________________
॥२४४॥
आगमो- ISI कर्मसङ्गविवर्जनात् । कर्मसङ्गविमुक्तिश्च, बन्धाभावाच निर्जरात् ॥२३५॥ संवरो निर्जरा चैते, सम्यक्त्वादिगुणोद्भवे । यथार्थ- II श्रमणधद्वारककृति- ख्यापनोत्थास्तु, सम्यक्त्वादिसमुद्भवाः ॥२३६ ॥ लोक आश्वभ्रतः सिद्धिं, यावत्तस्मात्परः पुनः । सर्वतो लोकमावृत्याऽव- मसहस्री सन्दोहे
स्थितोऽलोक उच्यते ॥ २३७॥ लोकालोकगतिं चैनां, विचिन्त्य जितशात्रवैः । उक्तं लोकोऽप्यलोकश्च. सत्यं नैवातिवर्तते H ॥२३८॥ सुरा दैत्याः क्षेत्रपाला, यक्षा भूताः पिशाचकाः । जलं वह्निमयस्तानं, सत्यात् स्तम्नन्ति देहिनाम् ॥ २३९ ॥ MAI इहान्यलोकगं सर्व, वस्तु सत्ये प्रतिष्ठितं । द्वीपं नैवोत्प्लवेद ब्धिस्तत्स्थाङ्गिशुभकर्मतः ॥ २४० ॥ एवं च जगतां जन्म-जराIN/ व्याधिभयान्यपि । सत्येतरप्रजातानीत्थं सर्व सत्यमास्थितम् ।।२४१॥ अत एव परेशानमय. ओकार उच्यते । बुधैः सत्यतया ता नात्र, यदंशो ऽसत्यगः क्वचित् ॥२४२॥ त एव परमेशानाः, सत्ये यत्प्रतिमानताः। प्रवत्तितं सदा सत्यं, यैः स्वस्वरूपमानतः A ॥२४४॥ यो दधाति परं ध्यान, सत्यस्य स ह्यपोन्झति.। स्वस्थान् रागद्वेषमोहान् , नान्यथा सत्यसंस्थितिः॥२४४ ॥ A मोक्षमागैषिणां सोऽर्थ, सत्यं मार्ग प्रतिष्ठितः । यः साधयेन चान्यो यद् , गुञ्जाः पाकं न कुर्वते ॥ २४५ ॥ परात्मना H युगादौ यत् ,केवलज्ञानभास्वता । सत्यमुद्गीर्णमासीत् तत् ,कुतीधैरपि तच्छ्रितम् ॥२४६।। आत्मादीनाहुरेतेऽपि, यागादिवचः
श्रित । अत एव प्रवादानां, मूलं जिनंवचो मतम् ॥२४७।। अतो यत्तत्र सत्यं स्यात् , तत्र मूलं जिनोदितिः । त्याज्यतेषां तु यत्स्वीय-कल्पनाभिर्विमिश्रणम् ॥ २४८ ॥ पायसं पोषकं लेश-स्तस्यापि प्रोज्झ्यते बुधैः । न परं विषसम्मिश्रं. तत्केनाप्युपयुज्यते ॥२४९॥ शुद्धसस्यैषिणा तस्मात् , त्याज्याः सर्वे कुतीथिकाः । हतमोहमहामल्लः सेव्यः सत्यप्ररूपकः ॥ २५० ।।
॥२४४॥ सत्यमन्वेषमाणस्तजनो मार्ग प्रतीच्छति । अतोऽपवर्गसंसिद्धथे, सत्ये धर्मेऽवतारणं ॥ २५१ ॥ मार्गो धर्मो दया शीलं,.