SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अव्यवहार ॥४९॥ म १३०, १३१, १२४, भव० २८३, योग० पत्रे ३६) [ जाता अपि व्यावहारिकाः पुनरपि कर्मोदयपराभूताः आममो. | ततः कथं तद् विरुद्धमेतत् श्रद्धातुं योग्यं स्यादिति ? सूक्ष्मनिगोदेषु गच्छन्ति छेदाद्यविषयं च शरीरमाप्नुवन्ति द्वारककृति___सत्यमुक्तं, अयुक्तं तूक्तं, यतः श्रीमलयगिरिप्रभृ- तदा अव्यावहारिका अपि भवन्ति । न चेष्टं केषाञ्चिदपि IN - राशिः सन्दोहे INI तिभिरागमीयस्थितिं प्रतिपादयद्भिः स्वाभाविकी अव्य- | सूरीणां व्यावहारिकस्य .पुनरव्यावहारिकतया भवनं, न IN वहारेतरराशिगततां जीवानां तथोक्तमिति श्रद्धेयमेव श्रद्धा- चेयं व्यवस्था कल्पिता, यतः श्री उपमितिकारा एव | लुभिः। श्रीउपमितिभवप्रपश्चाकथाकारप्रभृतिभिश्च शास्त्र- स्वयमाहुस्तत्रैव ग्रन्थे-"ते लोका गाढसम्मूढतया न किश्चिञ्चेकारैरुपदेशाधिकारादापेक्षिके व्यवहारिताऽव्यवहारिते उक्ते। तयन्ति, न भाषन्ते, न विशिष्टं चेष्टन्ते, नापि ते न चापेक्षिकं वस्तु पारमार्थिकं बाधयितुमल कदाचन । छिद्यन्वे, न भिद्यन्ते, न दह्यन्ते न प्लान्यन्ते, न कुट्टयन्ते, न न हि क्रूरे राज्ञि यमत्वव्यवहारः सत्ये यमे यमत्व- प्रतिघातमापद्यन्ते, न व्यक्तां वेदनामनुभवन्ति, नाप्यन्य व्यवहारस्य बाधकः । अपेक्षा च तत्र शरीरविषयिणी कश्चन लोकव्यवहारं कुर्वन्ति, इदमेव च कारणमुररीकृत्य यतश्छेदादिव्यवहारमुद्दिश्य वैराग्याथै सोऽधिकारः। तन्नगरमसंव्यवहारमिति नाम्ना गीयते ।" अत्र हि स्पष्टं छेदादिव्यवहारश्चास्त्येव बादरनिगोदेष्वपीति व्यावहारि- निष्टङ्कितं यदुत-शरीरस्य निश्चेष्टत्वात् छेदादिलोकव्यकास्ते बादरनिगोदा उक्ताः । न चेयमपेक्षा तात्त्विकी, वहारातीतशरीरवत्त्वात् सूक्ष्मनिगोदानामसंव्यावहारिकता यतः बादरनिगोदमागत्य शरीरच्छेदादिविषयं प्राप्य तदपेक्षैव चेतरेषां सांव्यवहारिकतेति । एवं सत्यपि ॥४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy