SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे ॥२४५॥ got पापं वृष गुरुः । देवो मोक्षो य स्युः सिद्धा, यदि सत्ये प्रतिष्ठिताः ॥ २५२ ॥ युगादौ जगदीशेना-वाप्य केवलमुज्ज्वलं । हिताय जगत: सर्व, सत्यमाविष्कृतं जने ॥ २५३ || पाश्चात्यैः स्वार्थसिद्ध्यर्थ- मशौचैरन्यथा कृतं । अमृतं विषसाङ्गत्यात्, किं न स्याज्जीवितापहम् १ ।। २५४ ।। असर्वज्ञैस्ततो धार्य, शौचं स्वपरतारकं । शौचं तद्यद्युगेशोक्तं, स्वार्थैनमेध्यमाप्यते ॥ २५५ ॥ अन्यगतं तपः सत्य-मिन्द्रियाणां च निग्रहः । दया स्नानं च शौचत्वे, तत्सत्योक्तिसमाश्रितम् ॥ २५६ ॥ यथाssरोग्याय जन्तूनां धनाढ्येन दयालुना । कृता रम्याऽऽरोग्यशाला, यावजीवं च पालिता || २५७ || सैव लोभान्धमतिभिः, पाश्चात्यैः शौचमोषिभिः । सकुटुम्बं स्वमुद्दिश्य, धियते जीवनोद्वहे २५८ ॥ एवं प्रतिष्ठितं सत्यं, पचाञ्जातैरधार्मिकैः । शौचवायैर्विपर्यासः क्रियतेऽसत्यसंस्थितैः || २५९ || यथा शौचं गृहस्थानां, व्यापारो भावतो मतं । पूजाविधौ न्याययुक्तो, न्याय्या पूजा तु नान्यथा ॥ २६० ॥ एवं यथाश्रुतं सत्यं, पर्षदां स्थाप्यते पुरः । तच्छौचमन्यथाकारं, व्याख्या शौचबहिष्कृता ॥ २६१ || अत एव पुरा विद्भिः सङ्के रीतिः प्रवर्त्तिता । तन्मङ्गलं जगच्छ्रेष्ठं, शरणं यजिनोदितम् ॥ २६२॥ एवं चेत् स्वार्थपङ्कानां सत्ये मिश्रणमाचरेत् । तथा भावस्य वैतथ्यान्, नाशौचादवशिष्यते ॥ २६३ ॥ बाह्यं देहादिकं चित्ते, व्यवस्थाप्य पुरोदितं । चेद्विपर्यास्यते लोकः, किमशौचं ततः परम् ? || २६४ || बाह्यान्यपनयन्तीमेऽ- शौचानि सरिदादयः । असत्यमिश्रणं चित्तं न ते शोधयितुं क्षमाः || २६५ || अपनीय यथाऽशौचं निजाङ्गादपि सम्भवं । शौचमाद्रियते विज्ञैः सत्यं शौचं तथा श्रय || २६६॥ यश्वाशौचं जिनोक्तीनां कुर्वन् मुग्धान् प्रणाशयेद् । माषप्राणवियोगेन तस्येमाः प्रेत्य दुर्लभाः भ्रमण धर्म सहस्त्र ॥२४५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy