SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रमणो भगवान् महावीरः भगवत्तायाः क्षतिः । भगवतो महावीरस्य भवस्थदशायाम- स्वार्थभाष्यकारा अपि 'शुभसारसत्त्वसंहननरूपे त्यादिका- 11 आगमी साधार. मेा रूपं, यतः मालिकबलदेववासुदेवचक्रवर्ति- रिकया तदेवाहुरुत्तमोत्तमपुरुषार्हवर्णनाधिकारे । अत एव द्वारककृति व्यन्तराद्यनुत्तरान्तमुराहारकशरीरगणधराः क्रमशोऽनन्तगुण- च जिनानामन्तकुलादिष्ववतारो न, गर्भसक्रमणमप्यन्तसन्दोहे वृद्धपधगः, भगवान् जिनस्तु गणधरेभ्योऽनन्तरूपः। कुलादिष्वनन्तानन्तोत्सर्पिण्यवसर्पिण्यतिक्रमेऽवेदिताक्षीणत॥१८७N स्पष्टतरं चेदं 'गणहरआहार अणुत्तरे' त्यादिनियुक्ति- थाविधकर्मोदयेनैव । अत एव भगवतो महावीरस्य ऋषभगाथायां । भगवतां जिनानां रूपातिशयदर्शनाय 'सव्व- दत्तब्राह्मणकुलात् सिद्धार्थज्ञातक्षत्रियकुले सङ्क्रामणं,जन्म त्वासुग जड़ रूवं अंगुटुपमाणयं विउव्वेजा। जिण- श्चर्यरूपतयाऽपि नीचकुले न स्याजिनानां । तत एव च पायंगुटुं पइ न सोहए तं जहिंगालो ॥ १ नियुक्तिगाथया गोशालकस्य जिनत्वनिरासाय मङ्खलिपुत्रतां बहुलब्राह्मणगोN यतितमेव । न च केवलं शरीरसौन्दर्यस्वरूपं रूपमेव सातिशयं शालाजातत्वं चादिदेशानन्दाभिधानानगाराय भगवान् भगवतां किन्तु वज्रर्षभनाराचाख्यसंहननसमचतुरस्त्रसंस्थान- महावीरः । जिनत्वनिरसनफलत्वाच्चैतस्यादेशस्य, न निन्दोकान्तिगतिसत्त्वसारोच्छ्वासादयो नामोदयप्रभवाः सर्वेः द्यतत्वं भगवत इति । ननु ब्राह्मणादयः किं नीचैर्गोत्रीयाः ?, शुभा एव तेषां भगवतामनुभावाः। प्राग्वद्धानां यद्यपि तथात्वे कथं गणधराणां भगवतां तत्रैव जातानां जातिगोत्रकासाञ्चित्पापप्रकृतीनां स्यादेवोदयो भोगफलत्वनियमात्क- कुलानां शंसनमुत्तमतया ?, अतथात्वे कथं पूर्वोक्तं न्याय्यं मणां, तथापि सक्षीरभृतघटे निम्बपिन्दुरिवेति । भगवन्तस्त- गर्भान्तरसङ्क्रामणमिति? चेत् । प्रत्यं, जिनचक्रिवासुदेवलदे ॥१८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy