SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगमो दारककृति लम्दोहे ॥१८८॥ बोत्पत्यपेक्षयाऽन्तादिकुलसमानत्वं ब्राह्मणादिकुलानां, नेत | विज्ञाविज्ञोभयजनमान्यवचनो भगवान् भवति । भगवतो रगणधराद्यनगारोत्पन्यपेक्षयेति ध्येयं धीमद्भिरिति । रूपस्य वचोगोचरातीतत्वादेव च शास्त्रकार भमण्डलमातिहार्यवर्णने ' मा भूद्वपुर्दृरालोकमितीवोत्पिण्डितं मह' इत्युत्प्रेक्ष्यते । उत्प्रेक्षाकारणं तु सौम्यमविवक्षयित्वा तिग्मत्वारोपणं, स्वरूपतो भामण्डलरहिता अपि भगवन्तो द्वादशवर्य - समानसौम्यरूपाः । न च वाच्यं देशना भूमौ तु रूपचतुष्टयं भगवतां स्यात्तत्र च त्रीणि तु तानि देवकृतानीति तेषु तद्रूपसम्भव इति । प्रकाश्यप्रभाया आदर्श यथा समानच्छायासङ्क्रमणस्तथा भगवत्सान्निध्येन तेषु देवकृतेष्वपि त्रिषु रूपेषु समानरूपभावाद्, न चैवं विषमरूपं चातुरूप्यमिति । नन्वैश्वर्यस्य परप्रत्ययप्रभवला भत्वाल्लाभान्तरायक्षय क्षयोपशमलभ्यत्वं स्यात्, तत्र तत्क्षयोपशमस्य तेषु तेषु भावात्तदवस्थायां तारतम्याच्च कथं समग्रैश्वर्यता ? क्षायिकलाश्च रूपातिशयदर्शनाच्चमत्कारचञ्चुरिता भवन्ति, ततश्च | स्य त्वेकरूपत्वात् कथं जिनेश्वरस्यैवैकस्य समग्रैश्वर्ये ननु रूपमाद्यं कामाङ्गं, तत्कथं भगवत्ताया हेतुरिति । नह्येकान्तेन रूपं कामाङ्ग, बहूनां सुरूपाणां ब्रह्मचारित्वदशनात् । यद्वा किं न श्रुतं पारमर्षे वचनं ? 'जे आसवा ते परिस्सव'त्ति 'ये यथा खलु यावन्त' इत्यादि च परं धर्माधि रूपत्वं जगजीवानां धर्मप्रवृत्त्येकहेतुः, यतस्ते ततो ग्राह्यतमवाक्या भवन्ति, तत्तश्च श्रोतॄणां विशेषेणादरपूर्वको धर्मप्रयत्न' । आहु नियुक्तिकारा अपि - 'धम्मोदएण रूवं करिंति रूवस्सिणोऽपि जइ धम्मं । गिज्झवओ य सुरूवो पसंसिमां तेण रूवं तु ॥१ ॥' त्ति, तदेव । किञ्च परे गुणा ज्ञानक्षमाद्याः प्रसङ्गगम्या विद्वद्वर्गवेदनीयाश्च परं रूपाति यस्त्वादित एव भगवां द्योतयितुमलं अङ्गनाबालगोपा श्रमणो भगवान् महावीरः ॥१८८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy