SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भागमो- INI सिद्धानां भगवत्त्वं सर्वज्ञादिभिरेव ध्वननाय | प्रत्यपकाराभावकर्मनिर्जरैकमतित्वैरिति । उपसर्गेषु चापति- II श्रमणो द्वारककृति- सहोक्तानि तत् । अत एवाप्रतिहतेत्यादिना न | तेषु न प्रतिपक्षान्वेषणोद्यमो, न च क्रोधकूजनादीति HI पुनरुक्ततेति। पर्युषणाकल्पे तूक्तं-'अयले भयभेरवाणां खंति- | विशेषः। प्रतिमानां भद्रादीनां सूक्ष्मरूक्षपुद्गलदत्तदृक्त्वेन भगवान् सन्दोहे स खमे १ परिसहोवसग्गाणं २ पडिमाणं पालए ३ अरइसहे ४ | पालनं च भगवतः । देवानां तु कामभोगासक्तत्वात्तथा- महावीर ॥२०८॥ धीम ५ दविए'त्ति ६ गुणषट्कवत्त्वाद्देवैर्भगवं ति प्रोक्तं । तत्र | वस्थानं परमाश्चर्यावहं । अरतिसहनं तु भगवतः साक्षाद भयं गोपालादिकृतवधादिजं, भैरवं शूलपाणिकटपूतनासंगम- | ग्निदाहादिभावेऽपि न प्रतिपक्षासंयमेहापि बभूव । देवास्तु त कदेवकृतं । न च त्रिष्वपि स्थानेषु भगवतः किश्चिदप्य- | सर्वथैवासंयमे रता इति तेषामरतिसहत्वं महाश्चर्यदिति । भूञ्चलनं, देवानां न च देवास्तादृशे निश्चलाः । अत एक | धीमत्त्वं च यद्यपि देवानां ज्ञानत्रितयवत्त्वादस्त्येव, परं । तथाप्रसङ्गसम्पत्तौ ते कृष्णराजीमनुधावन्ति । तत एव च | भगवतो मतिश्रुतावधयो विशिष्टतरा एव । अत एवसाऽपि देवपरिघेति निगद्यते । परिषहोपसर्गाणां निपातेऽपि | 'अनध्ययनविद्वांस' इति प्रवादः। यद्यप्यस्ति भगवतो लोका- KI च क्षमयैव सहते भगवान् । परिषहेष्वापतितेषु स्वाचार एवा- | लोकप्रकाशकसर्वद्रव्यादिज्ञानपट्वप्रतिहतानन्तं केवलं तथापि वस्थाय सहते । तत्र हि स्वाचारमर्यादया प्रतिपक्षतयोद्यमनं | नैतद्धीमत्त्वेऽत्राधिक्रियते, छामस्थ्ये तदभावात् सर्वकेवलिअप्राप्तावपि तत्प्रतिपक्षे सहनं । उपलक्षणमेतत् क्षमते ति- | साधारणत्वाच्च । तथा द्रव्यरूपो भगवान् , यथाहि साङ्ख्या - ki तिक्षते अध्यासयतीतिपदानां । एतानि चाकूजनाक्रोध- | दीनां द्रव्यवादिनां मते द्रव्यं त्रिकालीनैरप्याविर्भावतिरो- A २०८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy