SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगमो. अहिंसाविचारः 119811 ISI न विराधनशीलः सर्वज्ञ इतिपरं, तदविचाररमणीयं । यतो | न्यानि केवलिमात्रज्ञेयानि छामस्थ्यलक्षणानि नोक्तानि । kil यथाऽत्र द्वितीया तश्च तथा मृषावादिता अदत्तमादाता शब्दा- तत एव प्राणभूतसत्त्वजीवानगृहीत्वा परीक्षकप्रसिद्धाः प्राणद्धारककृति- दीनामास्वादयितेत्यादिष्वपि तना द्वितीयां गृहीत्वा किं | शब्दवाच्यास्त्रसा एवोपात्ताः । ज्ञातमट्टकश्राद्धवृत्तानां धर्मासन्दोहे मृषावादितास्तेनत्वादिकमपि स्वीक्रियेते तैः ? भवतां तत्र | स्तिकायादीनां परीक्षाविषयता नाप्रसिद्धा । यथाष्टादशदोषरका गतिरिति ?, प्राकृतसूत्रानुकरणे वाक्यान्येतानि, तत्र च हितत्वमन्यसर्वज्ञेषु सिद्धेषु चातिव्याप्तमप्यर्हत्त्वनिर्धारणाय 'व्यत्ययोऽप्यासा'मित्यस्य सिद्धतमत्वान्नास्माकं वक्रेणाध्वना | कथ्यते, तच्चान्ययोगपरतयैवाहति तथाऽत्रापीति न मोहधावनं, ननु सूत्रव्याख्यायामस्तु सरलः पन्थाः, परं केव- | लेशोऽप्यमोहशासनशालिनामिति । एतावता नैवमप्यवधार्य लिनां काऽवस्था मते भवतामिति ? चेत् , निरतिशयशुभा सा | यदुत-गीतार्थस्य यतनावतो जीवविराधनाभावेऽपि हिंसातेषां महात्मनां। कथमिति चेच्छुणु, यथाहि 'वचनाद्यदनुष्टान'- | हिंसकत्वयोरभावान्न ज्ञानिनो दोष इति । परमवधार्यमेमिति 'आणाइ चिय धम्मो' सि 'धम्मो आणाइ पडिबद्धो'च्या- तत् यदुत-न दुष्टे गीतार्थस्य यतनावतः प्रवृत्तिः । अत दीनि वाक्यानि न तद्वस्तुस्वरूपव्यापीनि किन्तु श्रोत्रानु- एव भगवता महावीरेण रेवतीश्राविकाकृतमाधाकर्मिक गुण्येन,तथैव चत्वार्यपि छद्मस्थेतरज्ञेयाज्ञेयचिह्नविषयाणि सूत्राणि | भक्तं परित्यक्तं, केवलज्ञानवत्या पुष्पचूलिकाऽर्यया वर्षतत्परीक्षकबुद्धिमानेन दृब्धानि । ततश्च द्वे सूत्रे अन्ययोगस्य | त्यपि धाराधरे प्रासुकावकाशेनाहृतमणिकापुत्रिकाचार्याय द्वे. चायोगस्य व्यवच्छेदाय प्रवृत्तानि । अत एवात्रा- भक्तं । श्रुत्वा चैतत् नैवं श्रद्धातुं दुःशक-यत्केवलिनो नद्य KI ॥७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy