SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारककृति सन्दोहे ॥४६॥ | स्मिन्निगोदे जीवानामानन्त्यं, परं समस्तलोकस्थगोलकतत्स्था- | स्तावतामेव जीवानामव्यवहारराशेनिगमः। “सिझंति INअव्यवहारवगाहनातत्स्थनिगोदानामसङ्ख्यत्वादसख्यगुणानन्ता एव | जत्तिया खलु, इह संववहाररासिमझाओ। एंति अणाइव राशि जीवा भवेयुः, अनन्तगुणानन्ताश्च कथ्यन्ते ते, तत् कथं सङ्ग- णस्सतिरासीओ तत्तिया जीवा ॥२॥ इति विशेषणवतीवचनात्। रछते ? इति सत्यं, परमेकस्मिन्नेव निगोदे अनन्तगुणा- ननु-सिद्धयतां प्राप्यमाणव्यवहारराशिजीवानां चसङ्ख्यानन्तगुणजीवानां सत्त्वं, ततः सर्वनिगोदजीवानामनन्तगुणा- साम्ये किं कारणमिति । तत्र लोकानुभावो मुख्यो हेतुः, नन्तत्वसत्त्वे किमयुक्तमेतद्दर्शनायैव च ' अणंताणते ति तद्योग्यग्राह्यशरीरादिपुद्गलानामभावप्रसङ्गोऽन्यथेति अनुविशेषणवतीवचः। एतत्फलं च सर्वकालीनसिद्धानामनन्त- माऽपि न दुष्करेति। स्वेऽप्येकस्य निगोदस्यानन्तभाग एवेति सिद्धान्तस्य जीरा- ननु व्यवहारराशिमागतानामनन्तत्वमसङ्ख्येयत्वं वा? शेरक्षयस्य च सुश्रद्धेयतेति । . | आये,विहाय निगोदान सिद्धांश्च क्यानन्तता जीवानां? अन्त्ये, ननु के व्यवहारराशिं गताः के चाव्यवहारराशि- 'अत्थि अणंता जीवा, जेहिं न पत्तो तसाइपरिणामो'त्ति कथं मिति ?। येऽनादिकालतो निगोदावस्थामनुभवन्ति तेऽव्य- सङ्गच्छते ? इति सत्यं, न ह्येवं नियम्यते यदुत-व्यवहारराशिवहारराशिं गताः, तन्निर्गतास्तु व्यवहारिकराशिं प्राप्ता इति । मागता निगोदं न यान्ति, प्रतिपतितसम्यक्त्वानामप्यनन्तानां ननु अनादिनिगोदावस्थारूपाया राशेर्जीवानां कदा निगोदवासित्वाता किन्त्वेतावनियम्यते निगोदवासस्यैकशोऽपि निर्गम ? इति चेत् । व्यवहारराशेः सिध्यन्ति यावन्त- त्यागे व्यवहारराशिगतत्वमिति।परं ध्येयमेतत-निगोदान्नि ॥४६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy