SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगमो TALL. राशिः द्वारककृतिसन्दोहे ॥४७॥ नत्य पृथ्व्यादित्वमाप्ता अपि अनन्ता जीवास्तादृशा ये हारिका अपि तावन्त एव न्यूनाधिका वेति भवदुक्तसिततः पृथ्व्यादित्वादेव त्रसादिभावमप्राप्य पुनर्निगोदावस्था- | द्धान्तस्यावितथत्वात् व्यवहारराशेरव्यवहारराशिमूलकत्वाच्च ||अव्यवहारमेव गता इति अप्राप्तत्रसादिभावानां व्यावहारिकाणा- व्यावहारिका अपि एकनिगोदस्यानन्तभागगता एवेति मानन्त्ये न काचिदनुपपत्तिरिति। ननु एकस्य निगोदस्यानन्ततमे भागे अनन्तसङ्ख्याका I ननु व्यवहाराव्यवहारराश्योः का मूलभूता ?, द्वे अपि अपि सिद्धा व्यावहारिकाच, परं स निगोदः सूक्ष्मो आदियुते, इतरथा वा ? कियत्सङ्ख्याका चेति। बादरो वेति ! ___सर्वेषामपि मूलभूताऽव्यावहारिकावस्था सिध्यत्सम- सिद्धान्ते सामान्यनिगोदाभिधानेन निर्देशेऽपि सूक्ष्मः सङ्ख्याकानां ततो व्यवहारे आगमनात् , यथा प्रवाहेण स ग्राह्यः । यतः स्वाभाविको नित्यः समस्तलोकव्यापसिद्धा अनादिकास्तथा व्यवहारराशिका अपि । सिद्धाना- कश्च स एव, बादरे तथा जीवानामानन्त्यात् सोपि चेद् मनन्तत्वाव्यावहारिकाणामानन्त्ये न कोऽपि विचाराव- गृह्यत न विरोध इति । काश इति। ननु के जीवा व्यवहारिणः के वाऽव्यवहारिण इति ? ननु एकस्य निगोदस्यानन्ततमे भागे सर्वकालीना, अनादिकालानिगोदावस्थां बिभ्राणा ये ते अव्यवअपि सिद्धभगवन्त इति सिद्धान्तः, विदुषामविवादास्पदं हारिणः, ये त्वेकशोऽपि प्रत्येकभावं-पृथ्व्यादिभावमवाप्य च सः। तर्हि तत्समसङ्ख्यप्राप्यमाणव्यवहारराशिपरा व्याव- । पश्चात सूक्ष्मे बादरेऽपि निगोदे यद्यपि गच्छेयुस्तथापि ॥४७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy