SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगमो. दारककृति- सन्दोहे ॥२१०॥ Door एव महावीरत्वनिबन्धनं 'वीरियसम्पन्नेत्ति प्रोचिरे इति । द्यभिदधानः श्रुतकेवली भद्रबाहुप्रभुखोचत यदुत-'नय श्रीषीर नाम्नो यथार्थतोक्त्याऽत्रागमयुक्तिविकल्पनैः। इथ्थियाभिसेया' । तथा च यथा अरिष्टनेम्यादयोऽपरिणीता विवाह- यस्य स्तुतोऽस्तु यो भक्त्या, बोधये वीर एव सः॥१॥ अनवाप्तराज्याभिषेकाश्च प्राब्राजिपुस्तथा भगवान् वीरोपित विचारः ताम्रपत्रागमे वीरं, प्रतिष्ठातुं समुद्यतः। अकृतोद्वाहोऽनवाप्तराज्याभिषेकश्च प्राव्राजीदिति सुतरां प्रती- ।। आनन्दः सुरते पूर्णमेनं ग्रन्थं व्यधान्मदे ॥२॥ | यते । न श्वेताम्बराणां मतेपि वीरस्य भगवतोऽकृतोद्वाहताइति श्रमणो भगवान् महावीरः। नवाप्तराज्याभिषेकता च युक्तेति येयं सरणीद्वयी साऽयुक्तेति चेत्। शृणु सावधानतया-प्रथमं तावत् 'न य इच्छिया भिसेया' इत्येवं पाठः। अर्थश्चास्य स्पष्ट एव मलयगिरीयायां श्रीवीरविवाहविचारः (३१) । वृत्तावावश्यकस्य-'ईप्सितः-अभीष्टः राज्याभिषेको येषां ते ननु श्रमणो भगवान् महावीरः कृतोद्वाहः प्रावाजीद- ईप्सितराज्याभिषेका नैवमेते वीराया जिनवराः' युक्तश्चान्यथा वा ?। तत्र श्रूयते तावत् सरणी द्वयी प्रसिद्धपथं गता- | | यमर्थः । यतस्तत्र कुमारवासमहाराजत्वछामस्थ्यकेवलित्वदिगम्बरमते अपरिणीतः प्राबाजीत् , श्वेताम्बरमते तु कृतो- | कालकथनमेव प्रकृतं। न चात्रोद्वाहप्रकरणस्य गन्धोपि । ततः द्वाहो जातापत्यश्च प्रावाजीत् । परं श्वेताम्बरीयेऽपि तावद् । कोतस्त्यं व्याख्यानमिदं युक्तिपथमवतेतीर्यते-यदकृतोद्वाहो | आवश्यकनियुक्त्याख्ये वाङ्मये जिनवराणां कुमारपर्याया- | जिनो वीरो स्मात् पाठात् । किञ्च-श्रुतकेवलिन एवाग्रे ॥२१॥ 035
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy