________________
रूपा
सन्दोहे
॥१९२॥
आगमो- IN यशकीर्ते मकानतिपातादिति । यतो नेदं भगवतो यशः | ख्यामज्ञप्तौ षोडशशतके कठोद्देशके च सूत्रमेवं. स्वप्नतत्फल
भ्रमणों द्वारककृति
केवलं यश कीर्तेरुदयमपेक्षते किन्तु भगवतां ये भावार्हन्त्य- भावद्वारोक्त–'एमं च णं महं हरिवेरुलियवनामेण नियगेणं रूपा अपायापगमाद्या अतिशयास्तानप्यपेक्षते । जिननामोद- | अंतेण माणुसुत्तरं पश्वयं सव्वओ समन्ता आवेढियं परिवेढियं ।
भगवान यसहभुयशोऽपि दानस्य यतिशयेन पराक्रमस्य प्रयत्नाति-| सुविणे पासित्ताणं पडिबुद्धे'त्ति स्वप्नसूत्रं, तत्फलसूत्रं तु महावीरः शयेन च ध्वननात् नात्र यशःकीयोर्हेतुकृतो भेदः, | 'जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे त्रैलोक्यामपि तदैश्वर्यस्य भणनाच नात्र फलकृतोऽपि | तणं समणस्स भ० म० ओराला कित्तिवण्णसहसिलोगा | भेदो यशस्कीयोराम्नायते, अत्र तु त्रिलोकीचेतश्चमत्कार- | सदेवमणुयासुरे लोए परिभमन्ति । स्थानाङ्गे-'परिगुव्वंति 1 | दर्शनजातान्तरबहुमानोत्पादकं यश आख्यायते । अत एव इतिखलु समणे भगवं महावीरे इति०" न च भविष्यवृत्त- । | तत्त्वार्थभाष्यकारा अपि, 'यस्तु कृतार्थोऽपी'त्याद्युक्त्वा 'तस्माः कथनमेतत् । तच्च तथाऽन्यथा वा एतस्य फलस्य तथाभूतत्वा- |
दर्हति पूजामहन्नेवोत्तमोत्तमो लोके। देवर्षिनरेन्द्रेभ्यः | देव । अत एवाजीवकमतप्रणेता भगवतः केवल्यवस्थायां पूज्येभ्योऽप्यन्यसत्त्वानाम्' ॥१॥ इति ब्रुवाणाः कृतार्थत्वे- | तथाभूतत्वस्यानुवादेनाहानन्दानगारं, यतो भगवत्यां पञ्चदशे ऽप्यन्यसत्त्वोद्दिधीर्षया धर्मकथनं पूज्यताहेतुत्वेन द्योतयन्ति । इदं गोशालकवचः-‘एवं खलु आणंदा तव धम्मायरिएण सूत्रकारा अपि भगवन्तो भगवतः श्रीमतो महावीरस्य स्पष्ट- | धम्मोवएसएणं समणेणं णायपुत्तेणं ओराले परियाए आसाइए तया यशस्वितामाहुः। तत्र श्रीस्थानाङ्गदशमस्थानके श्रीव्या- | कित्तिवण्णसद्दसिलोगा य सदेवमणुयासुरे लोए पुवंति । १९२॥