________________
आगमी
द्वारककृति
भ्रमणो
सन्दोहे
भगवान्
११८९॥
शत्वमिति ? चेत् । सत्यं, प्राक् तावद् भगवतो जिनेश्वरस्य | तेषां तत्तदैश्वर्य, भगवतां जिनेश्वराणां चरणकमलानभिवन्दन्ते लाभान्तरायादिक्षयोपशमा अपि जिननामप्रकृतिप्रभावसहिता | शक्रचक्रथादयो यत्तत्तु तेषां प्रभावः पुण्यस्यैव, न दण्डभीत्या इति समग्रेश्वर्यवत्वं न विरुध्यते । यथा समेषां केवलिनां | न क्षेत्रादिलाभलब्ध्येति । नन्वेवं रूपस्य सर्वलोकासमानेऽपि कैवल्ये भगवतां जिनानामेव सोऽतिशयो यत्त- | तिगत्वादुत्कृष्टता तस्याश्चैश्वर्यस्य क्षयोपशमादिलभ्यस्य समद्वाण्या सकलश्रोतृणां समकालमशेषसंशयच्छेदः, तद्वाणी- ग्रता घटाकोटिमाटीकते, परं यद्भगवत्ताया हेतुभूतं रूपसा- 10 प्रबोधच्छेद्यानामेव वा श्रोतृणां तदा तदा संशयानां समु- म्राज्यं तत् किं क्षायोपशर्मिकादिस्वरूपमौदयिक वा ?, A
महावीरः द्भवः । अत एव नियुक्तिकारा भगवतो रूपाख्यानप्रसङ्गेऽपि | आये, घातिकर्मणामेवः भवे क्षयोपशमादिभावात् कस्य 'खए य तह उवसमे य'त्युक्त्वा समग्रोत्तमत्वं कथयन्तः | घातिकर्मणः क्षयोपशमादेस्तत् ?, द्वितीये तु सोत्तरभेद| समग्रैश्वर्ययुतत्वमाहुः । क्षायिकदशाया ऐकविध्येऽपि जिन- | प्रपञ्चयुते कर्माष्टके तन्नाम्ना कर्म कीर्त्यते इति चेत् । सत्यं, नामोदयसहकृतत्वादेव तत्राशोकादीन्यष्ट प्रातिहार्याणि अति- | 'भवन्ति नामोदया तस्से'त्युक्तौ संहननादिवद्रूपग्रहणात् औदा- IKI शयाश्च चतुस्लिंदशदिति । ननु शक्रादीनां लोकप्रभुत्वाच्च- रिकशरीरनाम्न एव सा विशिष्टता ग्राह्या । तथाच तथा । क्रयादीनां च षड्खण्डादिप्रभुत्वादेकदैकस्यैव समग्रेश्वर्यवत्ता प्रकागण्येवौदारिकपुद्गलपरिणमनानि तथाप्रकाररूपहेतव युक्ता, न तु भगवतां जिनेश्वराणां, न ते यतो नियतचक्रया- | इत्यौदायकमेव, नातस्तत्सिद्धानां भगवतामपगतशरीरत्वात् । दिपदा ति चेत्। सत्यं, दण्डस्य लाभस्य च प्रसङ्गसाधनेनैव | न च तत्रास्ति प्रयोजनं, अकरणानन्तवीर्यवत्त्वेन देशना- IN
A
॥१८९॥