________________
अव्यवहार
॥४८॥
IN ते व्यावहारिका एव । यत आहुः श्रीमलयगिरिपादाः | पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते आगमो
प्रज्ञापनोपाङ्गे (पृ १०१) कायस्थितिपदवृत्तौ-'ये निगो | ते व्यवहारपथातीतत्वादसांव्यवहारिकाः" इति। तत्त्वतस्तु द्धारककृति
राशिः दावस्थात उद्धृत्य पृथ्वीकायिकादिभेदेषु वर्तन्ते ते लोकेषु साधारणत्वस्यैकशोऽपि त्यागे व्यवहारिकता, न साधासन्दोहे दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपत- रणत्वेन सदावस्थाने। जीवस्य च व्यावहारिकतेतरयो
न्तीति व्यावहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि विचारो, न शरीरस्येति युक्तमवगतपृथ्व्यादिभावस्य व्यनिगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, वहारिकत्वं जीवाश्रयेणैतद्वयवहारभावान्नैव भूयः साधारसंव्यवहारे पतितत्वात् , ये पुनरनादिकालादारभ्य निगो- णावस्थामनुगतेनाव्यवहारिकतापत्तिरिति । दावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसां- ननु सिध्यत्समसङ्ख्याक अव्यवहारानिर्गम इत्यादिव्यवहारिका' इति । अत्र सूक्ष्मवादरभेदेषु निगोदेषु ये कारणजातेन श्रीप्रज्ञापनोपाङ्गादिवचनेन च सूक्ष्मबादरस्थिता अनादिकालात् ते पृथ्व्यादिभावस्यानाप्तत्वादसां- | निगोदजीवानामव्यावहारिकता पृथ्व्यादिभावमुपगतानामेव व्यवहारिकतया स्पष्टं निदर्शिताः, पृथ्व्यादिभावमापन्ना-च व्यावहारिकता सिध्यति परं श्रीउपमितिभवप्रपश्चाकथा नामेव व्यावहारिकताऽपि । तथा श्रीकायस्थितिप्रकरणा- भवभावनावृत्ति-श्रीयोगशास्त्रत्त्यादिष्वनेकशास्त्रेषु स्पष्टतया वचूर्णी ( पृ०३ ) श्रीकुलमण्डनसूरयोऽप्याहुः-"पृथ्व्या- | बादरनिगोदजीवानां व्यवहारराशिता अनादिसूक्ष्मनि- A ॥४८॥ दिव्यवहारमनुपतन्तः सांव्यवहारिका उच्यन्ते, तथा ये | गोदानामेव चाव्यवहारिकता प्रतिपादिता (उप० पृष्ठे -