________________
आगमो
द्धारक कृति
सन्दोहे ॥ २०९ ॥
भावमापन्नैर्विकारैर्न मिश्रयते, तथा भगवान् न कदापि | दृष्टान्तोपमेयः, जीवितमरणाशाभयविप्रमुक्तः, संयमतपोभ्या-' रक्तत्वादिविकारानाश्रित इति श्रमणस्य भगवतो महावीर- मेवात्मानं भावयन्नस्थात् । अत एव पर्युषणाकल्पे सामास्यैव भगवत्तेति मेनुरमराः । तृतीयोऽवयवश्चात्र महावीर न्यसाधुवर्णनमिवार्हतो वीरानगारस्य वर्णनं कृतमवलोक्यते । इति । तत्र वीरत्व त्रिधा शास्त्रकारा दानधर्मयुद्धवीरत्वभेदा- युद्धवीरत्वे चानादित आत्मनि निलीयात्मानमेवापकुर्वन्ति दामनन्ति । तत्र दानवीरत्वं प्राक् प्रव्रज्यायाः प्रतिदिनं प्रातराशं यानि धातिकर्माण्यभ्यन्तरशत्रुरूपाणि तेषां ज्ञानावरणीयायावद्दीनानाथकार्पटिकादिभ्योऽशीतिलक्षयुकोटी संवत्सरं याव- दीनां चतुर्णी घातिकर्मणामन्तर्मुहूर्त्तमात्रेण कालेन समूलमुन्मूदीयते भगवद्भिः । न च चक्रिवासुदेवादयोऽप्येतावदेवं दातुमीशा लनं चकारेति त्रिविधेनापि सातिशयेन वीरत्वेन युक्तः । इति दानवीरापेक्षया महावीरः । धर्मवीरत्वे तु शक्रादिष्टधा - अमराचलचालनसप्ततालसुरकुब्जीकरणसङ्गमकप्रतिज्ञा तिरोधाश्रीभिर्लालितः, सहर्ष चतुर्दशस्वप्नद्रष्टृमातृप्रसूतत्वाद्भाव्यय- नानि च महावीरत्वनिबन्धनानि प्रागुदितान्येव । न च मवश्यं चक्रवर्तीति श्रेणिकचण्डप्रद्योतनृपादिभिः पालितः, वाच्यं प्रागुक्तात् प्रयत्नात् कोsस्य विशेष इति । तत्रात्मशुद्धयै समग्रेण राजकुटुम्बेन तदागमनानंतरधनधान्यादियशोवाद- कृतस्य वीर्यातिशयस्याविवक्षणात् । यावद्भवोपग्राहिणां वृद्धया चान्वहमभिनन्दितः समग्रशक्रश्रेणिसत्कारपात्रीभू- वेदनीयादीनां घातस्तु केवलात्मवीर्यजन्य एव, यतः घातोतोपर्यासमित्यादिषु साध्वाचारेषु रतः, द्रव्यादिष्वप्रति योगिनि न च तत्र मनोवाक्काययोगा इति, परं मोक्षगामिनां बद्धः, ग्रामैकरात्रादिमात्रस्थायी, शङ्खादीनां निरञ्जनतादि | सर्वेषामेतद्भावान्नात्र तद्विवरण मिति । पर्युषणाकल्पकारास्त्वत
श्रमणो
भगवान्
महावीरः
॥२०९ ॥