________________
श्रमणों
भागमोदारककृतिसन्दोहे ॥१९॥
भगवान्
महावीर
नियमाच्चतुर्दशपूर्विण इति परिकरापेक्षया भगवतो रूपाति- | मनसिकृत्यासाधारणं भगवतो यशो गायन्त्येव । जातानपि शयज्ञापनाय तथोक्तेस्तत्रावश्यकत्वमिति । नवाचामाम्ल- भगवतः कीर्तनवन्दनमहनादिभिरभ्यर्चन्ति, मेरुमूर्ध्नि अभिवर्धमानतपोविधायिदेव विशेषस्य सनत्कुमारचक्रिणः च साति- षिञ्चन्ति, निष्क्रमणमहोत्सवं समागत्य स्वर्गाद्वितन्वते । जाते शयरूपवत्वात् कथं न भगवत्वं तयोः ? कथं वा भगवतो च केवले आभवमविच्छेदेनाशोकादिप्रातिहार्याष्टकपूजनीमहावीरस्य रूपातिशय इति चेत् । सत्यं, वर्धमानतपोविधा- याश्च भवन्ति भगवन्त एव । आस्तामन्यत् , निर्वृतानामपि यिदेव विशेषस्येन्द्रस्य सपरिकरस्य रूपापेक्षया विशेषरूपवत्ता तेषां भगवतां सपरिवाराणां महामहिमानं विदधत्येव । भगन तु यावज्जीवापेक्षया, भगवतां तु यावज्जीवापेक्षया, सन- वत्कल्याणकमाहात्म्यार्थमेव प्रतिकल्याणकमत्र महोत्सवं कुमारस्य तु रूपवत्ता विपाकविरसेति न भगवत्ताहेतुः, तत्तत्कल्याणकानां विधायापि नन्दीश्वरं गत्वाऽष्टाहिका समग्रैश्चर्याद्यपेक्षिकैव सातिशयरूपवत्तव भगवत्ताया हेतुः॥ | महामहिमानं कुर्वन्त्येव देवेन्द्राः । यद्यपि शास्त्रेषु ‘दानपुण्य| अत एव षण्णां भग इति सज्ञा, नतु षड् भगा इति । भगोऽ- कृता कीर्तिः पराक्रमकृतं यशः' इति, “एकदिग्गामिनी कंज्ञानेत्यादि तु कोशे रूढं, न तु दर्शनेषु । यशस्वित्वं च कीर्तिः सर्व दिग्गामुकं यश' इति च यशाकीयोश्रृंद भगवतो निरतिशयमेव, यतश्च्यवनादिषु पञ्चस्वपि कल्या- | आख्यायते, परं स हेतुफलकृतः, कर्मप्रवादेन त्वेकैव यशणकेषु नाकिनिकायाधिपतयः सर्वेऽपि प्रणिपातदण्डकेन कीर्तिरिति कर्मप्रकृतिर्नाम्नः । न च वाच्यं रूपातिशयेन स्तुवन्ति, स्तुवानाश्च ते देवेन्द्रा भगवतोऽर्हत्वादीन् गुणान् सर्वनामकर्मप्रकृतीनामुत्तमप्रशस्तोदयत्वकीर्तनाद् गतार्थमिदं,
॥१९॥