SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ॥२४६॥ भागमो. ॥२६७॥ विराधकाः संयमानां, ज्ञानानां सदृशामपि । मवान् स्वल्पान् परिभ्रम्य, ते यान्ति द्राक् शिवं श्रमणद्वारककृति पदम् ॥२६८॥ सत्यानां परमुक्तीनां जिनेशानां विरुद्धतां । ब्रुवन् स्वां बोधिमुच्छेद्य, भवानू भ्राम्यत्यनन्तशः धर्मसहस्री ॥२६९॥ मोक्षमार्गस्थिता अन्ये, संयमादिविराधकाः। जिनोशोक्तिविपर्यासी, सुदूरं मोक्षवर्त्मनः ॥२७०॥ वसतिसन्दोहे रप्यतस्त्यक्ता, श्रमणैः शुद्धमार्गगैः। यथाच्छन्दैविमिश्रा या, यत्साऽनर्थव्रजप्रदा ॥ २७१ ॥ हन्तव्या देशना तेषां, हेत्वागमविपश्चिता। कोलाहलातदशेना-शक्तौ कौँ स्थगेन् मुनिः ॥ २७२ ॥ शौचसाम्राज्यरक्षायै, कटिबद्धो भवेन्मुनिः । प्रभावकाग्रिमः प्रोक्तो, वादी शास्त्रविदांवरैः ॥ २७३ ॥ बुद्धो युगेशसत्कार, दृष्ट्वा चक्रि मृतः पुरा । परिव्रज्यां समादत्त, पार्श्वे श्रीऋषभप्रभोः ॥२७४॥ मरीचिः पालनेऽशक्तः, पारिव्रज्यमुपेयिवान् । भवांस्तथा न तेनासा-ववर्धिष्ट च्युतोऽध्वनः ॥२७५।। परं ग्लानो न मुनिभिः, प्रत्यचारीति खिन्नवान् । दीक्षितुं स्वमते दत्त्वा, दीक्षां चिंतां गतः पुनः ॥२७६॥ न तदापि भवभ्रान्तेर्दीर्घायाः समपार्जनं । तदाऽतो बन्दनां चक्रे, भरतो भाविII तीर्थपात् ॥२७७॥ गतेष्वर्हत्सु निर्वाणं, धर्मशुश्रूषकोऽगमत् । मरीचेः कपिलः पार्थे, मुनिधर्म तदोचिवान् ॥२७८॥ || पाऽसौ प्रेषितो धर्मा-दानाय तेन सहः। करमस्येव सद्राक्षा, तत्प्रव्रज्या न सम्मता ॥२७९ ॥ व्याघुव्यतः पुन प्रेषि, त्रिवारमपि नाबुधद् । मार्गे ततो मरीचिं स, आह धर्मोऽस्ति किं न ते ? ॥२८॥ ततो मरीचिरुत्सृज्य, शौचमित्याह तं प्रति । धर्मोऽल्पः कुत्सिते मेऽस्मिन् , दीक्षां शौची ततोहीत् ॥२८॥ कुधर्मवर्धकेनानेनाशोचेन मरीचिना । वचनेन भवो दीर्थो, न्यकाचि शोचहानितः ।।२८२ ।। तत्सर्वज्ञाईदुक्ता गीः, सत्यैव |॥२४६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy