________________
आगमोद्वारककृति
सन्दोहे
॥१९३॥
SS
श्रमणो
भगवान्
1
गुति धुव्वंति इति खलु समणे भगवं महावीरे इति | धरगणस्यावाप्तिर्या, सा श्रमणस्य भगवतो महावीरस्य कुमतखलु ०' इति । ततश्चेदं निश्चितं भवति यदुत - तदानींतनेऽपि वासनाभिमाननिरसनानन्तरीयकधर्मोपदेशेनाभूत् । ततश्च श्रमश्रमणस्य भगवतो महावीरस्य सदेवमनुष्यासुरे लोके पूरणा- णस्य भगवतो महावीरस्य महद्यशोभागित्वं । गणधराणां प्राकानि 'महावीरः दियोग्यं यश आसीदेव, चतुर्विंशतेरपि जिनानां परमोत्कृष्ट- कानि मिथ्यामतानि कथं तत्प्रतिपादनं कथं समाधानं सर्वज्ञतायशोभागित्वमस्त्येव सदेवमनुजासुरे लोके, परं भगवतो प्रत्ययेन तदुक्ताचरणं प्रतिज्ञाय कथं प्रव्रज्यायाः स्वीकृति महावीरस्यावसर्पिणीचतुर्थारकपर्यन्तभागभावित्वेन कुमतप्रस्ट - सर्वमप्येतदावश्यक विवरणादौ विशेषेणोक्तं सर्वजैनप्रसिद्धमरवति काले तीर्थप्रवर्तनात् विशेषेण पराक्रमस्यावश्यकता, मेव । तत्र च गणधराणां वादे सत्येव जीवतत्त्वे शेषाणामपराक्रमतारतम्यानुसारेणैव च जगति कीर्त्तिवर्णशब्दश्लोक- शेषाणामर्थानां जिज्ञासेति प्राग्जीवविषयो वादः । सिद्धे च रूपो यशोवादः प्रवर्तते, पराक्रमश्च भगवतो महावीरस्य तस्मिन् जीवधर्माणां ज्ञानसुखादीनां वैचित्र्यात्तत्कारणोदयक्षतीर्थप्रवृत्तेः प्रारम्भे एव कर्त्तव्यतामायातः । यतो नहि याद्याधारभूतस्य कर्मणः प्रसाधनं । सिद्धयोरपि परभवयात्रयोविंशतौ भगवत्सु कस्यापि भगवतो भाविगणधरा यित्वस्यासिद्धौ दानादिधर्मानुष्ठानवैयर्थ्यमिति तज्जीवतच्छविवादायोपस्थाय गणभृत्पदवीमासादयामासुः । न च प्रत्ये रीरवादनिरासः परभवयायितासिद्धिः सकर्मजीवस्य । सिद्धेकमागमनं प्रतिबोधनं चासीत्, भगवतो महावीरस्य सर्व ष्वपि त्रिषु भवाभिनन्दिवासनावशात् सकलस्यापि जगतः तजातं । एवं च शेषाणां जिनानां धर्मोपदेशमात्रेण गण स्वप्नेन्द्रजालादिवदसद्दर्शनत्वे न कल्याणकरीसरणि श्रयेच्छ्रो
|
॥१९३॥