SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगमो- IN द्यभावाद् ग्राह्यवचस्त्वासम्भवाच्च । अवाप्ते केवले परमौदा- परिपूर्णस्य सम्भवः यथा सम्यग्दर्शनचारित्रयोः । न च ISI भ्रमणो द्वारककृति- रिकं शरीरं रूपातिशयवत् तच्चेतिनिर्वसनवचनं तु प्रपञ्चकमेव, लाभान्तरायस्य क्षयोपशमदशायां परमौदारिकस्य निरा- भगवान् । सर्वेषां केवलिनां भगवत्ताहेतुकस्य रूपातिशयस्यासम्मतेः। हारशरीरद्धेश्वास्त्यंशतोऽपि सम्भव इति दुरोत्सायमसन्दोहे महावीर न च शरीराणामौदारिकादिपञ्चकातिरिक्तं षष्ठं परमौदा- दुष्टमतिभिर्भणनमेतदिति । किश्च-सिद्धानां भगवतां रिकनाम्न्यस्ति षष्ठी प्रकृतिर्या तनिष्पादयेत् । न च शरीरस्या- सर्वथा लाभान्तरायक्षयोऽस्तीति ते किं परमौदा भवधारणीयता निवारयितुं शक्या नग्नाटैः प्रयत्नप्रपञ्चेनापि। रिकशरीरवन्तो निराहारशरीरवृद्धिमन्तो वेति मन्यन्ते ?, A न प्राक् प्राप्तौदारिकपर्याप्तभावः अन्तरा भवस्य नश्येत । न न चेतूष्णीं स्थीयतां स्थिरप्रज्ञपर्षदीति । नच वर्गणाक्रमे 16 च वाच्यं लाभान्तरायक्षयस्यैतन्माहात्म्यं यत्परमौदारिक- शरीरपुद्गलवर्गणासु परमौदारिकाख्या काचित् , परमौदारिकाशरीरस्यैवमेव तद्योग्ययोनिसक्रमाहारादिकमन्तरेण यथा हारपुद्गलग्रहणं तु निराहारताऽभ्युपगमाद् दूरोत्सारितमेव । न । | सर्वार्थसिद्धिकारादिभिर्व्याख्यातृभिर्लाभान्तरायक्षयादेवाहार- च विजातीये शरीरे रूपातिशयो भगवत्तायाः स्थानं, । विरहितस्य केवलिनः वर्षाष्टकादापूर्वकोटीमेकावस्थस्य शरीर- | शेषकेवलिभ्य आहारकशरीरिणामस्त्येव तत्सद्भावो यतः । स्याभावात शरीरवृद्धेरावश्यकत्वात सा मता तद्वत्तत एव | ननु तर्हि नियुक्तिकारैः 'गणहरऽणुत्तर आहारगा येति परमौदारिकलाभोऽप्यस्तु तस्मादिति । यतः क्षायोपशमि- रूपातिशये कथमाहारशरीवन्तो गृहीताः? इति चेत् , भगवA कावस्थायामंशतः सम्भवो यस्य तस्य क्षायिकावस्थायां परिवारे चतुर्दशपूर्विणां सम्पत्तिर्गद्यते, आहारकशरीरिणश्च
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy