादित्यागतो देश-सर्वभेदेन सत्तमाः ॥९७५|| सोऽप्यत्र संयमाद्धर्मादु-क्तानास्ति प्रभेदभाक । हिंसादेर्देशतस्त्यागः, सर्वतित्यक्षया शुभः ॥ ९७६ ।। सर्वत्यागेन येषां स्या-दभिलाषः समद्यतः।न स परमार्थतो देश-त्यागवान् कथ्यते बुधैः ॥ ९७७ ॥ गुणस्थानं न तस्य स्यात् , पञ्चमं श्रावकोचितं । तत्त्वतस्तु चतुर्थेऽपि, | ॥२.८॥ Page #299 -------------------------------------------------------------------------- ________________ भ्रमणध. A गुणे बुद्धिः समोज्झने ।। ९७८ ॥ अत एवार्हते धर्म, धर्मः श्राद्धोचितो मतः । यतः षट्कायजीवानां, न श्रद्धापरशासने आगमी AI ॥९७९॥ यश्च मार्गो मतो मुक्त्यै, तत्त्वार्थायेषु सूरिभिः । सम्यक्त्वज्ञानचारित्र-रूपो धर्मः स एव तु ॥९.८०॥ कार्यकारण- A मसहस्री द्वारककृति D. रूपत्वात् , परिणामी स नान्यथा। सिद्धेष्यपीष्यते विज्ञैरेतत् त्रयमनाहतम् ॥ ९८१॥ योगशब्देन वाच्योऽपि, स धर्मस्तत्सन्दोहे N त्रयात्मकः । न भिन्नः सोऽपि यत् क्षान्त्या-दिहीनं चरणं न हि ॥९८२॥ सामायिकादिमान साधुः, क्षमेताधिकृतीन यः । । २८९|| वार्षिकादूर्ध्वमाख्यंस्ता निष्काश्य यद् गणाहिः ॥९८३॥ पूर्वान्त्यजिनयोस्तीर्थ-माचेलक्यादिसङ्गतं । नियमात्तत्र साधूनां, । प्रतिक्रान्तिविधिः स्मृतः ॥९८४॥ अनयोरामतं तीर्थ, प्रतिक्रमणयुक्तया। तत्वं यत् क्षामणां सर्व-प्रतिक्रमणवर्तिनाम् ॥९८५ ॥ तच्च क्रोधोपशान्त्यादे-गिंगामि स्फुटं मतं । न शुल्लकवदासेव्या, प्रतिक्रान्तिः क्रुधोद्धरैः ॥९८६॥ फलं चरणमाम्नातं, दर्शनज्ञानयोर्बुधैः । मिथ्यादृशां न ते यस्मा-म व्रतं तेषु लेशतः ॥९८७॥ येऽपि व्रतोज्झिताः श्राद्धास्तेऽपि चारित्रचेतनाः । वधकाया अतस्तेषां, गणना धार्मिकबजे ॥ ९८८ ॥ यश्च क्षान्त्यादिकोऽत्रोक्तो, धर्मो दशविधः पुरा । चारित्रे साधनं वयं, तैहि तच्चैव साध्यते ॥९८९ ॥ साध्यं न साधनस्त्यक्त-मुत्थातुमुच्छ्वसित्यहों ! तन्न संसारगः सत्त्व, एतद्धीनो व्रते स्थितः ॥९९०॥ यच्च सिद्धेषु रारित्रं, नेष्यते तत्वभाषिभिः। विरतीनामभावेन, तन्न जीवगुणाश्रयात् ।।२.९१॥ आत्मनो न गुणश्चेत् स्याचारित्रं तत्कुतः पुनः। मोहकस्तस्य मोहः स्यात्तच्चरणं गुण आत्मनः ॥९९२॥ यावजीवं प्रतिज्ञाया, वधादीनां विधानतः । न सा सिद्धत्वमाप्ते स्यान्न च सा क्रियते पुनः II ॥९९३॥ तन्न सिद्धेषु चारित्रं, विरत्या सञ्चितं पुनः । अनाधृतो गुणो जातो, यः स सिद्धेश्वबाधितः ॥९९४॥ IN U२८९॥ Page #300 -------------------------------------------------------------------------- ________________ आगमीद्धारककृति सन्दोहे ॥५९०॥ एवं च ततः सिद्धा, रत्नत्रितयधारिणः । अतस्त्रयं पुराsत्रोक्तं, कार्यकारणरूपभाक् । ९९५ ।। पाकसिद्धौ यथा वह्निः, साधनत्वेऽपि नेष्यते । तं विनाऽवस्थितेस्तस्य, तथा क्षान्त्यादयोऽत्र तु ॥ ९९६ ।। परं यावद्भवस्थः स्याज्जीवः सञ्चरणाश्रितः । न तावलेशतोऽपि स्यात्, क्षान्त्यादीनां विविक्तता || ९९७ ।। ततश्चारित्ररूपत्वं क्षान्त्यादीनामनाहतं । तथा च दशधोक्तोऽसौ धर्मश्चक्रीव गर्जति ॥ ९९८ ॥ यद्यप्युक्ताः श्रुते धुर्यैर्भावना द्वादशोत्तमाः । अनित्यत्वमुखाः किन्तु सर्वासामन्तिमा फलम् ॥ ९९९ ॥ अत एव हि वैराग्य - भावनाः सम्मताः बुधैः । एता न यद्विनैताभ्य-वरणं न हि रागिणाम् ।। १००० || न विरक्तश्च कश्चित्स्याद्भवानित्यादि (त्यत्व) मोहितः । सर्वाभिर्भावितस्तस्माद्भावनाभिश्चरित्रभाक् ||१००१|| क्षान्त्याद्यलङ्कृतं साधु-वरणं धारयन् पुनः । अष्टभिर्जन्मभिः सिद्धिमानन्दाढ्यां प्रयात्यलम् ||१००२|| एवं स्वाख्यातधर्मे जिनपतिगदिते मोक्षसिद्धये कहेता - वक्ता क्षान्त्यादिरूपान् दशविधसुविधीन् देशितुं शुद्धधर्मान् । पद्यानां सत्पदानां प्रकटमतिजुषां सत्सहस्रं विरच्य, तुष्टयै ध्येयेयमार्य - श्रमणगुणवती सत्सहस्री समग्रा ॥१००३॥ सूर्ये द्रङ्गे सुरम्ये जिनपतिभवनैनें कसत्रैः समृद्धे, ताम्राङ्कात्राऽऽगमानां ततिरतिरुचिरा वर्धमानार्हदये । २०० ५ तस्मिंश्चक्रे स्थितेनागमपगणहिता साधुनाऽऽनन्दनाम्ना, पद्मानां सत्सहस्री श्रमणहृदयगा युग्मशून्यद्वित्राणे ||१००४ ॥ इति आगमोद्धारक आचार्यप्रवर श्री आनन्दसागरसूरिपुङ्गवसंदृधा श्रमणधर्मसहस्री || श्रमणध सहली ॥२९०॥ Page #301 -------------------------------------------------------------------------- ________________ श्रीसिद्ध सन्दोहे आगमीश्रीसिद्धगिरिस्तवः (३८) गिरिस्तवः द्वारककृति- सिद्धाद्रिं नैव पश्यन्ति, दूरभव्या अभव्यकाः । इत्यमेयप्रभावं तं, ध्यायन्ति यतिकुञ्जराः ॥१॥ अत्राहुर्भावतो ह्येनं, KI न पश्यन्ति तथाविधाः । अभव्यचिद्वेष्वेतनो-ऽपाठि विरहरिणा ॥२॥ आत्माथित्वं तु तत्रास्य, निषिद्धं तेन यत्नतः । । ॥२९॥ अतोऽस्यादर्शनं द्रव्ये, न युक्तं किन्तु भावतः ॥३॥ आधेऽङ्गे भव्यताबोधी. भव्याभव्यत्वसंशयः। गदितो न च तत्रापि, पुण्डरीकाचलदर्शनम् ॥४॥ भावतो जातमप्यस्य, गुरोर्नेति श्रुताद् दृशं । इत्यस्य भावजाष्टि-भव्यासन्नत्वबोधिनी ॥५॥ सम्म युक्तं यतो भाव-दर्शनं नैव तस्य यद् । अन्यतीर्थजिनार्चानां. सम्भवत्यस्य का कथा ।।६।। न चैव महिमाप्यस्या-न्यत्र विशेषणाश्रयात् । मुमुक्षा न भवेत्तस्य, सैव चास्य निबन्धनम् ॥७॥ सिद्धाद्विमुख्यशृङ्गंतु, गृणन्ति गुरुसत्तमाः। न रैवताद्रिदृष्टस्त-त्पालकेनापि भव्यता ॥८॥ अभियुक्तेन सम्बोधे, तान्युपरक्षितानि यत् । न तत्र तद् भवन्मान्यो. भव्यामव्यत्वसंशयः ॥९।। आत्मार्थित्वेन तु सुतरां, द्रष्टुरासनभव्यता । ऊरीकृतागमकृता, न तेनात्र विवादनम् ॥१०॥ भव्यतानि ये यच्च, सूत्रे प्रोक्तमिदं मुखे । तत्तस्य तादृशारेका-जातमोहप्रणुत्तये ॥११॥ नन्वनेनाक्षताद्रेः स्याद् , दर्शनं द्रव्यतः खलु। नासन्नभव्यताबोधि, किन्त्वेतदेवमेव हि ॥१२॥ सदा यथा विदेहेषु, विहरजिनसम्भवः । तद्वदत्र हि सिद्धाद्रेः, तथ्या शक्ति रियं न किम् ॥ १३ ॥ अचिन्त्यमहिमानं तु. नाभिसूनुर्जगावमुं । सहाऽन्यत्र प्रतिष्ठामुं. पुण्डरीकं गणाधिपम् ॥१४॥ अत्र Mक्षेत्रानुभावेने-त्याद्युक्त्या विनिषेधयन् । भावतीर्थे ततः श्रेष्ठः,किं न सानुरयं भवेत् ? ॥१५।। युगादिचरितेशिष्टं हेमचन्द्रेण सूरिणा ॥२९॥ Page #302 -------------------------------------------------------------------------- ________________ // 292 // IN प्रस्तावे चैव तीर्थस्य, ग्रन्थेऽन्यत्र तथेक्ष्यते // 16 // यथा भव्यासुभिर्नम्या जिनानामाकृतिस्तथा। न स्यात्तेषां I आगमो KI परिणामो, गिरावत्रापि तत्तया // 17 // इत्यत्र स्थावरा धन्याः, सत्यमेवेति भाषितं / तावतामपि भव्यत्वे, विरोधो नागमा- INI द्वारककृति गिरिस्तवः Hध्वनि // 18 // किश्चान्यत्र भवेनीर्थ, ऋषिकल्याणकादिना / क्षेत्रानुभावतस्त्विहा-भूवन्कल्याणकानि वै // 19 // तेनाऽयं मुनिना सन्दोहे म तीर्थ-रूपः प्रोक्तोऽचलोऽखिलः / ततो न पश्यतां तं स्या-दुर्लभासन्नभव्यता // 20 // या त्वत्र स्वस्य भव्यान्य-त्वाशङ्का - स्तवने कृता। न सा स्वभाववृद्धथुत्था, सूर्याभस्येव हानिकृत् // 31 // पूर्वाणां नवनवतिरत्रागतवाजिनो युगादीशः। फाल्गुनशुक्लाष्टम्यां तदिदं तीर्थ नमामि सदा // 22 // इपुशतलक्षैर्मुनिभिः परिवृतः पुण्डरीकगणनाथः / श्रुत्वा सगणस्य मोक्षं जिनास्थितोऽत्राऽऽप निर्वाणम् // 23 // एवमन्येपि गणिनोऽत्राजग्मुलेभिरे च निर्वाणम् / इतरस्थानात्तदत्र सिद्धा मुनयोऽप्य नन्तगुणाः // 24 // नमस्यं देवेशैः सह यतिगभक्तिमनसा, समभ्यर्च्य नित्यं निजजननसाफल्यविधये / उपास्य AI श्राद्धानां निबिडतरकर्मापहतये, उपस्पृश्येयं तच्चरमभववदोषदलनम् // 25 // Brememerammermermirmirmermomens { आगमोद्दारककृतिसन्दोहे प्रथमो विभागः / समाप्तः لطالمصطلحال البلدانعان غدا لحالتحالنا لينا ديان للطة - // 2924