________________
आगमो
द्वारककृनि
सन्दोहे ॥१८॥
न्महावीरस्वामिनः सकलसुरासुरपूज्यत्वरूपमैश्वर्यमाजीवकम- | भगवन्महावीरेयॆया वा, आह-समणे णायपुत्ते'त्ति, ननु
भ्रमणो तनेता गोशालोऽपि स्वीकरोति, यतः स आह आनन्द- भगवानेव कथं ज्ञातपुत्रः? इति, अन्येषां ज्ञातपुत्राणामनेकेषां मनगारं श्रावस्त्यां नगर्यो-'आणन्दा ! तववि धम्मायरिएणं सत्त्वात् । अत एव नामकरणावसरे ‘णाए येति स्पृशता
भगवान् धम्मोवएसएणं समणेणं नायपुत्तेण ओराले परियाए आसा- sपि परिवारं सूत्रकारेणोक्तमिति, यतो भगवान् ब्राह्मण- महावीर इए ओराला कित्तिवण्णसहसिलोगा सदेवमणुयासुरे लोए कुलात्तत्र झातकुलत्वेन संहृतः, ज्ञातकुलमुयोतितं च पुव्वंति गुवंति थुव्वंति-इतिखलुसमणे भगवं महावीरे भगवतैव । अत एव दीक्षावसरेऽनेके तालाचराद्या ज्ञातइतिखलुसमणे भगवं महावीरे'त्ति। न ह्यावेदनीयं कुलचन्द्र इति भगवन्तमभ्यनन्दिषुरभ्यस्तौयुश्च । बौद्धा अपि भवेदेतत् यत् खलु 'विभक्तिसमीपे'ति सूत्रेण ख्यात्यः मज्झिमनिकाये अनेकशो 'निगंठे णायपुसे'त्याहुः । आहुश्च थेऽव्ययं समस्यते इतिभद्रबाहुवत् , तथा च भगवतो भगवतो महावीरस्य सर्वज्ञतया सर्वदर्शितया अव्याहतमहावीरस्य ख्यातिः सदेवमनुजासुरे लोकेऽसाधारणाऽभूत् , ज्ञानदर्शनधारितया च प्रसिद्धिमिति निर्विवादमैश्वर्यमपरिसाऽपि च भगवतो वर्णकीर्तिशब्दश्लोकानां पूरणव्याकुल- मितमहतो महावीरस्येत्यैश्वर्यसाधनम् । शरीरसौन्दर्यस्वरूपं रूपं तास्तोत्रैर्न यथातथा। यद्वा वर्णों जगत्पूरणेन कीर्तिजंग- तु सशरीरिषु स्यादिति सिद्धानामशरीरत्वात्तन्नैव, परं मुख्या-K
द्व्याकुलत्वेन शब्दनं स्तोत्ररुपश्लोकनं च इति । श्रमणो नामितरेषां ज्ञानाद्यैश्वर्याव्याबाधशिवलक्ष्मीस्वरूपावस्थितिरूपभगवान महावीर इति ख्यात्येति प्रतिपन्थी स्वाभिमानेन धर्मानुक्षणानन्तज्ञानदर्शनसहवीर्यप्रवृत्तिप्रभृतीनां सद्भावान 1 ॥१८६॥