SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारक कृति दो ॥२०७॥ महावीर इति ।६। अत्र धर्मः प्राकृ प्रयत्नदृ द्दिष्टस्तदेतज्ज्ञापयितुं यत् प्राणातिपातादिविरमणात् क्षान्त्यादीनामासेवनात्तप आदीनामाचरणाच्च यो धर्मोत्पादः, स न केनापि विहितः, किन्तु अनादिकालीन लोकस्वभावसिद्ध एव । भगवदादिप्रयत्नस्तु तदाचरणपूर्वकं तत्फलकेवलप्राप्तिविषयं स्वं दृष्टान्तयित्वोपदेशेनाविष्करण एवेति । भगवन्त सूत्रकारास्तु सर्वजिनसाधारणं भगवन्तं दर्शयन्तः प्रणिपातदण्ड के सत्रमैश्वर्यादीनां क्रमेणैवं द्योतयन्तीति । आदिकरतीर्थकरस्वयंसम्बुद्धपदैरैश्वर्य विहायार्हतो भगवतो नान्यस्य कस्यचिदप्येतानि । त्रिलोक्युद्धा रक्षमत्वादैश्वर्यत्वं, पुरुषोत्तमादिभिः पुरुषवरपुण्डरीकान्तैः रूपातिशयिता, स्वजातीयेष्वेव रूपित्वविचारात् पुरुषेति । अभव्या मिथ्यादृशश्च पुरुषा एव परं सर्वेषु मोक्षगमनकाले इति प्रयत्नातिशयवान् श्रमणो भगवान् | स्वपरत्वादिविशेषः । लोकोत्तमादिलोकप्रद्योतकरान्तैः पदैस्तु यशः, यशकीयर्यावलोकव्यापित्वात् प्रत्यनीकानामपि बुद्धगोशालकादीनामपि कर्णे भगवतः सर्वज्ञत्वादिवादस्य उदारकीर्तिवर्णशब्द श्लोकानामव्याबाधेन प्रसरणाद्यशोऽतिशायिता । न ह्यतिशयितामन्तरेण भवेत्तेषामीर्ष्या, तद्वचनैः सर्वज्ञत्वादिवादवदीर्ष्याया अपि प्रतीतेः । न अभयचक्षूरूपश्रुतमार्गशरणबोधिभ्यो हीनो जैनमार्गः । परोपकाराणां मूलं फलं चैतान्येवेति श्रीरूपाणि अभयादीनि तद्दानदक्षाश्र भगवन्त एवादाविति श्रियोऽतिशयिता, लोकोत्तरे चाध्वनि श्रिया एतान्येव गृह्यमाणानि शोभावहानीति । धर्मदादिधर्मवरचातुरन्तचक्रवर्त्यन्तैः पदैस्तु प्रशस्तातिशयधर्मवत्तोच्यते । न चेदृशोऽन्यो धर्मातिशयवान् जगत्यपि । अप्रतिहतादिकैमोंचकान्तैस्तु पदैर्भगवतः प्रयत्नातिशयः । सर्वज्ञादीनि पुरुषेषु रूपवत्त्वादुत्तमादिगुणः । न हि रूपिणो रूपनिरूपणे | सिद्धत्वावश्यंभाववेदकानि पदानि नात्रोपयुज्यन्ते । तत्त्वतस्तु श्रमणो भगवान् महावीर : ॥२०७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy