________________
अव्यवहार
राशिः
सन्दोहे
॥४५॥
'अन्येषां वचने विविधविप्रतिपत्तीनां नैवासम्भव इति तु पर्या- । स्थानादागमनाभावान्न तदारम्भो, न च तत एव तन्निआगमो.
K लोच्यं सूक्ष्मधीभिः स्वयमिति। इति आगमोद्धारक-आचार्य- देशोऽपि । तथा चाव्यवहारिणोऽनादित्वात् संसारस्याद्धारककृति-INI प्रवर-श्रीआनन्दसागरसूरिभिः संदृब्धा पर्युषणापरावृत्तिः । नादिता सुगमैवेति। एवं च सर्वेषां जीवानां तत एव
निर्गमात् जीवानां सा सुसाध्येति ।
ननु 'सासए जीवे'-त्यादिवचनात् जीवस्यानादिता, अव्यवहारराशिः (५)
तत एव च संसारचक्रस्यापि तत्ता सुश्रद्धया, परमव्यवननु सर्वेषामनन्तकायिकानां कायस्थितिरभिधीयते हारराशावेवानादिकं जीवस्यावस्थानमभूदिति कथं ज्ञेयइतरेषामपि च । तथा सर्वेषामुत्कृष्टमन्तरं वनस्पतिका- मिति ? सत्यं, श्रीमन्तो जिनभद्रगणिक्षमाश्रमणाः श्रीविशेषणलोऽभिधीयते, बादरेतरनिगोदानामपि कायस्थितिश्च । वत्यामुदाजहः-'अस्थि अणताणता निगोयवासं अणुहसर्वमेतत् पर्यालोचयतां कथं संसारचक्रस्य आदिमत्ता न वंति'त्ति, अतोऽवसीयते यद्-अद्यापि कालं यावत प्रतिभासेतेति । सत्यं, परंताः सर्वाः कायस्थितयः सांव्यवहा- निगोदादनिर्गता अनन्तगुणानन्ता जीवाः सन्ति ते रिकानाश्रित्य व्याख्याताः, संसारचक्रस्यानादिमत्ता त चाव्यवहारिका एवेति । अव्यवहारिकानुद्दिश्य निर्दिष्टा। यतः प्रथममन्यस्मात्स्थाना- नवागमायुक्तितश्चानन्तानां जीवानां सत्त्वे स्वीकृते दागते जीवे कायस्थितेरारम्भः, अनादिवनस्पतीनां त्वन्यतः | अनन्तगुणानन्तानां जीवानां स्वीकृतिर्दुष्करैव । यत एक
-
~
-~
॥४५॥